________________
मानसंज्ञाः
प्रस्थपरिमिता यवाः प्रस्थ उच्यते । एवं सर्षपाद्युन्मितं शतमानं तु दशभिर्धरणैः पलमेव तु। : द्रव्यं सर्षपादिशब्दः । सर्षपादिशब्दानां च केवलोन्मा- निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः ।। नवचनत्वे त्रसरेणूनुपसंहृत्योन्मातुमशक्यत्वात्तद्वारेण (१) एवं तावत् सुवर्णस्य पलपर्यन्तं प्रमाणमुक्तम् । कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतम- रौप्यस्य तु...-द्विकृष्णल इति । कृष्णलद्वयेन रौप्यसूक्ष्मसूक्ष्मतरसूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेश माषः । षोडश माषा धरणम् । दश धरणानि शतव्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । मानम् । तच्च गण्यमानं चतुःसौवर्णिक पलमेव पलसंमितं ते मध्यमा यवात्रय एकः कृष्णलः । ते. कृष्णलाः भवति । एवं रौप्यपरिमाणमुक्तम् । सुवर्णस्यैव तुपञ्चैको माषः । ते माषाः षोडशैकः सुवर्णः। मिता. निष्कमिति । यत्त चतुःसौवर्णिकं पलमुक्ते, तस्यैव द्वितीया. पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ॥ निष्कसंज्ञा । ताम्रकर्षस्तु पणसंज्ञः । अशीतिकृष्णलः.
(१) उभयथा प्रयोगदर्शनात् । कार्यविशेषापेक्षया षोडशमाषः कर्षः।। विश्व.११३५९-६०. च व्यवस्था।
विश्व.११३५९ (२) एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह ---- (२) ते सुवर्णाश्चत्वारः पलमिति संज्ञाः कथिता द्वे कृष्णले इत्यादि । द्वे कृष्णले पूर्वोक्ते रूप्यमाषों इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । रूप्यसंबन्धी माषः । ते रूप्यमाषाः षोडश धरणम् । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिक- पुराण इत्यस्यैव संज्ञान्तरम्- 'ते षोडश स्याद्धरणं निष्कस्य पोडशांशः कृष्णलो भवति। तैः पञ्चभिर्माषः पुराणश्चैव राजतः' इति मनुस्मरणात् । दशभिर्धरणैः माषैः षोडशभिः सुवर्णः । स च व्यावहारिकैः पञ्चभि- शतमानं पलमिति चाभिधीयते । पूर्वोक्ताश्चत्वारः निष्कैरेकः सुवर्णो भवति । ते चत्वारः पलमिति । सुवर्णा एको राजतो निष्को भवति । इदानीं निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः ताम्रस्योन्मानमाह-कार्षिक इति । पलस्य चतुर्थोऽशः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिं- कर्ष इति लोकप्रसिद्धः। कर्षेणोन्मितः कार्षिकः । शत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः सार्ध ताम्रस्य विकारस्ताम्रिकः । कर्षसंमितस्ताम्रविकारः पणनिष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यम- संज्ञो भवति कार्षापणसंज्ञकश्च —'कार्षापणस्तु विज्ञेययवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमो । स्ताम्रिकः कार्षिकः पणः' इति मनुवचनात् । पञ्चसुवर्णभागः कृष्णलः, सुवर्णश्चतुर्निष्कः, षोडशनिष्कं पलम् । पलपक्षे विंशतिमाषः पणो भवति । तथा सति- 'माषो एवं पञ्चसुवर्ण पलमिति । पक्षे विंशतिनिष्कं पलम् । विंशतिमो भागः पणस्य परिकीर्तितः' इत्यादि व्यवएवमन्यदपि निष्कस्य चत्वारिंशो भागः कृष्णल: हारः सिद्धो भवति । चतु:सुवर्णपलपक्षे तु षोडशमाषः द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानु- पणो भवति । अस्मिंश्च पक्षे सुवर्णकार्षापणपणशब्दानां सारेणास्मादेव सूत्रादूहनीयम् ।
मिता. समानार्थत्वेऽपि पणकार्षापणशब्दौ ताम्रविषयावेव । द्वे कृष्णले रूप्यमापो धरण षोडशैव ते ॥ एवं तावद्धेमरूप्यताम्राणामुन्मानमुक्तम् । दण्डव्यव
हारोपयोगित्वात् । कांस्यरीतिकादीनामपि लोकव्यव(१) यास्मृ.१३६४ विश्व.१३५९ तम् (ताः); मिता| हाराङ्गभूतानामेवोन्मानं द्रष्टव्यम् ।
मिता. अप.१।३६२, स्मृच.९९; विर.६६७; पमा.१५८; (३) दशभिर्धरणैः शतमानं तदेव पलमित्युच्यते । स्मृसा.८३ वापि प्र (वा परि); दवि.२५ स्मृसावत् ; वीमि. व्यप्र.१७७विता.२७३;राको.४१० प्रका.६३; समु.५२.
(१) यास्मृ.११३६५; विश्व.११३६० मेव तु (मेव तत्);
मिता.; अप.१।३६३-३६४ कं (कः); स्मृच.९९ अपवत् , (२) यास्मृ.११३६४; विश्व.१।३५९ २ (द्वि) ले (लो) चतुर्थपादं विना; पमा.१५८ चतुर्थपादं विना; दवि.२५ रू (रौ); मिता.; अप.१।३६३ रू (रौ); दवि.२५; तु (च) चतुर्थपादं विना; वीमि.; व्यप्र.१७६ पू.; समु. वीमि.; समु.५२.
५२ अपवत्.