________________
५४३
निर्णयकृत्यम् (१) इदानीं सोत्तरनिर्णय उच्यते । अत्र तावत्पणो- सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । पन्यास एव निरूप्यते येन धनिकेनर्णिकपार्श्वे द्रव्यं । पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥ लभ्यं तेन द्रव्यप्रार्थनमात्रैव भाषा करणीया । तं चोप- स्वयमभ्युपपन्नोऽपि स्वचर्यावसितोऽपि सन । न्यस्यति वादी (१)। तदा भाषायामधिकप्रार्थनादोषः। क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम ॥ अतो यदा प्रतिवादी सत्यार्थेऽपि तस्य मिथ्योत्तरं . (१) अत्रावसन्नास्त्रयोभिहिताः । एकः स्वयमभ्युपददाति । तदा धनी स्वसत्यावष्टम्भखरीकरणाथै ऋणि- पन्नः स्वमुखेन प्राप्तावसायः । द्वितीयः स्वचर्यावसन्नः कस्यामर्षादधिकद्रव्यवाहनार्थ च तृतीयपादे स्थितः कूटलिखितसाक्षिप्रपञ्चन प्रपञ्चकरणेन स्वकीयदुष्टपणमुपन्यस्य क्रियोपन्यासमपि करोति तदा एष वादिनः चर्यया दुश्चरित्रेणावसन्नः । तृतीय उद्दिष्टसाक्षिभिक्रियोपन्यासकालः । प्रतिवाद्यपि यदा असन्तमेवामियोगं रेवावसायं प्रापितः । अयं त्रिविधोऽप्यवसन्नो राज्ञा दत्तमात्मनो जानाति तदा भाषानन्तरमेव मिथ्योत्तरं स्वेच्छया विधूत्य दण्डनीयः? किं तर्हि ? परं दत्वा तस्यैवोत्तरस्यावष्टम्भनिश्चयार्थ वादिनः स्वामर्षात् सभ्यावधारणं सोऽप्यर्हेत । किमुक्तं भवति? यावत्सभ्यैसाकोटनद्रव्यवाहनार्थ पणोपन्यासं करोति एष प्रति- दण्डावधारणं न निगदितं तावन्न धारणीयोऽसाविति । वादिनः पणोपन्यासकालः । अत्र च यः पणो वादि
अभा.२७ प्रतिवादिनोरेकतरेणापि रोषामर्षादुपन्यस्तः स सोत्तर- (२) स्वयमभ्युपपन्नः स्वयमङ्गीकृतपराजयः । स्वशब्देनोच्यते । तेन सह यो वादः स सोत्तरपणः। चर्यावसितः स्वचेष्टया वैवर्ण्यस्वेदकम्पादिकया पराजिततस्मिन् विवादे सोत्तरपणे य एव कश्चिद्धीयते अवसायं त्वेन ज्ञातः । क्रियावसन्नः क्रियया साक्षिदिव्यादिकया प्राप्नोति स एव हि पराजयेण मिथ्यावादित्वात् द्विगुणं प्राप्तावसादः।
*व्यक.१०१ दण्डं च राज्ञात्मने दाप्य इति । अत्र श्लोके केचिदेवं सभ्यैरेव जितः पश्चाद्राज्ञा शास्यः स्वशास्त्रतः । पाठान्तरं पठन्ति यथा 'स पणं स्वकृतं दाप्य' इति । जयिने चापि देयं स्याद्यथावजयपत्रकम् ।। एवमप्यत्र न किंचिदुष्यत इति । यतो द्यूतेन द्यूत तत्र व्यवहारे यः कश्चित्प्राप्तावसायो भवति स कारयोर्द्वयोरपि परस्परं दीव्यतोर्य एव पराजयं प्राप्नोति स सभ्यः प्रकटितदण्डो निगदितदण्ड इत्यर्थः। राज्ञा एव पणं ददातीत्येव न किंचिद्भ्रान्तम् । अभा.५ शास्त्रानुसारवच्छास्यः । यश्च प्राप्तजयो भवति तस्मै जय(२) सोत्तरस्य विशेष उच्यते । विवादे सोत्तरपणे । पत्रं दातव्यमिति ।
___ अभा.२७ विरुद्धो वादो विवादः, अन्योऽन्यथा ब्रवीति अन्यश्चान्यथा । द्वयोः सोत्तरपणयोर्यस्तत्र हीयते पराजीयते स पणं
___x व्याख्यासंग्रहः स्थलादिनिर्देशश्च वादहानिप्रकरणे
(पृ.२०३) द्रष्टव्यः। स्वकृतं दाप्यः येन दश कृतं स दश, येन विंशतिः स
___ * व्यचि., व्यत., चन्द्र., सेतु. व्यकगतम् । विंशतिमिति । किं च विनयं च पराजये । तस्मिन् व्यवहारे पराजये यः शास्त्रोक्तो दण्डः तं च । एकस्य
पत्रसंयुतम् (जयपत्रकम् ); नृप्र.१७ ध्ये यत् (ध्यस्थं) संयुसोत्तरपणत्वेऽप्यनेनैव गतार्थत्वानोक्तम् । नाभा.१५
तम् (त्रमुत्तरम् ); विता.८३ जयि ... तम् (जेत्रे सजयपत्रकम्);
प्रका.७६ स्मृचवत् ; समु.६६. जयपत्रदानं, छलपराजयविषयः, त्रिविधषराजयनिर्णयक्रमः
(१) नास्मृ.२१४१; अभा.२७; व्यक.१०१७ व्यचि. मध्ये यत्स्थापितं द्रव्यं चलं वा यदि वा स्थिरम्। ९५ व्यत.२९९; चन्द्र.१६७; व्यसौ.९१ त (तु); सेतु. पश्चात्तत्सोदयं दाप्यं जयिने पत्रसंयुतम् ।।
११५ व्यसौवत् . विन (निर्ण); चन्द्र.१०३ च पराजये (चैव राजनि); प्रका (२) नास्मृ.२१४३, अभा.२७ जितः (दमः) कम् ७७; समु.६७ पर्ण (धन); विव्य.२ क्रमेण कात्यायनः. (त्रवत्); व्यक.१०१ पू.; व्यचि.९५ रेव जितः (रवधृतः) • (१) अप.२।८४ चलं (चरं) पत्रसंयुतम् (जयपत्रकम् ); पू. व्यत.२२९ (सभ्यैरवधृतः पश्चात् स शास्यः शास्त्र मार्गतः) स्मृच.१२० प्यं (प्यो); पमा.२००; स्मृचि.५९ (%) | पू. सेतु.११५ व्यचिवत् , पू.