SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-संकीर्णदिव्यविधिः . संकीर्णदिव्यविधिः नारद: 'ज्येष्ठपुत्रं कलत्रं च ज्येष्ठा ... णांस्तथा । 'सीमाविवादे संप्राप्ते भारता ... ...। आत्मानं लेखयेत्पत्रे तद्धानौ हानिरुच्यते । - सीमां समुद्धरेत्तत्र... स्पृशेच्च ...॥ हरिवंशस्य दुर्गायास्तण्डुलानां कनकस्य च । हरिवंशाद्वंशनाशो गङ्गया च कुलक्षयः । दातुम्रहीतुर्हस्ताच्च. पतनं यदि जायते ॥ • शालग्रामशिला दुर्गा न स्पृश्या च कदाचन ॥ स्वयं वा प्रस्खले भूमौ वाससां स्खलनं भवेत् । "पुराणानां च सर्वस्वं भारतं परिकीर्तितम् । अन्धत्वं दिग्भ्रमश्चापि सद्यो भङ्गस्य... ॥: • भारतस्यापि सर्वस्वं हरिबंश इति स्मृतः॥ .. कात्यायनः ........ तस्मात्सीमाविवादे त्वं सत्यपक्षे स्थिरो भव ॥ हरिवंशः सीमवादे भेदे दुर्गा तु कथ्यते । शिरसि पुस्तकं गृहीत्वा सीमाभूमिं प्रदर्शयेत् । स्मृचि.५८ मैत्रीभेदे शिला प्रोक्ता मनःशुद्धिरतोऽन्यथा ॥ (१) स्मृचि.५८. (१) स्मृचि.५८. . (२) स्मृचि.५२. ....
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy