________________
- मानसंज्ञाः
५२९
सुवर्णः।
न्विताभिधानं हि वाक्यार्थविरोधान्न प्रमाणम् । न (२) पलानि दश सुवर्णस्य धरणम् । मवि. चावगताभिधानमपि । परिमाणभेदांस्त्रसरेणुशतमानादी- (३) पलानि धरणं दशेत्यन्तं सुवर्णपरिमाणाभिधानम्। नाद्यन्तानपेक्ष्य मध्यपठितत्वान्मध्यो यवाख्यः परिमाण- चतुःसौवर्णिको निष्क इत्यन्तं रूप्यपरिमाणाभिधानम् । विशेषः । पञ्चकृष्णला अस्मिन्सन्ति 'अत इनि ठनौ' अवशिष्टेन ताम्रपरिमाणाभिधानम् । व्यप्र.१७६ इति ठन् कर्तव्यः । पञ्चकृष्णलिकः । 'पञ्चकृष्णलकः' 'ते षोडश स्याद्धरणं पुराणश्चैव राजतः। । इति पाठे कबन्तो बहुव्रीहिः । ते कृष्णलाः षोडश एकः कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥
. मेधा. (१) षोडश रूप्यमाषका रूप्यस्य धरणं भवति । (२) ते षट् यवो मध्यमः न स्थूलो नापि सूक्ष्मः । पुराण इति संज्ञान्तरम् । कार्षापणः पण इति च द्वे
* गोरा. संज्ञे ताम्रकर्षस्य । कार्षांख्यश्च शब्दो लोकत एव प्रसि(३) कृष्णलं रक्तिकेति प्रसिद्धम् । षोडश माषाः द्धार्थ इह गृह्यते, व्यभिचारदर्शनासववचनेन न कृष्णसुवर्णः स्यात् । पुंलिङ्गश्चायं परिमाणवचनः। ममु. लादिवत्परिभाष्यते।
मेधा. (४) त्रियवन्त्वेवेति-'गुजा तु स्यात् त्रिभिर्यवैः' (२) कार्षिकः कर्षः ताम्रिकः ताम्रः । कार्षापणः इत्यगस्तिप्रोक्तदर्शनात् कृष्णलव्यवहाराणां गुञ्जानां पणश्वोच्यते । अत्र चानुक्ते सुवर्णमानाग्रहणात् कर्षः गुरुत्वमनियतमतो यर्थोक्तमेव कृष्णलं ग्राह्यम् । क्वचि- पलचतुर्थभागः पञ्चकृष्णलकः षोडशमाषात्मको ग्राह्यः । देकेति पाठः । सेयं कृष्णलसंज्ञा सुवर्णरजतसाधारणी।
मवि. अगस्तिप्रोक्ते-'अष्टभिर्भवति व्यक्तैस्तण्डुलो गौरसर्षपैः। (३) कार्षिकः ताम्रमयः कार्षापणः पण इति विज्ञेयः । स वैणवो यवः प्रोक्तो गोधमं चापरे जगुः ॥ कार्षिकश्च शास्त्रीयपलचतुर्थभागो बोद्धव्यः । अत एवं
दवि.२३-२४ 'पलं कर्षचतुष्टयम्' इत्याभिधानिकाः। +ममु. (५) संव्यवहारेषु सूक्ष्मो मध्यमः स्थूल इति त्रिविधो (४) अभिधानकोषे तु-'कार्षापणः कार्षिकः स्यात् यव उक्तः ।
नन्द.. कार्षिके ताम्रिके पणः' । इत्युक्तम् । तन्मते सर्व एव पलं सुवर्णाश्चत्वारः पलानि धरणं दश। कार्षिको मुद्राविशेषः कार्षापणः समाख्यासंवादात् । स द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥ एव ताम्रिकः पण इत्युच्यते, इति गम्यते । तथा--
(१) पलमिति संज्ञानिर्देशः । सुवर्णमिति संज्ञी । 'पणोदमानगण्डानां तुर्योशेऽपि च काकिनी'। इति रभसचत्वार इति विशेषणम् । धरणमिति संज्ञा । दश पला. पालः । 'पणगण्डकयोस्तुर्य उदमाने च काकिनी' । नीति संज्ञी । द्वे कृष्णले इति संज्ञी । रूप्यमाषक इति इति रुद्रः।
दवि.२६-२७ समुदायं संज्ञां मन्यन्ते । न तु रूप्यविषयमाषकनिर्देशे द्वे (५) कार्षिकः कर्षसंमितः, ताम्रिकस्ताम्रविकारः, कृष्णले प्रतिपत्तव्ये इति प्रतिजानीते, ततश्चानिश्चयः। कार्षापणो विज्ञेयः । पण इति च संज्ञा अस्यैव विज्ञेयेसमधृते तुलासूत्रके उन्मानादिहीने यदि धार्येते प्रयोजनं मध्यशब्दवद्यतोऽसमयाद्धार्यमाणतया परिमाणानिश्चयः।
x विता.व्यप्रगतम् । * गोरा.व्याख्यानं अशुद्धिसंदेहान्नोद्धतम्।
विर. मेधागतम् । + मच. ममुगतम् मेधा.
(१) मस्मृ.८।१३६ ग.पुस्तके 'पुराणं चैव राजतम् । * मवि., विर. गोरागतम् । (१) मस्मृ.८१३५ स्मृच.९८ रौ (6): विर.३५ इति पाठः स्मृच.९८ णश्चै (णं चे) तः (तम्); विर.६६६ स्त उत्त.: ६६६ स्मृचवत् । पमा.१५६ स्मृचवत्। स्मृसा.
(श्च) ताम्रिकः (तास्तिस्रः) पमा.१५६-१५७, स्मसा.८३ ८३ स्मृचवत् । विचि.१०४ स्मृचवत् , उत्त. स्मृचि.३७ स्तु (श्च); स्मृचि.३७, दवि.२५-२६ तः (तम् ), व्यग्र. • वि.२४-२५ स्मृचवत् व्यप्र.१७६, विता.२७३ १७६ ताम्रिकः कार्षिक: (कार्षिक: ताम्रिकः); विता.२७३ स्मृचव, राको.४१० स्मृचवत् ; प्रका.६३ स्मृचवत् ; व्यप्रवत् ; राको.४१० व्यप्रवत् ; प्रका.६३ स्मृचवत् । समु. समु.५१ स्मृचवत्.
५२ स्मृचवद व्य. का.६७
ममम.८१३५; स्मृच.९८ रौ (5); विरः२३१. (4) तानिकः (तास्तित