________________
दिव्यम्-तप्तमाषविधिः केचिदत्र वाशब्दाद्यश्रवणात् घृततैलगव्यघृतानां ' भूतानाम्' इत्यादिमन्त्रेणाभिमन्व्य तप्तमाषमुद्धरेत् । समुच्चयमिच्छन्ति । तदसत् । व्रीहियवयोरिव निरपेक्ष
- + व्यप्र.२.१७ श्रुतिबलेनैव विकल्पावगतेः । अतो विंशतिपल वृततैलं कराग्रं यो न धुनुयाद्विस्फोटो वा न जायते । गव्यं वा घृतं पात्रे निक्षिप्य तापयेत् । पक्षद्वयेऽपि तापे शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः।।. वर्तमाने धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं सर्व सौवर्णे राजते ताने आयसे मृन्मयेऽपि वा। दिव्यसाधारणं विधिं विदध्यात् । ततःपरं पक्षद्वये प्रकार- गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ॥ भेदः।
. स्मृच.११८ सौवर्णी राजतीं ताम्रीमायसी वा सुशोधिताम् । सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः। सलिलेन सकृद्धौता प्रक्षिपेत्तत्र मुद्रिकाम् ॥ .: अङ्गुष्ठाङ्गुलियोगेन तप्तमाषकमुद्धरेत् ॥
गव्यघृततापनपक्षेऽपि कृते . दिव्यसाधारणविधौ (१) उद्धरेदिति वचनादुत्क्षेपणमात्रं न प्रक्षेपण. विशेषमाह स एव-सौवर्णीमिति । . स्मृच.११९
भ्रमद्वीचितरकाढये अनखस्पर्शगोचरे।
"प .. (२) तत्र तावत् घृततैलतापनपक्षे भेदमाह स एव- परीक्षेतार्द्रपर्णेन चुरुकारं सघोषकम् ।।.. सुवर्णमाषकमिति । माषकं कर्षषोडशांशप्रमाणं सुवर्ण- तेतश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् ॥ ग्रहणमत्र द्विकृष्णलप्रमाणकराजतमापनिवृत्त्यर्थम् । तस्या + शेषं स्मृचगतम् । विता. व्यप्रगतम् । .:... ल्पत्वेन दुर्ग्रहत्वात् । ततश्च हैम तानं वा माषकं निक्षि- (१) मिता.२।११३, अप,२।११३, व्यक.१:७. धनुयात् पेदित्यर्थः । तस्मिन् घततैले अङगुष्ठाङगलियोगेन (धुनेत्) वा (ऽस्य) निर्विकारकराङ्गुलिं: (पितामहवचो यथा)
पितामहबृहस्पती; स्मृच.११८; पमा.१९६; दीक.४.२ तर्जन्यगुष्ठमध्यमानां समूहेनेत्यर्थः। स्मृच.११८
(कराग्रं न धुनेद्यस्तु विस्फोटश्च न जायते) शेषं व्यकवत् स्मृत्रि. (३) इदं च तप्तमाषोद्धरणं प्राड्विवाकेन घृततैल- ।
५७; नृप्र.१६; दित.६०७ उत्तरार्ध व्यकवत् ; सवि.२१३ योस्तापे समारब्धे धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं
वति (वतु;) व्यसौ.८८ दीकवत् ; वीसि.२।११३; व्यउ. सर्वसाधारणं कर्म विधाय 'त्वममे वेदाश्चत्वार' ७०; विस्फो (प्रस्फो); व्यम.३६; प्रका.७५; समु.६५. .. इत्यादिना अग्निदिव्यप्रकरणोक्तेन मन्त्रेणाभिमन्त्र्य (२) मिता.२।११३; पमा.१९५ उत्त:१९६, नृप्र. कारयितव्यम् । शोध्यस्तु याज्ञवल्क्योक्तेन त्वमग्ने सर्व- । १६ उत्त.; दित.६०७; सवि.२१३ उत्त. : २१४ सौ
(सु); व्यप्र.२१७; व्यउ.७०;व्यम.३६ तद (तदा); राको. * सवि. मितावत्।
४३७; प्रका.७५ उत्त.; समु.४५. स्तु तत् (स्तथा); नृप्र.१६, दित.६०७ वै (तु); सवि.२१३ (३) मिता.२१११३ स्मृच.११९, पमा.११६ सु (वि), वै (वा); व्यसौ.८८ वीमि.२।११३ वै (तु) तत् (तम् ); व्यप्र.
नृप्र.१६ पमावत् ; दिस.६०७ णी (ों) ती (तां) वा (च); २१६ अपवत् ; व्यउ.७० वै ( तु); व्यम.३६ वै (च);
सवि.२१४ प्र... काम् (मुद्रिका तत्र निक्षिपेत्); ध्यप्र.२१७ विता.२६६ त्या वै (त्यर्ध); राको.४३६ व्यमवत् ; प्रका.
शोधिताम् (शोभनाम् ); व्यउ.७० शोधि (शोभि); व्यम:३६
व्यउवत् ; राकी.४३७ व्यउवत् । प्रका, ७५, समु.६५.. ७५ वै (वा); समु.६५.
(४) मिता.२।११३ अ (घ) चु (च) संघो (सुघो); स्मृच. (१) अप.२१११३ तप्त...रेत् (चोद्धरेत्तप्तमाषकम् )व्यक.
११९ चु (च); पमा.१९६ क्षेता (क्षेप्ता) रुका (रुत्का) से ९७; स्मृच.११८; पमा.१९५ तप्त....रेत् (उद्धरेत्तप्तमाषकम्);
(सु) दित.६०७ अ (न) चुर (चुचु); सवि.२१४ अ (न) चु दीक.४२ (सुतप्ते निःक्षिपेत्तत्र सुवर्णस्य तु माषकम् ); स्मृचि.
(च); व्यप्र.२१७ अ (ह्य) ता (दा); व्यउ.७० अ (स) चुरु ५७ (सुतप्ते नि:क्षिपेत्तत्र सुवर्णस्य च माषकम् ) पू., नृप्र.१६ (रुरु); व्यम.३६, राको.४३७. चु (च) सघो. (सुघो) प्रका. पमावत् ;दित.६०७ पमावत् ; सवि.२१३ पमावत् ; व्यसौ. | ७५ स्मृचवत् ; समु.६५ स्मृचवत् .. :- - ८८ पमावत; वीमि.२।११३ पमावत् ; व्यप्र.२१६ र्ण | (५) मिता.२।११३; स्मृच.११९, दित,६०.७ सवि. (ण); व्यउ.७०; व्यम.३६, विता.२६६; प्रका.७५; २१४ दभि (दर्पि); व्यप्र. २१.५.व्यम.३६ मि (ममि); समु.६५.
| राकौ.४३७; प्रका.७५; समु.६५.
४२७ प्रका.७५, सम.६५. व्य. का. ६६