________________
मानसंज्ञाः
५३३
चतुर्थो भागो माषः माषावरार्द्ध इत्यादिवक्ष्यमाणनारद- स एव चान्द्रिका प्रोक्ता ताश्चतस्रस्तु धानका। वचनस्वरसाच्च । तथा--कार्षापणपादः चतुःकाकि- ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु ॥ नीको माषः, वक्ष्यमाणनारदवचनात् । राजतश्चापरो विष्णुगुप्तः-- 'सुवर्णसप्ततितमो भागो रोपक उच्यते। माषो विष्णुगुप्तदर्शनात् कृष्णलस्य साधारण्यं युक्तमेव । दीनारो रोपकैरष्टाविंशत्या परिकीर्तितः ॥ दवि.२७ एवं च माषादिशब्दानां नानार्थतया दण्डविधावन
कात्यायनः ध्यवसाये व्यवस्थामाह कात्यायनः- माष इति । पणो विंशतिमाषस्तु दिव्यादन्यत्र कीर्तितः ॥
दवि.२८-२९
मौषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु । (२) कार्षापण उक्तः अब्धिका धानकचतुर्भागः। काकिणी तु चतुर्भागा माषकस्य पणस्य च । चतस्रोऽब्धिका धानकः। ते धाना द्वादश सुवर्णम् । पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यावहारिकी ॥ दीनारश्च सर्वप्रकारः।
नाभा.१९।११८ कार्षापणोऽण्डिका ज्ञेया ताश्चतस्रस्तु धानकः । बृहस्पतिः
ते द्वादश सुवर्णस्तु दीनारश्चित्रकः स्मृतः ॥ 'संख्या रश्मिरजोमूला मनुना समुदाहृता । षड् यवाः पार्श्वसंमिताः। कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥ __ अङ्गुलमिति शेषः ।
दित.५८२ अत्र मनूक्तप्रमाणान्तरमाषादिर्दिव्यदण्डव्यति
उशना रिक्तविषये देशव्यवहारविरोधे न ग्राह्यः । मनूक्तप्रमाणो माषो विंशतिमो भागो ज्ञेयः कार्षापणस्य तु । माषादिर्दिव्यदण्डविषये देशव्यवहारविरोधेऽपि ग्राह्य काकिणी तु चतुर्भागो माषस्येति प्रकीर्तितः ।। एव । तथा च बृहस्पतिः-संख्येति । कार्षापणान्तग्रहणं
व्यासः निष्कप्रमाणे तु नायं नियम इति प्रतिपादनार्थम् । तेन पलान्यष्टौ सुवर्णस्य सुवर्णाश्च चतुर्दश। . निष्कान्तरेण दिव्यं किञ्चिदुत्तरत्रोच्यमानमविरुद्धम् । एतन्निष्कप्रमाणं तु व्यासेन परिकीर्तितम् ।।
स्मृच.९९
(१) स्मृच.९९ न्द्रि (ण्डि); विर.६६७ चा (च) नका लोके संव्यवहारार्थ संज्ञेयं कथिता भुवि ॥ (निकाः) व तु (व हि); पमा.१५८; स्मृला.८३ चान्द्रिका 'निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः। (चाटका) नका (निकाः); दवि.२७ नका (निका:); व्यप्र. ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिक: पणः॥ १७६ नका (नकाः); प्रका.६३ स्मृचवत् ; समु.५२ स्मृचवत्.
कर्षः पलचतुर्थाशः । ते षोडशाक्षः कर्षोऽस्त्री पलं । (२) सवि.१८१७ समु. ५२ र्तितः (यते) स्मृत्यन्तरम् . कर्षचतुष्टयम्' इत्यमरसिंहेनाभिधानात् । ते माषाः (३) स्मृच.९९ काकि (काक); दवि.२७ णी (नी) गा षोडशाक्षः कर्ष इति च संज्ञेत्यर्थः। तेनाक्षकर्षशब्दयोः (गो) षकस्य (षस्य च) प्रथमार्धद्वयम् , चतुर्वर्गचिन्तामणी सुवर्णपरिमाणवचनमित्यवगम्यते । व्यप्र.१७६
व्यप्र.१७७ प्रथमार्धद्वयम् ; विता.२७४ भागस्तु (मो भागो) णी (नी) गा (गो) च (वा); राकौ.४१० भागस्तु (मो भागो)च
(वा) तृतीया) विना; प्रका.६३ स्मृचवत् ; समु.५२स्मृचवत् . (१) अप.२।९९ ये त ( येत्त); व्यक.७७; स्मृच.९९,
(४) स्मृच.९९; प्रका.६३, समु.५२. (५)दित.५८२. २११७पमा.१५९ स्मृसा.११६, व्यचि.८९;स्मृचि.५२; ।
(६) मभा.१२।१९ मो भागो (भागस्तु) स्पेति (स्यैव); दित.५८०; चन्द्र.१६१ व्यसौ.७१; व्यप्र.१७५,३५१:
गौमि.१२।१९ मो भागो (भागस्तु) स्य तु (स्य हि) किणी विता.६७७ न्ता (नां); राको.४०९; प्रका.६३-६४, समु.
(कणी) आँगो ( शो) स्येति (स्यैष); सवि.१८१. ५२ अपवत् . (२) विर.६६७.
(७) स्मृच.९९; पमा.१५८ र्णस्य सुवर्णाश्च (f स्यात्सु, (३) स्मृच.९९ उत्त.; विर.६६७ उत्त.; पमा.१५८ वर्णानां) एतत् (एवं); नृप्र.१३ पमावत् ; व्यप्र.१७७ पूर्वार्धे • उत्त.; स्मृसा.८३ उत्त.; दवि.२७ उत्त.; व्यप्र.१७६; (पलान्यष्टौ सुवर्णाः स्युस्ते सुवर्णाश्चतुर्दश) एतत् (एवं); प्रका. विता.२७४; प्रका.६३ उत्त.; समु.५२ उत्त.
। ६३, समु.५२,