SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५३२ व्यवहारकाण्डम् निष्कमिति रजतप्रकरणे स्वर्णशब्दोपादानं हेमप्रकरणो- ! काकिणी तु चतुर्भागो माषस्य च पणस्य च ॥ क्तमानप्राप्त्यर्थ, तेन हेमप्रमाणभूतचतुःसुवर्णमानोन्मितं पेश्चनद्याः प्रदेशे तु संज्ञेयं व्यावहारिकी ।। रजतं निष्कमिति महार्णवाभिधाने निबन्धे व्याख्यातम् । कार्षापणप्रमाणं तु निबद्धमिह वै तया ॥ एवं च 'चतुःसुवर्णिको निष्क' इति मनुवचनमप्येवमेवो- (१) पञ्चनद्या इत्यादि इह शास्त्रीयसंव्यवहारार्थ नेयम् । रजतप्रकरणाम्नानाऽविशेषात् । अत एवोक्तं कार्षापणप्रमाणं तदेवं निबद्धं, . यत्पञ्चनद्याः प्रदेशे प्रमाणत इति । रजताधिकारे विष्णुगुप्तः -अष्टाशीति- प्रसिद्धार्थ, इतरत्त तत्तद्दिशि लोकव्यवहारार्थमुक्तम् । गौरसर्षपा रूप्यमाषकस्ते षोडश धरणं निष्को वा विर.६६७ विंशतिर्वा रूप्यपलं तद्दश धरणकम् । स्मृतिः -'पञ्च- (२) पञ्चनदे देशे या संज्ञा तया कार्षाप (णप्रमा)णं सौवर्णिको निष्क इति । तथा- 'साष्टं शतं सुवर्णानां निबद्धं इह मध्यमे विनयवाक्यप्रणयनिमित्तम् । निष्कमाहुर्मनीषिणः। अभिधानकोषे तु –'निष्कमस्त्री नाभा.१९।११७ साष्टहेमशते दीनारकर्षयोः। रक्षोऽलङ्करणे हेमपलेऽपि कार्षापणोऽण्डिका ज्ञेया ताश्चतस्रस्तु धानकः । चेत्युक्तम् ॥ दवि.२५-२६ तद्द्वादश सुवर्णस्तु दीनाराख्यः स एव च ।। नारद: (१) अत्र रत्नाकरे वृद्धिप्रकरणीयः क्वचित् पलकार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते। स्येति पाठो लीपिप्रमादः । कामधेनुकल्पतरुकृत्यसारपणैर्निबद्धः पूर्वस्यां षोडशैव पणाः स तु ॥ मिताक्षरास्मृतिसारेषु मानप्रकरणे मूर्धन्यपाठदर्शनात् .. कार्षापणो दक्षिणस्यां दिशि द्रविलविषयादौ रूढ पणकार्षापणादिप्रकरणे सुवर्णमाषस्य पलस्य लक्षणा. एक एव लोहैः कृतः रूपमानगणनायाम् । यथेह योगाच्च। पञ्चनद्या इति शास्त्रीयव्यवहारात् कार्षापणदीनारकेण व्यवहारः प्रवर्तते । तत्र पणैर्निबद्धः पूर्वस्यां प्रमाणं तदेव निबद्धं यत् पञ्चनदीप्रदेशप्रसिद्धम् । इतरतु प्राक षोडशभिः । षोडशपणं कार्षापणः कार्षापण- तत्र तत्रैव व्यवहारिकम् । यथा नारदः --'कार्षापणो संव्यवहारे । नाभा.१९।११६ दक्षिणस्यां दिशि रौप्यः प्रवर्तते । पगैर्निबद्धः पूर्वस्यां मोषो विंशतिभागस्तु पणस्य परिकीर्तितः ॥ षोडशैव पणाः स तु'॥ एवं च सौवर्णिको माषः पञ्चपैणस्तु षोडशो भागो ज्ञेयः कार्षापणस्य तु ॥ रत्तिकः । राजतो द्विरत्तिकस्तथा पुराणस्य विंशतिभागो (१) नासं.१९।११६ रौप्यः (रूढः); नास्मृ.२११५७ माषः । कात्यायनदर्शनात् तथा--पणस्य विंशतितमो षोडशैव (विंशतिस्तु); स्मृच.९९ पू.; विर.६६८; पमा. भागो माषः। नारदवचनात् तथा-- कार्षापणस्य १५८ पू.; दवि.२८; व्यप्र.१७७ पू.; प्रका.६३ पू.; (१) नास्मृ.२११५८ काकि (काक) पण (पल); विर. समु.५२ पू. ६६७ णी (नी); स्मृता.८३ तु (च) र्भा (भा); दवि.२७. (२) नास्मृ.२११५८ पण ...त: (ज्ञेयः कार्षापणस्य त); मिता.२।१५९ भागस्तु (मो भागः); व्यक.१०६ णस्य (२) नासं.१९।११७ संशेयं (या संज्ञा); नास्मृ.२११५९ (लस्य) स्मृत्यन्तरम्; स्मृच.१५८ भागस्तु (तमो भागः) संज्ञेयं (संज्ञा या) वै (नै); विर.६६७ व्याव (व्यव) निब... स्मृतिः:२११ मितावत् ; विर.६ व्यकवत्, स्मृतिः : २३४ या ( तन्निबद्धमिहैव वा); स्मृसा.८३ संशे (विशे) व्यावपण ...तः (शेयः कार्षापणस्य च) : ६६७ नास्मृवत् ; पमा. .३८१ मितावत् ; स्मृसा.८३ व्यकवत् ; विचि.३ व्यकवत् , हारिकी (व्यवहारिणाम् ) (कार्षापर्ण प्रमाणं तु तन्निबद्धमिहैव तु); बृहस्पतिः; स्मृचि.२२ र्तितः (य॑ते) शेषं मितावत् ; दवि. | दवि.२७ निब ...या (तन्निबद्धमिहैव तु'. २७; सवि.१८१ मितावत् , कात्यायनः; व्यप्र.३५० (३) नासं.१९।११८ (कार्षापणोऽब्धिका शेयश्चतस्रस्तास्तु पण (पल) शेष मितावत् ; व्यउ.९९ मितावत् ; विता.६७७ धानकः । ते द्वादश सुवर्ण स्याद्दीनारश्चित्रकः स्मृतः।।); नास्मृ. मितावत् ; सेतु.३ व्यकवत् , बृहस्पतिः : १९८ नास्मृवत् ; २११६० शेयाः (गेया); दवि.२८ (कार्षापणस्त्रिका शेयास्तासमु.५२; विव्य.२१ बृहस्पतिः. श्चतस्रस्तु धानिकाः । ते द्वादश सुवर्ण तु दीनारो धानिक (३) स्मृ.सा.८३ णस्तु (लस्तु) तु (च); दवि. २७. स्मृतः ॥).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy