________________
दिव्यम्-संकीर्णदिव्यविधिः
.
संकीर्णदिव्यविधिः नारद:
'ज्येष्ठपुत्रं कलत्रं च ज्येष्ठा ... णांस्तथा । 'सीमाविवादे संप्राप्ते भारता ... ...। आत्मानं लेखयेत्पत्रे तद्धानौ हानिरुच्यते । - सीमां समुद्धरेत्तत्र... स्पृशेच्च ...॥ हरिवंशस्य दुर्गायास्तण्डुलानां कनकस्य च ।
हरिवंशाद्वंशनाशो गङ्गया च कुलक्षयः । दातुम्रहीतुर्हस्ताच्च. पतनं यदि जायते ॥ • शालग्रामशिला दुर्गा न स्पृश्या च कदाचन ॥ स्वयं वा प्रस्खले भूमौ वाससां स्खलनं भवेत् । "पुराणानां च सर्वस्वं भारतं परिकीर्तितम् । अन्धत्वं दिग्भ्रमश्चापि सद्यो भङ्गस्य... ॥: • भारतस्यापि सर्वस्वं हरिबंश इति स्मृतः॥
.. कात्यायनः ........ तस्मात्सीमाविवादे त्वं सत्यपक्षे स्थिरो भव ॥ हरिवंशः सीमवादे भेदे दुर्गा तु कथ्यते । शिरसि पुस्तकं गृहीत्वा सीमाभूमिं प्रदर्शयेत् । स्मृचि.५८ मैत्रीभेदे शिला प्रोक्ता मनःशुद्धिरतोऽन्यथा ॥ (१) स्मृचि.५८.
(१) स्मृचि.५८. . (२) स्मृचि.५२. ....