________________
व्यवहारकाण्डम्
त्यर्थः । चशब्दोऽध्याहार्यः ।
व्यप्र.१७६ / त्रसरेणुपदार्थेष्वपि द्रव्येयत्ता स्वयमूहनीया । ' यवो । (६) पुराणमनादिसिद्धम् ।
xनन्द. | मध्य' इत्यत्र मध्यशब्दः श्लोक पूरणार्थ इत्युक्तं १ (७) 'कर्षः स्याद्दशमाषिकः' इति निघण्टुः । पलः तद्भाष्ये । त्रसरेणी पद्मरजःसंज्ञाऽपि पुराणे दर्शिता - चतुर्थाशकः कर्षकयोन्मानितः कार्षिकः, ताम्रस्य विकारः | 'अष्टानां परमाणूनां समवायो यदा भवेत् । त्रसरेणुः ताम्रिकः, कर्षसंमितताम्रविकारः ढब्बूकस्यार्धः। भाच. समाख्यातस्तत्पद्मरज उच्यते ॥ इति। स्मृच.९९ धेरणानि दश ज्ञेयः शतमानस्तु राजतः ।
याज्ञवल्क्यः चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
(१) शतमान इति संज्ञा दशानां धरणानाम् । रजत- तेऽष्टौ लिक्षा तु तास्तिस्रो राजसपप उच्यते ॥ शब्देन सुवर्णमप्युच्यते । तेन रूप्यसुवर्णयोरियं संज्ञा। (१) एवं दण्डपातनविधिरुक्तः । अधुनाऽर्थदण्डस्योक्तं सुवर्णस्य मानं तु शास्त्रान्तरात्परिमातव्यम् । तथा च मध्यमाधमसाहसाद्यपेक्षया प्रमाणे वक्तुमाह -जलमिति । विशेषयिष्यति शतमानं तु राजतमिति। मेधा. सूर्यमरीच्यन्तर्गत जलमिव यद्रजो दृश्यते, तद् भेद
(२) सुवर्णस्यैव स्थूलयवैः कृष्णलपरिकल्पनायां । बुद्धया गृह्यमाणं त्रसरेणुसंज्ञकं भवति । त्रस्त इव परिव्यावहारिक निष्कस्य षोडशांशः कृष्णलो भवतीति दान- भ्रमतीति त्रसरेणुः । तेऽष्टौ रेणव एकीभूता लिक्षा। प्रकरणादौ व्यावहारिकी विशिष्टसंज्ञा निष्कस्य । मवि. ताश्च तिस्रो राजसर्षप उच्यते । एवमुत्तरत्रापि योज्यम् । . (३) एतेषां श्लोकानां तात्पर्यार्थः प्रातिलोम्येनोच्यते।
विश्व.१॥३५७ निष्कशतमानशब्दावेकपले रूपद्रव्ये बर्तेते । अत एव (२) तत्र कृष्णलमाषसुवर्णपलादिशब्दैरर्थदण्डा रूप्यसंशाधिकारे,-'शतमानं तु दशभिर्धरणैः फलमेव वक्तव्यास्ते च प्रतिदेशं भिन्नपरिमाणार्था इत्येकरूपाप-तु । निष्कः सुवर्णाश्चत्वारः' । इति याज्ञवल्क्येनोक्तम् । राधेऽपि देशभेदेन न्यूनाधिकदण्डो मा भूदिति कृष्णपणकार्षापणशब्दौ पलचतुर्थाशकर्षस्य ताम्रद्रव्यस्य लादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्शनामधेयम् । पुराणधरणशब्दो पलदशमांशस्य रूप्य- यितुमाह-जालेति । जालकान्तरप्रविष्टादित्यरश्मिस्थितं द्रव्यस्य नामनी । कर्षचत्वारिंशत्तमांशस्य रूप्यद्रव्यस्य यद्रजस्तत् त्रसरेणुरित्युक्तं योगीश्वरादिभिस्तत्वदर्शिभिः । -माषसंज्ञा, दशपलस्य धरणसंज्ञा । सा च रजतेतरद्रव्य- ते च त्रसरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिक्षाविषये वेदितव्या । राजतधरणस्याल्पपरिमाणत्वात् । पल- स्तिस्रो राजसर्षपो राजिका।
मिता. संज्ञा सर्वद्रव्यविषयेऽवगन्तव्या । विशेषास्मृतेः । सुवर्ण- गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । शब्दस्तु काञ्चनकर्षवचनः 'सुवर्णबिस्तौ हेम्नोऽक्षे' इत्य
कषवचनः 'सुवणाबस्तो हम्नोऽक्ष इत्य- कृष्णलः पञ्च ते माषस्त पोडश ॥ मरसिंहेन विशेषितत्वात् । अक्षे कर्ष इत्यर्थः 'ते षोड- ते राजसषेपास्त्रयो गौरसर्षपः सिद्धार्थः । गौरसर्षपाः शाक्षः कर्षोऽस्त्रीति' तेनैवोक्तत्वात् । कर्षषोडशभागस्य षट यवो मध्यः । मध्यमो न स्थूलो न सूक्ष्मः । एतेन 'माषसंज्ञा । सा च रूप्यद्रव्यादन्यत्र विज्ञेया । रूप्य- गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा माषकस्य कर्षचत्वारिंशत्तमांशत्वात् । कृष्णलशब्दस्तु अपि मध्यमशब्दादेव सर्षपादिशब्दाः न केवलमुन्मानकर्षाशीतिभागवाची। माषपञ्चमांशत्वात् ।एवं सर्षपलिक्षा- वचनाः किन्तु तदुन्मितद्रव्यवचना इति गम्यते । यथा ४ शेष व्यप्रगतम्।
(१) यास्मृ.१।३६२; विश्व.१.३५७ जाल (जलं ); (१) मस्मृ.८।१३७ स्मृच.९८ सौवर्णि (सुवर्ण ); विर. मिता.; अप.१।३६०-३६१; वीमिक्षा तु (क्षास्तु); समु.५२ ६६६ सौ (सु); पमा.१५७; स्मृसा.८३ सौवर्णिको निष्को | स्मृत्यन्तरम् . (सुवर्णो निष्कश्च); स्मृचि.३७ स्मृचवत् ; दवि.२५, व्यप्र. | (२) यास्मृ.१३६३, विश्व.११३५८ मिता.. अप. • १७६; बिता.२७३, राको.४१०, प्रका.६३ स्मृचवत् ; | ११३६१-३६२ तु ते त्रयः (त्रयस्तु ते); वीमि. संमु.५२ समु.५२ स्मृचवद
स्मृत्यन्तरम् .