SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-कोशविधिः ५१५ प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना।। कात्यायन: ऊर्ध्व त्रिसप्तदिवसाद् वैकृतं सुमहद्यदि। स्वल्पेऽपराधे देवानां स्नापयित्वाऽऽयुधोदकम् । नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥ पाय्यो विकारे चाशद्धो नियम्यः शुचिरन्यथा ॥ एवं प्रत्युच्चार्य पायितः, द्वित्रिसप्ताहादर्वाग् यद्य- | (१) कात्यायनोक्तविशेषान्महापराधे देवस्नानोदकशुभं पुत्रादिमरणं गृहदाहादि वा स्यात् , अशुभं स्यादि- मिति विषयभेदः।। दित.६०६ त्यभ्युपगम्य दत्तत्वात् प्रत्यात्मिकमसाधारणमशुभं तद- (२) पाय्यः पाययितव्यः । नियम्यः दण्ड्यः। आयुधन्तरा यदि दृश्येत, विभावितोऽशुद्ध इति । तत ऊर्व ग्रहणं ताम्रादिनिर्मितादित्यमण्डलस्याप्युपलक्षणम् ।। कृतकालातिक्रमान्नाभियोज्यः शुद्ध इत्यर्थः। नाभा. व्यप्र.२१३ महापराधे निर्दोषे कृतघ्ने क्लीबकुत्सिते। ... शोणितं दृश्यते यत्र हनुवालं च सीदति । नास्तिकत्रात्यबालेषु कोशपानं विवर्जितम् ॥ गानं च कम्पते तस्य तमशुद्धं विनिर्दिशेत् ॥ ब्रह्महत्यादौ निर्दोषे च कृतघ्नादिषु च न कोश- अथ दैवविसंवादस्त्रिसप्ताहात्तु दापयेत् । पानं तथाभूताः प्रकुर्युरपि । नाभा. अभियुक्तं प्रयत्नेन तमर्थ दण्डमेव च ॥ चराचरस्य जगतो जलेश!प्राणधारणम् । (१) अत्र दिनसंख्याल्पत्वमहत्वे अभियोगविषयमानुषोऽयं त्वया देव ! धर्मतः शुद्धिमिच्छति ॥ स्याल्पत्वमहत्वानुसारेण वेदितव्ये । तत्रात्यन्तमहाभिअद्भ्यश्चाग्निरभूद्यस्मादतस्तोये विशेषतः। योगे त्रिसप्ताहो महामियोगमात्रे तु चतुर्दशाह इत्यादि तस्मात्सत्येन भगवञ्जलेश!त्रातुमर्हसि ॥ | कल्प्यम् । __ अप.२।११३ कोशपानमन्त्रो गतार्थः। नाभा. | (२) दैवविसंवादः-दैवकृतो रोगज्ञातिमरणादिरूपो यथोक्तेन विधानेन पञ्च दिव्यानि धर्मवित् । विरोधः । 'शोच्यस्य जननी तातः पुत्रो वा तत्सहोदरः। दद् राजाभिशस्तेभ्यः प्रेत्य वेह च नन्दति ॥ भार्या पुत्रवती धा ज्ञातयः परिकीर्तिताः ॥ व्यक.९५ गतार्थः श्लोकः। नाभा. (३) दैवविसंवादो दैविकव्याधीनामाविर्भावः । बृहस्पतिः स्मृच.११६ यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधमण्डलम् । तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत्। . प्रक्षाल्य पाययेत्तस्माजलात्तु प्रसृतित्रयम् ।। रोगोऽग्निर्जातिमरणमृणं दाप्यो दमं च सः ॥ सप्ताहाद्वा द्विसप्ताहाद्यस्यातिर्न प्रजायते । पुत्रदारधनानां च स शुद्धः स्यान्न संशयः॥ (१) अप.२१११२; व्यक. ९५ नारदः, दित.६०५ | ६०६ पेड (ल्पा); व्यसौ.८७ स्वल्पे (अल्पे); व्यप्र.२१३, 'त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । विता.२५८ पू.; समु.६४ धोदकम् (धानि तु). निरुद्धं चारयेत्तत्र कुहकाशङ्कया नृपः॥ (२) व्यसौ.८८ कात्यायनबृहस्पती. - (१) नासं.२०॥४२. (२) नासं.२०४३. (३) नासं. (३) अप.२०११३ प्रय (तु य); ब्यक. ९५, स्मृच. २०।४४. (४) नासं.२०।४५. (५) नासं.२०४६. । ११६, दीक.४२ दलि (दं त्रि) हात्तु (हं तु); स्मृसा.११९ (एवं देवविसंवादि द्विसप्ताहाद्विकृतं यदि) पू.; व्यचि.९३ तम (६) अप.२।११२; व्यक.९५, व्यसौ.८७; व्यप्र.२१४ (तद); दित.६०५ दरिन (दे दि) हात्तु (इंतु) तम (तद); देवा (स्यैवा); ग्यम.३५, समु.६४. व्यप्र.२१४ हात्तु (हं तु); न्यउ.६८-६९ प्रयत्ने (प्रयुक्ते); . (७) ब्यक.९६; स्मृच.११७; पमा.१९३ स्यातिर्न व्यम.३९ दस्त्रि (दे दि); प्रका.७४; समु.६४. प्रजा (स्य हानिर्न जा); स्मृचि.५६, चन्द्र.१६५, व्यप्र. (.)न्यक.९५ दाप्यो (दद्यात्); दीक.४.२, स्मृसा. २१४; व्यउ.६९; न्यम.३६ प्रजाय (प्रदृश्य); विता.२६१. ११९ (=) व्यकवत् ; ब्यचि.९३ व्यकवत् ; व्यत.२२९ २६२; प्रका.७४ समु.६४. (८) विश्व.२।११७, | व्यकवत् ; दित.६०५, व्यम.३८.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy