SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ .. व्यवहारकाण्डम् राजतं कारयेद्धर्ममधर्म सीसकायसम् ॥ 'गोमयेन मृदा वापि पिण्डौ काया समन्ततः । (१) हन्तृणामिति साहसा भियोगेषु । याचमानाना-मृद्भाण्डकेऽनुपहते स्थाप्यो चानुपलक्षितौ ।। उपलिप्त शुचौ देशे देवब्राह्मणसंनिधौ । योगेषु । 'राजतं कारयेद्धर्ममधर्म सीसकायसम्' इति । आवाहयेत्ततो देवान् लोकपालांश्च पूर्ववत् ॥ प्रतिमाविधानम् । सीसकं वा आयसं वेति । .धर्मावाहनपूर्व तु प्रतिज्ञापत्रकं लिखेत् । _ *मिता.२१११३ यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे । (२) तस्यायमर्थः । हिंसाधनपातकाद्यभियोगेष्वल्पे- अशुद्धश्चेन्मम करे पापमायातु धर्मतः ॥ ध्वभिशस्तानां धर्मजं दिव्यमिति। स्मृच.९८ इति अभिशस्तोऽभिमन्त्रयते। मिता.२।११.३ सीसकायसं सीसकमिश्रायसनिर्मितम् । केचित् सीसक अभियुक्तस्ततश्चैकं प्रगृह्णीताऽविलम्बितः । निर्मितमायसनिर्मितं वेति वर्णयन्ति। स्मृच.११९ धर्मे गृहीते शुद्धः स्यादधर्मे तु स हीयते ।। लिखेद् भूर्जे पटे वाऽपि धर्माऽधर्मों सिताऽसितौ। एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥ अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ - सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृक् । ...(१) मिता.२।११३; स्मृच.११९; पमा.१९७ मन्त एवं विधायोपलिप्य पिण्डयोस्तौ निधापयेत् ।। (मंत ); नृप्र.१६; दित.६१० मन्त (मौ त); सवि.२१६ दितवत् , बृहस्पतिः; वीमि.२।११३; व्यप्र.२१८ ऽनुपहते पिण्डयोस्तौ निधापयेत् पिण्डयोरभ्यन्तरे तौ स्थापये (उपहृते); व्यउ.७० चानु (वानु); व्यम.३७ प्रका.७५) दित्यर्थः।... - स्मृच.११९ समु.६६. * दित., सवि. मितावत् । ......... . । (२) मिता.२११३, स्मृच.११९; पमा.१९८; नृप्र. क्षणम् ॥): ११९ पू. पमा.१९७ प; नृप्र.१६ प.दित. १६; दित.६१० सवि.२१६ आवाह (समर्च) बृहस्पतिः, ६१०; सवि.१६९ पूर्वाधं स्मृचवत् , उत्तरार्ध (संदिग्ध- वीमि.२।११३; व्यम.२१९; व्यउ.७१ व्यम.३७ राकोः वंमिशस्तानी धाधर्म्यपरीक्षणम्):२१५ पू. व्यप्र.२१८ ४३९; प्रका.७५, समु.६६. व्यतः७० व्यम:३७, राको.४३९; प्रका.६३ सविवत् : (३) मिता.२।११३; स्मृच.११९, पमा.१९८ स्मृचि. ७५ पू. समु.५१ हन्तृणां ( भर्तृणां ): ६५ पू. ५७; नृप्र.१६ दित.६१०(=) मु (यु) स्त्वायातु (स्त्रायाच्च) (१) मिता.२१११३ स्मृच.११९; पमा.१९७; स्मृचि . रे (रम्) : ६११ पूर्ववत् , उत्त.; सवि.२१६ स्त्वा (श्चा) ५७; नृप्र.१६; दित.६१०, सवि.२१५; व्यप्र.२१८ बृहस्पतिः; वीमि.२।११३; व्यप्र.२१९; व्यउ.७१, व्यम. व्यउ.७०% व्यम.३७, राको.४३९; प्रका.७५, समु.६५. ३७.: ३८ मुक्ता (गुजा) उत्तावत ३७ : ३८ मुक्तो (शुद्धो) उत्त.; विता.२७० (=) व्यमवत् ; राको.४३९; प्रका.७५; समु.६६. (४) मिता.२।११३. (२)मिता.२११३; स्मृच.११९; पमा.१९७; स्मृचि। ५.७; नृप्र.१६ दर्जे पटे वांपि (त भूर्जपत्र वा); दित. (५) मिता.२।११३ स्तत (स्तयो); स्मृच.११९; पमा. ६१ संवि.२१६ जे प (र्जपु) बृहस्पतिः; वीमि.२।११३; | १९८ म्बितः (म्बितम् ) द्धः (द्धिः); स्मृचि.५७; नृप्र.१६ के व्यप्र.२१८ व्यउ.७०, व्यम.३७, राकौ.४३९; प्रका.७५; (वं) ताऽवि (यात्तु) द्धः (द्धिः); दित.६१० तु स (स तु) शेषं मितावत् ; सवि.२१६ युक्तस्तत (शस्तस्तयो) द्धः (द्धिः) बृहस्पतिः, वीमि.२।११३ मितावत् ; व्यउ.७१ तश्चै (योरे); (३) मिता.२।११३ प्य (ख्य); स्मृच.११९; पमा. व्यम.३७; राको.४३९ म्बितः (म्बितम् ); प्रका.७६ १९७; स्मृचि.५७ नृप्र.१६ स्तु धर्मः स्यात् (धरो धमों); स्मृचवत् ; समु.६६ श्चै (स्त्वे). दित.६१० धृक् (कः) प्य (ख्य); सवि.२१६ धृक् (धृत् ) तो नि (तानि) बृहस्पतिः, वीमि.२।११३, मितावत् ; व्यप्र. (६) मिता.२।११३; स्मृच.११९; पमा.१९८६ ३१८ व्यउ,. मितावत्। व्यम,३७, राको.४३९ प स्मृचि.५७; नृप्र.१६, दित.६१०; व्यउ.७१; व्यम. (१) | धृक् (पर्क:); प्रका.७५; समु.६६ धृक् (धृत्), ३७ राकौ.४३९; प्रका.७६; समु.६६. .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy