SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ मानसंज्ञाः विष्णुः | शतमिति । तेन धरणानि व्याख्यातानि । प्रतिमाजालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञकम् । नान्ययोमयानि मागधमेकलशैलमयानि, यानि वा तदष्टकं लिक्षा । तत्त्रयं राजसर्षपः । तत्त्रयं नोदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासम् । गौरसर्षपः । तत्षट्कं यवः । तत्त्रयं कृष्णलम् । षडङ्गुलादूर्ध्वमष्टाङ्गुलोत्तराः दश तुलाः कारये: तत्पश्चकं माषः । तद्द्वादशमक्षार्धम् । अक्षार्धमेव लोहपलादूर्ध्वमेकपलोत्तराः । यन्त्रमुभयतः शिक्यं सचतुर्माषकं सुवर्णः । चतुःसुवर्णको निष्कः । वा। पञ्चत्रिंशत्पललोहां द्विसप्तत्यङ्गुलायामां समद्वे कृष्णले समधृते रूप्यमाषकः । तत्षोडशकं | वृत्तां कारयेत् । तस्याः पञ्चपलिकं मण्डलं बद्ध्वा धरणम् । ताम्रकार्षिकः कार्षापणः । समकरणं कारयेत् । ततः कर्णोत्तरं पलं, पलोत्तरं (१) लिक्षा स्वेदजं यूकाण्डम् । द्वादशं द्वादशाना दशपलं, द्वादश पञ्चदश विंशतिरिति पदानि समुदायः। समधृते तुल्यपरिमाणे। वै. कारयेत् । तत आ शताद् दशोत्तरं कारयेत् । (२) सचतुर्माषकं माषचतुष्टयसहितं षोडशमाषात्मक- अक्षेषु नद्धीपिनद्धं कारयेत् । द्विगुणलोहां तुलामित्यर्थः । अभिधानकोषे तु-'... गुञ्जाः पञ्चाद्यमाषकः। मतः षण्णवत्यङ्गुलायामां परिमाणीं कारयेत् ।तस्याः ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ॥ इत्युक्तम् । शतपदादूर्व विंशतिः, पञ्चाशत् , शतमिति पदानि अन्ये त्वाहुः- स्वक्षेत्रे यथावन्मध्यपाककाले निष्पन्ना कारयेत् । विंशतितौलिको भारः। दशधरणिकं धान्यमाषा दश सुवर्णमाषः, पञ्च वा गुञ्जाः, सुवर्णमाषाश्च | पलम् । तत्पलशतमायमानी। पञ्चपलावरा व्यावषोडश सुवर्णः स एव कर्षः, चतुःकर्षः पलं, पलानां शतेन हारिकी भाजन्यन्तःपुरभाजनी च । तासामर्धतुला, विंशत्या तुलाभिर्भारः। बालभूषणे चण्डेश्वरः-- धरणावरं पलम् । द्विपलावरमुत्तरलोहम् । षडङ्ग'कर्षः पलपादः स्यात् कर्षाधै तोलकः सोऽपि । उक्तो लावराश्चायामाः । पूर्वयोः पञ्चपलिकः प्रयामो वसुभिर्मालोंके माषोऽपि गुञ्जाकैर्दशभिः ॥ पलमत्र मांसलोहलवणमणिवजेम् । काष्ठतुला अष्टहस्ता वैद्यकप्रसिद्धमष्टतोलकमिति । पदवती प्रतिमानवती मयूरपदाधिष्ठाना । काष्ठकौटिलीयमर्थशास्त्रम् . . पञ्चविंशतिपलं तण्डुलप्रस्थसाधनम् । एष प्रदेशो तुलामानपौतवम् -पौतवाध्यक्षः पौतवकर्मा- बह्वल्पयोः । इति तुलाप्रतिमानं व्याख्यातम् । न्तान कारयेत् । धान्यमाषा दश सुवर्णमाषकः । पञ्च अथ धान्यमाषद्विपलशतं द्रोणमायमानम् । सप्तावा गुञ्जाः । ते षोडश सुवर्णः कर्षों वा । चतुष्कर्ष शीतिपलशंतमर्धपलं च व्यावहारिकम् । पञ्चसप्तपलम् । अष्टाशीतिौरसर्षपा रूप्यमाषकः । तिपलशतं भाजनीयम् । द्विषष्टिपलशतमर्धपलं ते षोडश धरणम् । शैम्ब्यानि वा विंशतिः । चान्तःपुरभाजनीयम् । तेषामाढकप्रस्थकुडुबाश्चतुविंशतितण्डुलं वज्रधरणम् । अर्धमाषकः, माषकः, भीगावराः । षोडशद्रोणा खारी, विंशतिद्रोणिकः दौ. चत्वारः, अशी माषकाः, सवर्णो. द्वौ. चत्वारः. कुम्भः, कुम्भैर्दशभिर्वहः । शुष्कसारदारुमयं समं अष्टौ सुवर्णाः, दश, विंशतिः, त्रिंशत् , चत्वारिंशत् , चतुर्भागशिखं मानं कारयेत् । अन्तःशिखं वा । (१) विस्मृ.४।१-१३; घिर.६६७ (तद् द्वादशमक्षार्धमेव रसस्य तु । सुरायाः पुष्पफलयोः तुषाङ्गाराणां चतुर्माषक सुवर्णः); दवि.२४ (तवादशमक्षकमेव सचतुषिकं सुधायाश्च शिखामानं द्विगुणोत्तरा वृद्धिः । सपादसुवर्णः); नृप्र.१३ (). (२) को.२।१९. पणो द्रोणमूल्यम् । आढकस्य पादोनः । षण्माषकाः
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy