SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५३४ व्यवहारकाण्डम् भारद्वाजः माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य हि। . तथा मापं बुधाः प्राहुः काकिणीनां चतुष्टयम् । कृष्णलस्तु चतुर्थांशो मावस्यैष प्रकीर्तितः ॥ . विंशतिः स्यात्पुनस्तेषां स मुख्यः पण उच्यते॥ .... ... ... माषकं पञ्चकृष्णलम् ।। स्मृत्यन्तरम् माषकाणि चतुःषष्टिः पलमेकं विधीयते ॥ 'तिर्यग्यवोदराण्यष्टावूर्वा वा व्रीहयस्त्रयः । द्वात्रिंशत्पलिकं प्रस्थं स्वयमुक्तमथर्वणा। प्रमाणमङ्गलस्योक्तं वितस्तिादशाङ्गुलः ॥ आढकस्तु चतुःप्रस्थैश्चतुर्भिोण आढकैः ॥ . हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् । पञ्चकृष्णलको मापस्तैश्चतुःषष्टिभिः पलम् । तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ।। द्वात्रिंशता पलैः प्रस्थो मागधेषु व्यवस्थितः ॥ . अङ्गुल्यग्रत्रयग्राह्या शाणमित्यभिधीयते । आढकस्तैश्चतुर्भिस्तु द्रोणः स्याच्चतुराढकः । शाणं पाणितलं मुष्टिः प्रमृतिश्च तथाऽञ्जलिः॥ सर्वेषामेव मानानां मागधं श्रेष्ठमुच्यते ॥ .. कुखपश्च तथा प्रस्थ आढको द्रोण एव च। तदेतन्मागधमात्र इत्याहुः । तन्न गोपथब्राह्मणमानी खारी च विज्ञेयाः संख्यायाश्चतुरुत्तराः॥ संवादित्वेन साधारण्यौचित्यात् मागधेष्विति व्यवहरणअनिर्दिष्टकर्तृकवचनानि । परम् । दवि.१३६ . सार्ध शतं सुवर्णानां निष्कमाहुर्मनीषिणः ॥ अग्निपुराणम् पैलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । - 'त्रियवं कृष्णलं विद्धि माषस्तत्पश्चकं भवेत् ।। चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः ॥ कृष्णलानां तथा षष्टया कर्षाध राम कीर्तितम् । आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितो बुधैः। सुवर्णश्च विनिर्दिष्टो राम षोडशमाषकः ॥ . कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश ॥ निष्कः सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः । पलं च कुडवः प्रस्थ आढको द्रोण एव च। ताम्ररूप्यसुवर्णानां मानमेतत्प्रकीर्तितम् ।। धान्यमानेषु बोध्दव्याः क्रमशोऽमी चतुर्गुणाः ॥ ताम्रिकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः ।। द्रोणैः षोडशभिः खारी विंशत्या कुंभ उच्यते । . स्कन्दपुराणम् कुम्भैस्तु दशभिर्वाहो धान्यसंख्या प्रकीर्तिता । । पलद्वयं हि प्रमृतिस्तद्वयं कुडवं स्मृतम् । दशद्रोणा भवेत् खारी कुम्भोपि द्रोणविंशतिः ॥ चतुर्भिः कुडवैः प्रस्थमाढकैश्च चतुर्गुणैः । (१) सवि.१८१; समु.५२ तथा मापं (माषक त) चतुगुणो भवेद्रोण इत्येतद्व्य मानकम ।। स्मृत्यन्तरम् . भविष्यपुराणम् (२) मिता.२।१०६ (=); स्मृच.१०५ लः (ला); पमा. कुम्भो द्रोणद्वयं सूर्यः खारी द्रोणास्तु षोडश ॥ १७५ स्मृचवत् ; स्मृचि.५४; दित.५९६ (-); सवि. सूर्य इति द्रोगस्य नामान्तरं, केचित्सूर्प इतिपठन्ति । १८५ लः (लम्); व्यप्र.१८७ लस्योक्तं (लोक्तं हि); व्यम. . दवि.१३५ ३१ वा (ग्रा); विता.२३४ (-); प्रका.६६ स्मृचवत् ; _ विष्णुधर्मोत्तरम् समु.५५ स्मृचवत् . द्रोणैः षोडशभिः खारी विंशत्या कुम्भ उच्यते । (३) मिता.२।१०६ (=) स्तो (स्ते); स्मृचि.५४ ष्टयम् (र्गुणम् ) सवि.१८५ प्रथमपादः; व्यप्र.१८७; व्यम.३२ कुम्भैस्तु दशभिः खारी धान्यसंज्ञा प्रकीर्तिता ॥ स्तो (स्तौ); प्रका.६६; समु.५५. (१) धान्येति यवादीनामपि द्रवद्रव्याणामपि चोप(४) स्मृच.३१९; समु.१५१. (५) मेधा.८।२२० । (शाब्दं शतं सुवर्णानां निष्कमाहुर्महाधियः); विचि.८५. (१) गौमि.१२।१५. (२) दवि.१३४.(३) दवि.१३६. (६) अप.२।२७५. (७) विचि.१३७ नेषु (नेन); सेप्त. (४) अधु.२२७१-४. (५) दधि.१३४. (६) दवि.१३५: २३९, विव्य.५२. (८) सेतु.२३८. (७) दवि.१३५.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy