SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५२२ परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पात्रक पापं त्वं हिमशीतं शुचौ भव ॥ उपोषितं ततः स्नातमार्द्रवाससमागतम् । प्रायेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥ प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः । यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथाऽशुचिः । अत्रापि धर्मावाहनाद्यनुसंधातव्यम् । घृतानुमन्त्रणं प्राड्विवाकस्य । ' त्वमग्ने सर्वभूतानामिति शोध्यस्याग्न्यभिमन्त्रणमन्त्रः । 'प्रदेशिनीं परीक्षेयुरिति वचनात् व्यवहारकाण्डम् (१) मिता. २।११३; स्मृच. ११९; पमा. १९६६ नृप्र. १६; दित. ६०७-६०८६ संवि. २१४ चौ (चेः); व्यप्र. २१७ तं शु (तः शु); व्यउ ७० व्यप्रवत् व्यम. ३६ सु (णि); विता. २६७ शीतं (शीत:); राकौ. ४३७; प्रका. ७५; समु. ६५. (२) मिता. २।११३; स्मृच. ११९; पमा. १९६६ स्मृसा. ११५ ततः (तथा) पू. ; नृप्र. १६ माग (मन्वि ); दित. ६० ७; सवि. २१४ प्रजापति:; चन्द्र. १६० ततः (तथा) पू.; व्यप्र. २१७; उ. ७०; व्यम. ३६; राकौ ४३७; प्रका. ७५; समु. ६५. (३) मिता. २।११३; स्मृच. ११९ क्षेयुः (क्षेरन्); पमा. १९७; नृप्र. १६ उत्त.; दित. ६०७; सवि. २१४ प्रजापतिः; व्यप्र. २१७-२१८; व्यउ.८० (-) च तस्याथ ( तु तत्स्थाप्य); व्यम. ३६; राकौ. ४३७; प्रका. ७५ स्मृचवत्; समु.६५ स्मृचर्वत्. बृहस्पतिः आसं द्वादशपलं घटितं फालमुच्यते । अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तृतम् ॥ (१) एवं दिव्यदेशप्रतिष्ठापितानौ निक्षिप्य धर्मा - वाहनादौ शोध्यशिरसि पत्रारोपणान्तसर्वदिव्यसाधारण प्रदेशिन्यैव मुद्रिकोद्धरणम् । *मिता.२।११३ अथवा मृन्मयं पात्रं तत्प्रमाणं तु कारयेत् । चतुरङ्गुलमुच्छ्रीयं कर्तव्यं परिमण्डलम् ॥ कटाहमात्रं तत्पात्रं कल्पनीयं तु युक्तितः । अङ्गुष्ठाङ्गुलियोगेन सत्यमामन्त्रय वीतभीः ॥ उत्तार्य भूमौ तत्काले क्षिपेत्स्वर्णस्य मापकम् । अभावे तु कटाहस्य क्षिपेत्पात्रान्तरे च तत् ॥ त्रिपुटी दद्यात् त्रिवारं करमध्यके ॥ अप. २।११३ पू.; व्यक. ९७ आय (स्वाय); स्मृच. ११९; पमा. १९७ पलं (पल); दीक्र. ४२ स्मृतम् (स्तरम् ); स्मृसा. ११८; स्मृचि. ५७; नृप्र. १६ दीकवत् दित. ६०८ पलं (पल) स्तुनम् (स्तरम् ); सवि. २१५ दीकवत् ; व्यसौ. ८९; वीमि. २।११३ दीकंवत् व्यप्र. २१८६ व्यम. ३७; विता. २६८१ राकौ. ४३८६ बाल. २।११३१ प्रका. ७५; ससु. ६५. वै संतप्तमात्रं तु कर्तव्यं तु सभासदैः । मधुपिङ्गलवर्ण तु दृष्टिसंचारयोग्यकम् ॥ रक्तिकाष्ठामितं कुर्यात् माषवद्घटना स्मृता । यदा फेनोद्गमस्तै तदा पाको विधीयते || सर्पिषश्च तदा पाकः फेनशान्तिर्यदा भवेत् । न चातिगाढं स्नेहं तन्न चक्षुर्विषयं तु यत् ॥ मुखान्न चलति या धारा पिण्डीभूतं च यद्भवेत् । realष्ठकण्ठशोषश्च तमशुद्धं विनिर्दिशेत् ॥ कालिकापुराणम् ने धुनेद्यः करा तु यस्य रक्तं न जायते । विस्फोटाचैस्तथा दोषैः स शुद्धो यस्य चोज्झितम्।। फालविधिः * स्मृच. मितागतम् । (१) स्मृचि. ५७. (२) व्यक. ९७३ व्यसौ.८८ (विस्फोज्झतं तु तस्य शुद्धिं विनिर्दिशेत् ); व्यप्र. २१७. विधाते सुतं कुर्यात् । स्मृच. ११९ (२) एवंविधं फालं प्रतिष्ठितेऽनौ प्रक्षिप्य प्राड्विवाको धर्मावाहनादिशोध्यशिरः पत्रारोपणान्तं साधारणं कर्म कृत्वा ' त्वमग्ने' इत्यादिना प्रागुक्तमन्त्रेणाभिमन्त्र्य शोध्येन ‘त्वमग्ने सर्वभूतानां' इत्यादिना प्रागुक्तमन्त्रेणामन्त्रणं कारयित्वा लेहयेत् । व्यप्र. २१८ अभिवर्ण तु तच्चोरो जिह्वया लेहयेत्सकृत् । न दग्धश्चेच्छुद्धिमियादन्यथा तु स हीयते ॥ (१) अप. २।११३ न द (अद) तु स (त्वप) उत्त; व्यक. ९७ श्वेत् (श्व); स्मृच.११९; पमा. १९७ हये (लिहे); दी क. ४२ तु तत् (ततः); स्मृसा. १९८१ स्मृचि ५८ जिह्वयाँ लहयेत् (लिह्यात्तज्जिह्वया); नृप्र. १६ पमावत् दित. ६०८
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy