________________
मानसंज्ञाः
५२७ प्रस्थस्य । माषकः कुडुबस्य । द्विगुणं रसादीनां श्चतुरङ्गुलायामाः कुम्भच्छिद्रमाढकमम्भसो वा मानमूल्यम् । विंशतिपणाः प्रतिमानस्य । तुला- नालिका । द्विनालिको मुहूर्तः । पञ्चदशमुहूर्तो मूल्यं त्रिभागः । चतुर्मासिकं प्रातिवेधनिकं कार- दिवसो रात्रिश्च चैत्रे मास्याश्वयुजे च मासि येत् । अप्रतिविद्धस्यात्ययः सपादः सप्तविंशति- भवतः । ततः परं त्रिभिमुहूर्तेरन्यतरः षण्मासं पणः । प्रातिवेधनिकं काकणिकमहरहः पौतवा- वर्धते हसते चेति । छायायामष्टपौरुष्यामष्टादशध्यक्षाय दद्युः । द्वात्रिंशद्भागस्तप्तव्याजी सर्पिषश्च- भागश्छेदः, षट्पौरुष्यां चतुर्दशभागः, चतुष्पौतुष्पष्टिभागस्तैलस्य । पञ्चाशद्भागो मानस्रावो द्रवा- रुष्यामष्टभागः, द्विपौरुष्यां षड्भागः, पौरुष्यां णाम् । कुडुबार्धचतुरष्टभागानि मानानि कारयेत् । चतुर्भागः, अष्टाङ्गुलायां त्रयो दशभागाः, चतुकुडुबाश्चतुरशीतिर्वारकः सर्पिषो मतः।
रङ्गलायां अष्टभागाः । अच्छायो मध्याह्न इति । चतुष्षष्टिस्तु तैलस्य पादश्च घटिकानयोः ॥ परावृत्ते दिवसे शेषमेवं विद्यात् । आषाढे मासि
अथ देशकालमानम्-मानाध्यक्षो देशकाल- नष्टच्छायो मध्याह्नो भवति । अतः परं श्रावणामानं विद्यात् । अष्टौ परमाणवो रथचक्रविग्रुट् । दीनां षण्मासानां ब्यङ्गुलोत्तरा माघादीनां व्यङ्गुलाता अष्टौ लिक्षा । ता, अष्टौ यूकामध्यः । ते अष्टौ वरा छाया इति । पञ्चदशाहोरात्राः पक्षः । सोमायवमध्यः । अष्टौ यवमध्याः अङ्गुलम् । मध्यमस्य प्यायनः शुक्लः । सोमावच्छेदनो बहुलः । द्विपक्षो पुरुषस्य मध्यमाया अङ्गुल्या मध्यप्रकर्षो वाङ्गुलम्। मासः । त्रिंशदहोरात्रः प्रकर्ममासः । सार्धः सौरः। चतुरङ्गुलो धनुर्ग्रहः । अष्टाङ्गुला धनुर्मुष्टिः। द्वादशा- अर्धन्यूनश्चान्द्रमासः । सप्तविंशति क्षत्रमासः । गला वितस्तिः छायापौरुषं च। चतुर्दशाङ्गलं शमः द्वात्रिंशद् मलमासः । पञ्चत्रिंशदश्ववाहायाः । शल: परिरयः पदं च । द्विवितस्तिररत्निः प्राजा- चत्वारिंशद्धस्तिवाहायाः। द्वौ मासावृतुः । श्रावणः पत्यो हस्तः।सधनुर्ग्रहः पौतवविवीतमानम् । सधनु- प्रोष्ठपदश्च वर्षाः । आश्वायुजः कार्तिकश्च शरत् । सृष्टिः किष्कुः कंसो वा । द्विचत्वारिंशदङ्गुलस्तक्ष्ण: मार्गशीर्षः पौषश्च हेमन्तः । माघः फाल्गुनश्च क्राकचिकिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम्। शिशिरः । चैत्रो वैशाखश्च वसन्तः । ज्येष्ठामूलीय चतुष्पश्चाशदङ्गुलः कुप्यवनहस्तः । चतुरशीत्यङ्गुलो आषाढश्च ग्रीष्मः । शिशिराद्युत्तरायणम् । वर्षादि व्यामो रज्जुमानं खातपौरुषं च। चतुररनिर्दण्डो दक्षिणायनम् । व्ययनः संवत्सरः । पञ्चसंवत्सरो धनुर्नालिका पौरुषं च । गार्हपत्यमष्टशताङ्गुलं धनुः युगमिति । पथिप्राकारमानम् । पौरुषं च अग्निचित्यानाम् । दिवसस्य हरत्यर्कः षष्टिभागमृतौ ततः । षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम् । दशदण्डा करोत्येकमहश्छेदं तथैवैकं च चन्द्रमाः ।। रज्जुः । द्विरज्जुकः परिदेशः । त्रिरज्जुकं निवर्त- एवमर्धतृतीयानामब्दानामधिमासकम् । नम् । एकतो द्विदण्डाधिको बाहुः । द्विधनुस्सहस्रं ग्रीष्मे जनयतः पूर्व पञ्चाब्दान्ते च पश्चिमम् ।। गोरुतम । चतुर्गोरुतं योजनम् । इति देशमानम् ।
कालमानमत ऊर्ध्वम् । तुटो लवो निमेषः काष्ठा 'लोकसंव्यवहारार्थ याः संज्ञाः प्रथिता भवि । कला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ पक्षो मास ऋतरयनं संवत्सरो युगमिति कालाः। (१) ताम्रादीनां लिक्षादयः संज्ञा भुवि प्रसिद्धाः। कि
निमेषचतुर्भागस्तुटः । द्वौ तुटौ लवः । द्वो लवः (१) मस्मृ.८।१३१; स्मृच.९८; विर.६६५ रू (रों); निमेषः । पञ्च निमेषाः काष्टा । त्रिंशत्काष्ठाः कला। पमा.१५६ नां ताः (न्ताः) म्यशे (मविशे); स्मृचि.३७; चत्वारिंशत् कला नाडिका । सुवर्णमाषकाश्चत्वार- दवि.२३, व्यप्र.१७५, विता.२७३ ) (थे) प्रथि (कथि); (१) को.२।२०.
राको.४०९ याः संज्ञाः (संज्ञाः स्युः); प्रका.६३, समु.५१.
. मनुः