________________
व्यवहारकाण्डम्
तस्यैकस्येति, न तु. देशव्यापको मरणादिः किन्तु सहस्रं षट्शतं चैव तथा पञ्चशतानि च।... शपथानन्तरजन्मा अभियुक्तस्यासाधारणो. रोगादिर्भङ्ग- चतुस्त्रिव्येकमेवं च हीनं हीनेषु कल्पयेत् ॥ लिङ्गमित्यर्थः। ...
. व्यचि.९३ ___'निह्नवे भावितो दद्यात्' इत्युक्तदण्डेनायं दिव्यज्वरातिसारविस्फोटाः गूढास्थिपरिपीडनम् । निबन्धनो दण्डः समुच्चीयते। मिता.२१११३ नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ॥ अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः । 'शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् ॥ स दण्डमभियोगं च दापयेदभियोजकम् ।
शैता) दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् ॥ . दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ।। . एवं दिव्यैर्जयपराजयावधारणे दण्डविशेषोऽपि . अत्र कोशपदं दिव्यपदं चोपलक्षणम् । उत्तीर्णता: दर्शितः कात्यायनेन-शतामिति । मिता.२१११३ मात्रेण तात्पर्य न्यायतौल्यादिति । व्यचि.९४ 'विषे तोये हुताशे च तुलाकोशे च तण्डुले। उभयोर्यदि कल्याणं जायते ह्याचतुर्दशात् । तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ ग्रहीतुश्च शुभे चैव दातुर्भङ्गो ध्रुवो भवेत् ।।
उभयोर्यदि भङ्गः स्यादेवराजन्यतस्करैः । - (१) व्यक.९५ गूढा (स्थूला); स्मृच.११६. ज्वरा (क्षया) पूर्व यस्य भवेद्ङ्गो राजा तं दण्डयेत् ध्रुवम् ॥ गढा (ताल्व); दीक.४२ टाः (टः ) गूढा (स्तना) उत्तराधे युगपद्भङ्गमापन्ने कर्तव्यं द्रव्यशोधनम् । । (नेत्ररुक् शलरोगश्च दैविका व्याधयो नृणाम् ); स्मृसा.११९
बहुव्ययो भवेद्यस्य भङ्गस्तस्यैव च ध्रुवः ॥ . टाः (टः) क्रमेण मनुः; व्यचि.९३ टाः (टः) गश्च (गस्तु);
-
पितामहः । व्यत.२२९ टाः (ट); दित.६०५ व्यतवत् ; सवि.२१० । ज्वरा (क्षया) स्फोटाः गूढा (स्फोटवाता) गलरोगश्च (जलरोगाश्व)
'कोशस्याथ प्रवक्ष्यामि विधिं धर्म सनातनम् । पितामहः; चन्द्र.१६५ टाः (ट) गूढा (शला); व्यसौ.८७;
कारणेषु च दातव्यो येषु येषु च तान् शृणु। गूढा (शूला) गले (भाल) दः प्र (दश्च) क्रमेण पितामहः;
भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् ।। ध्यप्र.२१४ गूढा (शूला) गल (भाल); व्यउ.६९ (=) गूढा समभावे तु देवानां आदित्यस्य तु पाययेत् ।। (शूला); व्यम.३८ टाः (ट) श्च (स्तु); विता.२६२ तिसार ___अत्र च स्नाप्यदेव नियमः , कार्यनियमोऽधिकारि(पस्मार) गूढा (शूला); प्रका.७४ स्मृचवत् ; समु.६४ स्मृचवत्. (२) व्यक.९५, स्मृच.११६; स्मृसा.११९ क्रमेण
(१) मिता.२।११३; स्मृच.१२३ नि च (नि तु); पमा. मनुः; व्यचि.९३, व्यत.२२९ भुज (गुद); दित.६०५;
। २०४ स्मृचवत्; व्यचि.९४ नेषु (ने च); दवि.३५० चैव (दे सवि.२१० देविका व्याधयो (व्याधयो दैविका) पितामहः;
च) व (कं); सवि.२२० नि च (नि तु) नेषु (ने च); व्यसौ. चन्द्र.१६५; न्यसौ.८७ पितामहः; व्यप्र.२१४ रुग् (रु);
| ९० मनुकात्यायनौ विता.८९:२७२ वं च (कं च); राको.
४४० स्मृचवत् ; प्रका.७७ नि च (नि तु) नेषु (नेन); समु. व्यउ.६९ व्यप्रवत् ; व्यम.३८; विता.२६२ रोरुग् (रोऽस);
६७ स्मृचवत्. प्रका.७४; समु.६४.
(२) व्यक.९६; व्यचि.९४ स्यापि (स्य तु) च (तु); (३) मिता.२।११३; स्मृच.१२२; पमा.२०४ शतार्थ
व्यसौ.८८. (३) स्मृचि.५८. (४) समु.५१. (न दडं) अशु (न शु); व्यचि.९४; दवि.३५० द्धो (द्धौ);
(५) मिता.२।११२; अप.२।११२ तज्जलम् (तन्नरम् ); सवि.२१९; व्यसौ.९० मनुकात्यायनी; विता.८९ दम
ब्यक.९४ अपवत् ; स्मृच.११६; पमा.१९२; दीक.४२ (द्धाव): २७२; राको.४४०; प्रका.७७; समु.६७..
तज्जलम् (तं नरम् ) समभावे (तदभावे) तु (च); स्मृचि.५६; (४) मिता.२।११३; स्मृच.१२३, पमा.२०४ तुला नृप्र.१६ तज्जलम् (तं नरं)तु (च); दित.६०५ (=); सवि. (चर्या); ब्यचि.९४, दवि.३५० दिव्ये (कृत्ये); नृप्र.१६; २१० अपवत् ; व्यसौ.८७ अपवत् ; वीमि.२१११३, व्यप्र. सवि.२२०; व्यसौ.९० मनुकत्यायनौ; विता.८९,२७२ २१३; व्यउ.६७; व्यम.३५; विता.२५८, राकौ.४३३ व्ये च (व्येन); राकी.४४ प्रका,७७, समु.६७.. . - तु (च); प्रका.७३, समु.६४.
.