SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५२० व्यवहारकाण्डम् 'शोणितं दृश्यते यस्य हनुस्तालु च शीर्यते। । संरक्तास्तण्डुला यस्य यत्र न स्युः सुचर्विताः। गानं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥ विकृतं ष्ठीवनं यस्य तमशुद्धं विनिर्दिशेत् ॥ . (१) मिता.२।११३ शोणि ... स्य (लोहितं यस्य दृश्येत) उपजिह्वातालुपाती मुखरोगी तथैव च। म्पते (म्पयेत् ); अप.२।११३ स्य ह (त्र ह) लु (लु:); व्यक. न तेषां तण्डुला देयाः शङ्कया शोणितस्य च ॥ ९६ हनु...ते (हनुजालं च सीदति) बृहस्पतिपितामहौ; स्मृच वीमि.२।११३ शोणि (लोहि ); व्यप्र.२१६, व्यउ.६९ ११८ यते (यति); दीक.४२ शीर्यते (सीदति); स्मृचि.५७ शोणि (लोहि) येते (र्यति); व्यम.३६ स्य ह (त्र ह); विता. शोणि (लोहि ) येते (यति ); नृप्र.१६ दीकवत् ; दित २६४; प्रका.७५ स्मृचवत् ; समु.६५ स्मृचवत् . ६०६, सवि.२१२ शोणि ... स्य (लोहितं यदि दृश्येत ! (१) अप.२।११३. तप्तमाषविधिः नारदः पितामहः अतःपरं प्रवक्ष्यामि तप्तमाषकलक्षणम् । तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम् । शुभाशुभपरीक्षार्थ ब्रह्मणाऽभिहितं स्वयम् ॥ कारयेदायसं पात्रं तानं वा षोडशाङ्गुलम् ।।. . सौवर्णे राजते पात्रे आयसे मृन्मयेऽपि वा। चतुरगुलखातं तु मृन्मयं वाऽथ मण्डलम् ।। क्षिप्रं घृतमुपादाय तदग्नौ स्थापयेच्छुचिः ।। (१) मण्डलं वर्तुलमित्यर्थः। मिता.२।११३ सौवर्णी राजसी ताम्रीमायसी वा सुशोभिताम् ।। . (२) एवंविधं पात्रं घृततैलाभ्यां गव्यघृतेनैव वा सलिलेनासकृद्धौतां निक्षिपेत्तत्र मुद्रिकाम् ।। पूरयित्वा लौकिकमग्निं दिव्यदेशे प्रतिष्ठाप्य तत्र तापभ्रमत्पतितायामन्तः स नः स्पर्शसुभीषणः । येत् । स्मृच.११८ ततस्त्वनेन मन्त्रेण घृतं तदभिमन्त्रयेत् ॥ 'पूरयेत् घृततैलाभ्यां विंशत्या वै पलैस्तु तत् ॥ : परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दहाने यद्ययं पापो हिमशीतं शुचौ भव ॥ (१) मिता.२।११३ कार ... (सौवर्ण राजतं वापि) प्रदेशिन्यक्षता यस्य संस्पृष्टायां परीक्षणे। उत्त.; अप.२।११३ षोडशाङ्गुलम् (sथ हिरण्मयम् ); व्यक. यदि विस्फोटका न स्युः शुद्धोऽसावन्यथा न हि॥ ९६; स्मृच.११८; पमा.१९५; दीक.४२ पात्रं (भाण्ड) इति माषकविधिः स्पष्ट एव । अभा.८१ उत्त.; स्मृचि.५७ नृप्र.१६ उत्त.; दित.६०७ उत्त. सवि. बृहस्पतिः २१३; व्यसौ.८८; वीमि.२।११३ मितावत् , उत्त.; व्यप्र. समुद्धरेत्तैलघृतात्सुतप्तात्तप्तमाषकम् । २१६; व्यउ.६९ उत्त.; व्यम.३६ द्ध (द्धा); विता.२६६ अङगष्टाङगलियोगेन सत्यमामन्त्र्य वीतभीः॥ उत्त.; राको.४३६ व्यमवत् ; प्रका.७५; समु.६५. सत्यमामन्त्र्य 'एह्येहि भगवन् धर्म' इत्यादिमन्त्रेण (२) मिता.२।११३; अप.२।११३ खातं तु (मुत्सेधं) 4. धर्म संशोध्य । व्यक.९७ मण्ड (पि वर्तु); व्यक.९६ - ५ (पि); स्मृच.११८, पमा. कराग्रं यो न धुनुयात् विस्फोटो वा न जायते । १९५; दीक.४२ खातं (मात्र) ५ (पि); नृप्र.१६ खातं तु . शुद्धो भवति धर्मेण पितामहवचो यथा ॥ (कं वापि) थ (पि); दित.६०७; सवि.२१३ खातं (मात्र); व्यसौ.८८ व्यकवत् ; वीमि.२।११३; ब्यप्र.२१६ व्यकवतः (१) नास्मृ.४।३४३-३४८ घृत त्वं (घृतं त्व);अभा.८१. व्यउ.६९; व्यम.३६ व्यकवत् ; विता.२६६ व्यकवत् । (२) व्यक.९७; व्यप्र.२१७ पू., राको.४३६ सप्त राको.४३६ व्यकवत् ; प्रका.७५; समु.६५. ... (तैल) पू.'' (३) व्यक.९७ पितामहबृहस्पती; व्यसौ.८८ (३) मिता.२।११३ वै (तु); अप.२१११३ (पूरयेद् यो...वा (न धुनयस्तु विस्फोटश्च); राको.४३७ यो न । घृततैलाभ्यां पलैविंशतिभिस्तु तत्); व्यक.९६, स्मृच.११८ धुनुयात् (न धुनेद्यस्तु) वा (स्य). - वै ( वा ); पमा.१९५१ दीक.४२; स्मृचि.५७ वै (वा)"
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy