SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-धर्मजविधिः (१) चोरग्रहणं शोध्योपलक्षणार्थम् । स्मृच.११९ पितामहः (२) चोरो गोचोरः। | आयसं लेलिहानस्य जिह्वयाऽपि समादिशेत् ॥ पमावत् ; विता.२६९ पमावत् ; राको.४३८ हयेत् (लिहन्); तु स (स तु) शेषं दीकवत; सवि.२१५ हये (लिहे) न द बाल.२।११३ लेहये (संलिहे); प्रका.७५, समु.६५. (अद) शुद्धिमि (शुचिर्भू); व्यसौ.८९; वीमि.२।११३ लेहये | (१) अप.२।१०५, व्यक.८८ नारदः, स्मृसा.१२७३ (संलिहे) न द (अद); व्यप्र.२१८ दीकवत् ; व्यम.३७ | दित.६०८. धर्मजविधिः बृहस्पतिः | पुटा शक्तिर्वायुर्बिन्दुविभूषितः। याद्याः सप्त रकारान्ता पंत्रद्वये लेखनीयौ धर्माधर्मों सितासितौ। । व्योमसत्येन्दुसंयुतम् ॥ तदन्ते हंसमन्त्रः स्यात् ततोजीवदानादिकैर्मन्त्रैर्गायच्याद्यैश्च सामभिः ।। ऽमुष्यपदं वदेत् । प्राणा इति वदेत्पश्चादिह प्राणाआमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः । स्ततः परम् ॥ अमुष्य जीव इह स्थितस्ततोऽमुष्यपदं अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥ वदेत् । सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः॥श्रोत्रसमौ कृत्वा नवे कुम्भे स्थाप्यो चानुपलक्षितौ ।। घ्राणपदे प्राणा इहागत्य सुखं चिरम् । तिष्ठन्त्वमिततः कुम्भात्पिण्डमेकं प्रगृण्हीवाविलम्बितः।। वधरन्ते प्राणमन्त्रोऽयमीरितः ॥ प्रत्यमुष्य पदात्पूर्व धर्मे गृहीते शुद्धः स्यात्संपूज्यश्च परीक्षकैः ॥ | पाशाद्यानि प्रयोजयेत् । प्रयोगेषु समाख्यातः प्राणमन्त्रो अधर्मे प्रगृहीते तु दण्डयो निर्वास्य एव वा ॥ मनीषिमिः॥ पाशाङ्कुशपुटा शक्तिरित्यनेन प्रथमं पाश (१) जीवदानादिकैः मा प्रगामपथो वयम' | बीजम् । आं ततः शक्तिबीजं, ही ततः अङकुशबीजं, इत्यादिभिः। व्यक.९७ क्री वायुर्यकारो बिन्दुविभूषितः तेन यं याद्याः सप्त (२) जीवदानमन्त्रस्तु शारदायाम--'पाशाङ्कुश- रकारान्ता उद्धृतयकारमादाय सप्ताऽङ्कुशवाय्वन(2) अप.२।११३ कै (भि); व्यक.९७ सितासि लावनिवरुणबीजानीत्यत्रोक्तेः। अत्र वायोरेकस्य पूर्व पृथ(हिताहि); दीक.४२ (=); स्मृचि.५८ दित.६०९, सवि. गुपन्यासः सप्तानां सबिन्दुत्वार्थः अत एव बीजानीत्यु२१६ पत्र (वस्त्र) (जपहोमादिकैर्मन्त्रैः गायत्र्या सहितैस्तथा) | क्तम् । व्योमसत्येन्दुभूषितं ब्योम हकारः इन्दुर्बिन्दुः तेनाप्रजापतिः; व्यसौ.८९; व्यप्र.२१९; व्यउ.७१७ व्यम.३७; हाम (१) अमुष्य इति षष्ठयन्तदवतानामापलक्षणम् बाल.२।११३; समु.६६ पत्र (वस्त्र). 'अदःपदं हि यद्रूपं यत्र मन्त्रे प्रदृश्यते । साध्याभिधानं (२) अप.२।११३; व्यक.९७; दीक.४२ आमन्त्र्य | तद्रूपं तत्र स्थाने नियोजयेत्' ॥ इति नारायणीयात् । (स्वयं च) ततः(तथा); स्मृचि.५८, दित.६०९, सवि. अग्निवधूः स्वाहा गायत्र्यादिसामाज्ञाने तु सप्रणव२१६ प्रजापतिः; व्यसौ.८९; व्यप्र.२१९; व्यम.३७; व्याहृतिगायत्रीमात्रं पठितव्यम्। 'जपहोमादि यत्किञ्चित् बाल.२।११३; समु.६६ . कृत्स्नोक्तं संभवेन्न चेत् । तत्सर्व व्याहृतिमिः कुर्या(३) अप.२।११३. नवे (तु तौ) सं (स); व्यक.९७ | गायत्र्या प्रणवेन च ॥ इति मिताक्षराधृतषत्रिंशन्मतस्मृच.११९प्रथमार्धम् ; दीक.४२ समौ(समे) संपूज्य (संग्राह्य); वचनदर्शनादत्रापि तथा कल्प्यते। दित.६०९-६१० स्मृचि.५८, दित.६०९ प्रगृह्णीता (गृह्णीयाद); सवि. पितामहः २१६ नवे कुम्भे (तु मृत्पिण्डौ) प्रजापतिः, व्यसौ.८९ विलम्बितः (विवक्षितः); ब्यप्र.२१९ विलम्बितः (नुयाचितः); अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । व्यम.३७ नवे कुम्भे (तु कुम्भे तौ) म्बितः (म्बितम् ) ज्यश्च __ हन्तृणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥ (ज्य च); बाल.२।११३; समु.६६. __ (१) मिता.२।११३; स्मृच.९८ (हन्तॄणां याच्यमानानां (४) सवि.२१६ प्र (तु) वा (च) प्रजापतिः; समु.६६. प्रायश्चित्तार्थिनां नृणाम् । संदिग्धेऽऽ भिशस्तानां धर्माधर्मपरी
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy