________________
मानसंज्ञाः
लक्षण स्कन्दपुराणीयसामान्याभिधानस्वरसादिति महा- उत्थितस्त्वर्कतापेन त्रसरेणुक उच्यते । र्णवकारः।
दवि.१३५ । अष्टानां त्रसरेणूनां लिक्षेति परिकीर्त्यते । लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः। तास्तिस्रः सर्षपः प्रोक्तः काकिण्या तुलितस्तु सः॥ अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम ॥ अष्टकं काकिणीनां तु तण्डुलः परिकीर्तितः। द्वौ निमेषौ त्रुटिज्ञेया प्राणो दशत्रुटिः स्मृतः।। तण्डुलानां द्वयं धान्यं माषकं परिभण्यते ॥ विनाडिका तु षट् प्राणास्तत्षष्टथा नाडिका स्मृता।।। तद्वयं कृष्णलं प्रोक्तमण्डिका कृष्णलद्वयम् । अहोरात्रं तु तत्षष्टया नित्यमेव प्रकीर्तितम् ॥ । अण्डिकापणशब्दौ तु पर्यायेण प्रकीर्तितौ ।। . वराहपुराणम्
चरकसंहिता । पॅलद्वयं तत् प्रसूतिर्मुष्टिरेकपलं स्मृतम् । उत्थितस्त्वर्कजालेन त्रसरेणुक उच्यते । अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् अष्टकं त्रसरेणूनां लिक्षेति परिकीर्त्यते ।। पुष्कलानि च चत्वारि आढकः परिकीर्तितः।। तास्तिस्रः सर्षपःप्रोक्तः काकिणी स्यात्तु सा स्मृता। चतुराढको भवेद्रोण इत्येतन्मानलक्षणम् ॥ अष्टकं काकिणीनां तु तण्डुलः परिकीर्तितः ।। चतुर्भिः सेरिकाभिश्च प्रस्थ एकः प्रकीर्तितः॥ । तण्डुलं मानकं प्रोक्तं माषकः परिकीर्त्यते ।
तत्र हेमाद्रिः, सेरिका कुडवः । तथा कल्पतरुः, तद्वयं कृष्णलं प्रोक्तमण्डिका कृष्णलद्वयम् ।। सेरिका कुडवः स च द्वादशप्रसूतिपरिमितः । द्वादशः अण्डिकापणशब्दौ तु पर्यायेण प्रकीर्तितौ ।। प्रसूतिभिः सेरिका तच्चतुष्टयं प्रस्थ इति समयप्रकाशरत्ना ।
वैखानससंहिता करस्मृतिसागरेष्वप्युक्तम् । तथा भूपालपद्धतौ प्रमाणस्थ. मानस्तण्डुलमानं स्यात् दशमानः पणः स्मृतः ।। पुरुषस्य प्रमाणस्थकरचरणस्य द्वादशप्रसृतिभिः कुडव
कापिलपश्चरात्रम् उत्तरोत्तरं चतुर्गुणाः प्रस्थाढकद्रोणा भवन्ति । ततः चतु:
अष्टभिस्तैर्भवेत् ज्येष्ठं मध्यमं सप्तभिर्यवैः । षष्टया कुडवैद्रोण इत्युक्तम् । एवमेव कल्पतरुकारः।
कन्यसं षड्भिरुद्दिष्टमगुलं मुनिसत्तम ।। दवि.१३६
शुक्रनीतिः . कालिकापुराणम्
कचित्संख्या कचिन्मानमन्मानं परिमाणकम् । यँवानां तण्डुलैरेकमङ्गलं चाष्टभिर्भवेत् ।
समाहारः कचिच्चेष्टो व्यवहाराय तद्विदाम् ।। अदीर्घयोजितैर्हस्तश्चतुर्विंशतिरङ्गुलैः ॥
अङ्गुलाद्यं स्मृतं मानमुन्मानं च तुला स्मृता । पुराणम्
परिमाणं पात्रमानं संख्यैकठ्यादिसंज्ञिका ॥ अष्टानां परमाणूनां समवायो यदा भवेत् ।
यत्र याहग्व्यवहारस्तत्र ताहा प्रकल्पयेत् । त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ।
रजतस्वर्णताम्रादि व्यवहारार्थमुद्रितम् ।। (१) स्मृचि.५४ पू.; व्यप्र.१९२. (२) स्मृचि.५४;
व्यवहार्य वराटाद्यं रत्नान्तं द्रव्यमीरितम् ।
सपशुधान्यवस्त्रादि तृणान्तं धनसंज्ञकम् ।। व्यप्र.१९२. (३) स्मृचि.५४; व्यप्र.१९२.
गुञ्जा माषस्तऽथा कर्षः पदार्धप्रस्थ एव हि । (४) दवि.१३५. (५) गौमि.२२।२२ प्रथमाधे (अष्टमुष्टि
यथोत्तरा दशगुणाः पञ्च प्रस्थस्य चाढकाः ॥ भवेत् किञ्चित् किञ्चिदष्टा तु पुष्कलम् ) नि च (नि तु) त्सेतन्मान (ति मानस्य ); दवि.१३५; सेतु.२३८. (६) दवि.
(१) समु.५२. (२) सवि.१८२, (३) सवि.१७९ (-): १३६. (७) दित.५८२; व्यप्र१८७.
१८१ आगमः:१८२ दशमानः (अष्टमाष:) समु.५१ मानः • (6) स्मृच.९९; पमा.१५८ उत्तरार्धे ( त्रसरेणुः स (मानं ) आगमः. (४) दित.५८२. (५) शुनी.२१३४३. विख्यातस्ततः करक उच्यते); प्रका.६३, समु.५२ पमावत् . | ३४६. (६) शुनी.२१३७७-३८३.