________________
५४२
व्यवहारकाण्डम्
निवेदितः स्यादित्याक्षेपेऽर्थिनोऽपि निरुत्तरत्वात् । तस्मा | नैव तत्वानुसरणमित्याह – 'अर्थशास्त्रात्तु बलवद्धर्मदुत्तरदानसमये प्रत्यर्थी राजादिभिरेवं बोधनीयो याव शास्त्रमिति स्थितिः' इति । इदमपि प्रपञ्चितं प्राक् । त्येवांशे तव मिथ्यात्वनिश्चयस्तावदेवापह्नोतव्यमन्यत्सं- तस्मादस्मन्मते 'छलं निरस्य' इत्याद्येतदन्तप्रघट्टकेन छलप्रतिपत्तव्यम् । क्वचिदप्यंशेऽनेन भवदुपरिसाधिते तव निरासतत्वानुसरणावश्यम्भावप्रतिपादनमेवैकवाक्यतया निरुत्तरत्वापत्तेः । एवं वाद्यपि भाषासमये सावधानेन लभ्यते इति ब्रूमः । त्वया स्वीयं यावदस्ति साध्यमेतदुपरि तत्सर्वे स्मारं स्मारं लेखनीयं, अन्यथा तदंशे निरुत्तरता तवापद्येतेति बोधनीयः । एवं साक्षिणोऽपि प्रमादादिभ्यः प्रच्यावनीयाः । तथा सत्यनायासेन तत्वानुसरणं भवति । तचावश्यकं अन्यथा दिव्यादिना तत्वानुसरणं कर्तव्यं स्यादिति सर्वथा तत्त्वानुसरणेनैव व्यवहारपर्यवसानं विधेयमिति छलं निरस्येत्यस्यैव विधेः सर्वोऽयं शेषो न स्वतन्त्रो विधिर्येन दापनं सर्वस्य विधीयेत, अनिवेदित - ग्रहणं वा प्रतिषिध्येत । नारदवाक्येऽपि देयं दानयोग्य - मित्येवार्थः । न चैवं 'दाप्य' इत्यादीनामानर्थक्यमेव स्यादिति वाच्यम् । यतो लौकिकप्रमाणावष्टम्भेनैवमेव प्रतिभाति । तस्मात्तत्त्वानुसरणायान्यतरस्मादीदृशिः विषये दिव्यमेव ग्राह्यं इति अत्र तात्पर्यात् । कात्यायनादि वचनानामप्यत्रैव तात्पर्यम् | 'ऋणादिषु विवादेषु' इत्यतोऽप्ययमेवार्थी दृढतामुपैति । यतः प्रमाणप्रतिज्ञाविसंवादे निश्चयाभावस्ततस्तत्वानुसरणाय प्रमाणान्तरादर आवश्यक इति । अत एवाह साहसादौ प्रतिज्ञातार्थैकदेशविभावनेऽपि नैकदेशे प्रमाणान्तरानुसरणम् । साहसिनो हि राजदण्डमात्रं न प्रत्यर्पणं कस्मैचित् । यद्यपि चौर्ये प्रत्यर्पणमस्ति । तथापि कतिपयचौरः सर्वे दाप्यत. इति लोके प्रसिद्धतरत्वाद्यदि मद्गृहात्तावदियचौर्येण गतमस्य च सविधे प्रमाणप्रमितमियदस्तीति चौराभियोक्ता साधयति तदा तत एव सर्व लभते । यदि त्वनष्टमपि कियन्नष्टसाधनावष्टम्भेन लब्धुमुपन्यस्यति तर्हि मिथ्यावादित्वान्नाष्टिक एव दण्ड्यो भवति इत्यपि लोके प्रसिद्धतरम् । अनेनैवाभिप्रायेणाह कात्यायनः'साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकीर्तितम्' इति ॥ तत्त्वानुसरणं स्मृत्योर्विरोधे कथं स्यादित्यपेक्षायामाह – ' स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः इति । व्याख्यातं चैतत्प्रागेव । अर्थशास्त्रधर्मशास्त्रयोर्विरोधे धर्मशास्त्रानुसरणे
व्यप्र. ९९,१०१ - १०२
नारदः एकदेशविभावितन्यायः
*
अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना । विभावितैकदेशेन देयं यदभियुज्यते ।। (१) तदपि सावष्टम्भमिथ्योत्तरविषयम् । अप. २।२० (२) इत्यनेकवचनविरोधेन यत्रैकग्रहणमन्यग्रहणाव्यभिचारि तद्विषयं व्याख्येयम् । तद्यथा, सुवर्णाद्यनेकवस्तुसहितं पात्रं चौरेण गृहीतं, तत्रैकदेशस्यापि सुवर्णाद्यन्यतरस्य विभावनेन सर्वमेव देयम् । राजदण्डविषयं वा अपराद्धत्वात् सर्वमेव राज्ञा ग्राह्यं, स्वयं यत्र वादी तथाङ्गीकरोति तद्विषयं वा । तदुक्तम्-'सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत्' । एकदेशविभावनेनापि सर्व देयमिति यत्र पणः ।
X स्मृसा. १२०-१२१
सोत्तरंपराजितदण्डादि
विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते । सपणं स्वकृतं दाप्यो विनयं च पराजये ॥
* स्मृच., व्यप्र. व्याख्यानं ' निन्दुते लिखितं नैकं' इति याज्ञवल्क्यवचने (पृ.५४०-५४१) द्रष्टव्यम् । पमा. स्मृचगतम् । X व्यचि स्मृसावद्भावः ।
(१) व्यमा. ३११ र्वार्थव्य (र्वद्रव्या); अप. २।२०; व्यक. १०१; स्मृच. १२०३ स्मृसा. १२० क्तेन (तेषु) यदभि (तदपि ); पमा २०३ ना (नाम् ); व्यचि. ७७ युक्तेन (योगेषु) यदभि (तदपि ) : ९७ युक्तेन (योगे तु) व्यप (श्च प्र ) यदभि ( तदपि ); व्यनि.; नृप्र. १७ व्यक्लापिना ( मपलापिनम् );
सौ. ९२ व्यप्र. ९९ युक्तेन (योगे तु ); प्रका. ७६; समु. ६६ विषय. ९ व्यप्रवत् .
(२) नासं. ११५; नास्मृ. ११५ पणं स्वकृतं ( एव हि पण ); अभा. ५ नास्मृवत्; व्यमा २८४ नयं (नेयः); स्मृच. १२३ ये (यः); पमा २०४ स प ( स्वप); व्यचि ७ व्यमावत् दवि. ३५३णे (दे ) नयं च पराजये (नेयश्चापराजितः); नृप्र. १७