SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ * निर्णयकृत्यम् विष्णुः । । दुत्तमर्णः, ताबुत्तमर्णाधमर्णावधर्मज्ञौ तद्विगुणं दमम् । उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमों तदित्यपढ़यमानधनपरामर्शः । यावदपहृतं ततो द्विगुणं राशे धनदशभागसंमितं दण्डं दद्यात् । प्राप्तार्थ- दमो दण्डः । अधर्मज्ञग्रहणाच्च लिङ्गानिश्चितछलवोत्तम! विंशतितममंशम् । विषयोऽयं दण्ड इत्युक्तम् । xमेधा. सर्वापलाप्येकदेशविभावितोऽपि सर्व दद्यात् । (२) यः प्रत्यर्थी यत्परिमाणं धनं अपजानीते ऐतैर्दिव्यजयावधारणे शताध दण्डयः शद्धः। यत्परिमाणं वा धनमर्थी मिथ्या कथयति, अधर्मप्रवृत्तौ अशुद्धो दण्डभाक् । तस्मादपङ्गतात् मिथ्योक्ताच्च धनात् द्विगुणं दण्डार्थ सोत्तरे एव व्यवहारेऽशुद्धस्य दण्डः । दापनीयौ। अधर्मज्ञौ इति वचनाद् इदमत्यन्ताभि निवेशादिप्रवृत्तविषयम्। . मनुः +गोरा. पराजितदण्डः (३) अत्र च समद्विगुणदण्डलेशानामपलोतुर्जातियो यावन्निह्नवीतार्थ मिथ्या यावंति वा वदेत् । वयोवित्तसमाचारादिना व्यवस्था कार्या । व्यचि.९६ तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ (४) दण्ड्यस्याऽतिधनत्व इदं द्रष्टव्यम् । विचि.३४ (१) येन पञ्चसहस्राणि दत्तानीति प्रमाणान्तरा . याज्ञवल्क्यः । निश्चितं,लेख्यादौ तु करणे देश समारोपितानि प्रमाणान्तरं प्रमाणाधीनो विजयः - संवत्सराख्यमिति निश्चित्येदमपश्यत्केवलेन लेख्य- तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा ॥ प्रमाणेन सर्वत्र प्रवर्तमानः छलव्यवहारीति द्विगुणं (१) कस्मात्पुनः प्रतिज्ञातार्थसाधनाभिधानयत्नः, दण्ड्यः । यस्य तु विस्मृत्याऽप्यन्यथाप्रवृत्तिराशङ्कयते यस्मात्-तत्सिद्धाविति । विश्व.२८ तस्य दशकं शतम् । एवमितरस्यापि । न तु सर्वापह्नवे (२) तस्य साधनस्य प्रमाणस्य वक्ष्यमाण लिखितदशभाग एकदेशापहवे द्विगुणमिति । किन्तु शाठ्या- साक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धि साध्यस्य जयदन्यथा प्रतिपद्यमानौ द्विगुणं दण्ड्यौ। विस्मृतिदारि- लक्षणां प्राप्नोति । अतोऽस्मात्प्रकारादन्यथा प्रकारान्तरे द्याभ्यां दण्डमुत्तरम् । यो यावन्तमर्थमपह्नवीताप- साधना सिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणामाजानीतेऽधमों, मिथ्या याति विपरीतं धनं वदे- प्नोतीति संबन्धः। मिता. (३) विपरीतमविजयमाप्नोतीत्यर्थः । विपरीतं तु * अस्माभिः धर्मव्यवहारचरित्रराजशासनादिनिर्णयसाधन भङ्गमिति मिताक्षरा तच्चिन्त्यम् । वीमिः विचारः दर्शनविधिप्रकरणे सविस्तरमभिहितः, निबन्धकृद्भिस्त्वसिन् प्रकरणे। x व्यप्र. मेधावद्भावः। + ममु., विर., मच., नन्द., भाच. गोरागतम् । (१) विस्मृ.६।२०-२२, व्यमा.३११ प्येक (पे एक). * अप., व्यनि., व्यप्र., विता. वाक्याथों मितावत्। (२) सवि.२१९. (३) सवि.२२०. यावति); सेतु.३८,३१७ दमम् (धनम्); प्रका.७७, समु. (४) मस्मृ.८१५९; व्यक.१२७-१२८, स्मृच.१२२; ६६; विव्य.३१ वदेत् (भवेत् ). विर.७७; पमा.२०१; व्यचि.९६ ण ह्य (णाप्य) दाप्यौ (१) यास्मृ.२१८ अपु.२५३६३७ विश्व.२१८ मिता.व्यमा. (दण्ड्यौ); विचि.३४; दवि.३५१ तद्वि (च द्वि) शेष व्यचि- ३०६अप.व्यक.३८ स्मृच.१३;व्यचि.१५,२६व्यनिः; वत्। वीमि.२।११ व्यचिवत् ; व्यप्र.२७८ यावति वा (वा स्मृचि.४२, नृप्र.७; व्यसौ.३६, वीमि. व्यप्र.४५,८६, १ देश. २ न. ३ ण्ड्य म् . ४ चति. | १३५, व्यम.९; विता.७५; प्रका.४; समु.२५, विव्य... भ्य. का.६८
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy