SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-तण्डुलविधिः ५१९ शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् शुचिर्भूत्वा प्राविवाको रात्रावादित्यस्य पुरतो प्राड्विवाक इति । निष्ठीवयेदिति ण्यन्तात् सिद्धं तुला- नातिदूरे तण्डुलानुपकल्प्य धर्मावाहनादिहोमान्तं सर्वनिरूपितं सर्वदिव्यसाधारणं च धर्मावाहनादिहवनान्तं दिव्यसाधारणविधि विधाय आदित्यस्नानोदकेन यथापूर्ववदिहापि कर्तव्यम् । दित.६०७ स्थितान् तण्डुलानाप्लुत्य प्रभातपर्यन्तं तथैव स्थापयेपितामहः दित्यर्थः । स्मृच.११८ तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् । प्रभाते कारिणो देया आदित्याभिमुखस्य तु ॥ चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥ प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् । अन्यस्मिन् स्त्रीसंग्रहणाद्यधन विवाद इत्यर्थः । धन- तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः ॥ विवादे तु चौर्यादन्यत्रापि तण्डुला देयाः । तदर्धार्धस्य । 'पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव तु ॥ तण्डुला' इति कात्यायनेनोक्तत्वात् । न च तद्वचनं शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् चौर्यविषयमेवास्त्विति वाच्यम्, 'दत्तस्यापह्नवो यत्र प्राड्विवाकः । भक्षयित्वेति च ण्यन्तात्क्त्वे रूपम् । इत्युपक्रमविरोधापत्तेः । अतश्चौर्यग्रहणमर्थविवाद अमिता.२।११३ प्रदर्शनार्थमिति मन्तव्यम्। *स्मृच.११७ ___* सवि., व्यप्र. मितावत् ।। तण्डुलान कारयेच्छुक्लान् शालेर्नान्यस्य कस्यचित्। पू.; दित.६०६ पू., सवि.२ १२ त्रैव (त्राधि) पू.; व्यसौ. मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ । ८८ श्रान् (श्य) पू.; वीमि.२।११३ पू.; व्यप्र.२१५; स्नानोदकेन संमिश्रान् रात्री तत्रैव वासयेत्। व्यउ.६९ पू.; व्यम.३६, विता.२६४ व्यसौवत् ; राको. आवाहनादिपूर्व तु कृत्वा रात्रौ विधानतः ॥ ४३५; प्रका.७४; समु.६५. ...- (१) अप.२०११३ तु (च); व्यक.९६, स्मृच.११८ * पमा., व्यप्र. स्मृचगतम्। . (प्रभाते कार्यिणे देयात्रिःकृत्वा प्राङ्मुखाय तु); पमा.१९४ (१) मिता.२१९६ उत्त.:२१११३ चो (नो) चौयें (चौरे) (प्रभाते कारिणो देयात्रिःकृत्वः प्राङ्मुखाय तु); दीक.४२%, वेति (स्थति); अप.२।११३ चोदितम् (वर्जने) त्रेति वि नृप्र.१६; व्यसौ.८८; व्यप्र.२१५ णो (णे) खस्य (खाय); (स्मिन्निति); ब्यक.९६ चोदितम् (वर्जने); स्मृच.११७ वेति विता.२६४ व्यप्रवत् ; राका.४३५ व्यप्रवत् ; प्रका.७४ वि (स्मिन्निति); पमा.१९४ भक्ष (लक्ष) निश्च (निर्ण); स्मृचि. स्मृचवत् ; समु.६५ स्मृचवत् . ५७ चौयें (चौरे) वेति (स्थति); नृप्र.१६ चोदितम् (वर्जने) (२) मिता.२।११३; अप.२।११३ तः(दा) उत्त.; व्यक. चौयें (शुद्ध); सवि.२१२-२१३ स्मृचवत् ; व्यसौ.८८ व्यक- ९६त्ततः (त्रिधा) उत्त.स्मृच.११८ व्यकवत् पमा.१९४उत्त.; वत् ; वीमि.१११३ स्मृचिवत् ; व्यप्र.२१५, व्यउ.६९ दीक.४२ व्यकवत्, उत्त. स्मृचि.५७; नृप्र.१६ उत्त.दित. भक्ष (लक्ष) शेष स्मृचिवत् ; व्यम.३६ भक्षणचोदितम् (लक्षण- ६०६ व्यकवत् ; सवि.२१२ खोपोषितं (खं दोषिण); व्यसौ. बोधितम् ); राकौ.४३५, प्रका.७४ स्मृचवत् ; समु.६५ ८८ अपवत् , उत्त.; वीमि.२।११३; व्यप्र.२१६, व्यउ. स्मृचवत्. ६९; विता.२६४ तं स्नातं (तः स्नातः) कम् (कः); राको. (२) मिता.२।११३; अप.२।११३ कृत्वा (कुर्यात्); ४३५; प्रका.७४ व्यकवत् ; समु.६५ तु (ऽथ) त्ततः (तथा). व्यक.९६ स्मृच.११७ कार (क्षाल) लेनी (लेया); पमा.१९४: (३) मिता.२।११३; अप.२०११३ (भर्जस्यैव तु नान्यस्य दीक.४२ अपवत् ; स्मृचि.५७ शुचिः (स्थित:); नृप्र.१६: अभावे पिप्पलस्य तु); व्यक.९६ अपवत् ; स्मृच.११८ अप. दित.६०६, सवि.२१२ वा (भ्रा) शेषं स्मृचवत् ; ब्यसौ वत् ; पमा.१९५ (भूर्जस्यैव तु नान्यस्य पलाशे पिप्पलस्य तु); ८८ वीमि.२।११३; व्यप्र.२१५; व्यउ.६९; ब्यम.३६: स्मृचि.५७, नृप्र.१६ अपवत् ; दित.६०६ अपवत् ; सवि. विता.२६४ कस्य (केन); राको.४३५; प्रका.७४ स्मृचवत्ः २१२ व तु (व यत्); व्यसौ.८८ अपवत् ; वीमि.२।११३ समु.६५ स्मृचवत्. एव तु (पत्रकम् ); व्यप्र.२१६ अपवत् ; व्यउ.६९; विता.: (३) मिता.२।११३ पू., अप.२।११३ पू.; ब्यक.९६ २६४ अपवत् ; राको.४३५ अपवत् ; प्रका.७४ अपवत् ; पू, स्मृच.११८, पमा.१९४; दीक.४२ पू. स्मृचि.५७ समु.६५ अपवत् .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy