SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ १३६ व्यवहारकाण्डम् ततश्चाष्टाढकः प्रोक्तो हर्मणस्ते नु(?) विंशतिः। । शारदातिलकम् खारिकास्माद्भिद्यते तद्देशे देशे प्रमाणकम् ॥ चतुर्विंशत्यङ्गुलाढ्यं हस्तं तन्त्रविदो विदुः । । पञ्चाङ्गुलावटं पात्रं चतुरङ्गुलविस्तृतम् । ' यवानामष्टभिः क्लृप्तं मानाङ्गुलमुदीरितम् ।। प्रस्थपादं तु तज्ज्ञेयं परिमाणे सदा बुधैः ।। बालभूषणम् ऊर्ध्वाङ्कश्च यथासंज्ञस्तद्धस्थाश्च वामगाः। कर्षः पलपादः स्यात् कर्षाद्धं तोलकः सोऽपि । क्रमात्स्वदशगुणिताः परार्धान्ताः प्रकीर्तिताः ।। उक्तो वसुभिर्मार्लोके माषोऽपि गुञ्जाकैर्दशभिः॥ न कर्तुं शक्यते संख्या संज्ञाकालस्य दुर्गमात् ।। पलमत्र वैद्यकप्रसिद्धमष्टतोलकमिति। दवि.२५ ब्रह्मणो द्विपराध तु आयुरुक्तं मनीषिभिः ।। कुंडवाद्या वेदगुणा प्रस्थाढद्रोणमानकाः खार्यः । एको दश शतं चैव सहस्रं चायुतं क्रमात् । कुम्भो विंशतिखार्या दृष्टो लोके यथाक्रमशः। नियुतं प्रयुतं कोटिरर्बुदं चाब्जखर्वकौ ॥ लोके मिथिलादौ । तदेवं द्रोणद्वयेन विंशत्या : निखर्वपद्मशंखाब्धिमध्यमान्तपरार्धकाः। द्रोणैरिति च द्विविधः कुम्भः । दानविवेके तु पणसहस्रकालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम्॥ परिमितः कुम्भ इत्युक्तम् । एवं च नानार्थ एव कुम्भभास्कराचार्यः शब्दः । - दवि.१३५ वराटकानां दशकद्वयं यत्सा काकिणी ताश्च - पणचतस्रः। पमा.१७३ () पू.; नृप्र.१४; दित.५९० उत्तराधे (तासां षष्टयां घटी शेयाऽहोरात्रं घटिकास्तथा); सवि.१९१ ज्योतिःशास्त्रम् रः प्राणः (राः प्राणाः) प्राणाः (प्राणा); वीमि.२।१०२ (0) दशगर्वक्षरः प्राणः षट्प्राणाः स्याद्विनाडिका। प.; व्यप्र.१९२ पू., स्मृत्यन्तरम् ; ब्यम.२६ पू., स्मृत्यन्तरम् । तासां षष्टया च घटिका तत्षष्टया अहरुच्यते॥ विता.२२३ स्मृचवत् , पू., स्मृत्यन्तरम् ; प्रका.७० स्मृच(१)व्यम.११०; समु.५२ टका (टिका). वत् , पू., स्मृत्यन्तरम् । समु.५८ (तासां षष्टिर्घटी शेया घटी(२) मिता.२।१०२ (=) (दशगुरुवर्णः प्राणः षट्प्राणाः षष्ठीरहः स्मृतम् ) स्मृत्यन्तरम् . स्याद्विनाडिका तासाम् । षष्टया घटी घटीनां षष्टथाहोरात्र उक्त- (१) दित. ५८२ व्यप्र.१८८-मुदी (मिती). (२) दवि. श्र); स्मृच.११० णाः स्या (णा स्या) पू., स्मृत्यन्तरम् ; | २५. (३) दवि.१३५.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy