SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् प्रत्यात्मिकं तु दृश्येत सैव तस्य विभावना ॥ | (१) ये केचिदभिशस्ताः पुरुषा भवन्ति, तेषा (१) चतुर्दशदिवसमध्ये यस्य राजदैविकं किञ्चिदशुभं | सत्यानृतपरिज्ञाने वराकिनो मानुषस्य सामर्थ्य (न) भवति । दृश्यते, तस्याशुद्धस्य सैव भावना उपलक्षणमित्यर्थः । राज्ञां राज्ये धर्मार्थयोर्मलमिदं , यत् दुष्टनिग्रहः शिष्ट अभा.८० प्रतिपालनम् । (दुष्टशिष्टस्वरूपं च प्रमाणवाक्यम् । (२) प्रत्यात्मिकं न समुदायप्रयुक्तम् । अर्थोऽत्र | तद्विज्ञायते ?) तत्र प्रकटार्थे मिथ्यावादिदुष्टानां साक्षिपुत्रादिरभिप्रेतः । अन्यथा धनशब्दवैयर्थ्यात् । लिखितभुक्तयः प्रमाणानि निर्दिष्टानि । ये पुनः प्रच्छन्न स्मृच.११७ | पापकारिणः पुरुषाः अथवा शुद्धसमाचारा एव शङ्का'ऊर्ध्व यस्य द्विसप्ताहाद्वैकृतं सुमहद्भवेत् । मात्र दोषाऽभिशापदुःखिताः तेषां सत्यासत्यपरीक्षार्थ नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥ एतानि दिव्यानि मुनिभिरवतारितानि । उक्तं चैतत्तैः(१) कृतकालमध्ये देवरक्षितत्वात् । अभा.८० 'अद्यापि कालसामर्थ्येऽप्यत्र धर्मः स्फुटः स्थितः । (२) द्विसप्ताहादिति पूर्वावधीनामुपलक्षणार्थम् । सत्यासत्यपरीक्षायां यदिव्यं निकषोपमम् ॥ अभूतं शोधकृतकालव्यतिक्रमादिति हेतोरवध्यन्तरेऽपि समानत्वात्। यत्यर्थ भूतं चार्थ विलुम्पयन् । दिव्या दिव्येन केनेह - स्मृच.११७ साधुभिः साध्यते शठः ॥ दिव्ये भयं न कर्तव्यं धर्म(३) एतन्महाभियोगविषयं, 'महाभियोगेष्वेतानि न्यायस्थितैनरैः । स्वकीयं तं न कस्यापि परकीयं न इति प्रस्तुत्याभिधानात् । सवि.२०९ कस्यचित् ॥ इत्यादिकम् । इत्येवैतदुक्तं भवति मह(४) अत्र द्विसप्ताह इत्यवधिकालमात्रोपलक्षणम् । र्षिणा-'यथोक्तेन' इत्यादि । इहलोके परलोके चाऽर्थकृतकालव्यतिक्रमहेतोरभिधानात् । तेनैकविंशतिरात्र- समृद्धिसंपन्नो भवतीति । अभा.८०-८१ स्यावधिकालत्वाश्रयणे चतुर्दशरात्रादूर्ध्वमपि वैकृतो- (२) अनेनाभियोक्तृणामेतानि दिव्यानि न भवन्तीत्पत्तौ पराजयः । एवं त्रिरात्रात्सप्तरात्रात्प्रागपि वैकृतो- त्यर्थादुक्तं भवति । स्मृच.९६ . त्पत्तौ न पराजय इति सिद्धम् । *व्यप्र.२१५ तस्माद्यथोक्तविधिना दिव्यं देयं विशारदैः । येथोक्तेन विधानेन पञ्च दिव्यानि धर्मवित् ।। अयथोक्तप्रयुक्तं तु न शक्यं तस्य साधने । दत्वा राजाऽभियुक्तानां प्रेत्य चेह च नन्दति ॥ नारदीयमनुसंहिता * विता., बाल. २०११३ व्यप्रगतम् । अंतःपरं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । ___(१) नास्मृ.४।३३१ =कृतं सुमहत् (न्महदप्यशुभ) विदुषा । मध्याह्ने सोपवासस्य स्नातस्यााम्बरस्य च ।। (केनापि); अभा.८० नास्मृवत् ; मिता.२।११३ सुमह गतार्थः। नाभा. (तु मह); अप.२१११३ मितावत् ; व्यक.९५ वैकृतं (दुष्कृतं); . नै शूद्रस्याव्यसनिनः कोशपानं विधीयते । स्मृच.११७; पमा.१९३ सुमह (तु समु); व्यचि.९४: यद्भक्तः सोऽभियुक्तः स्यात्तद्देवत्यं तु प्राङ्मुखः।। दित.६०५ द्वि (हि) शेषं मितावत् ; सवि.२०९ मितावत् ; । प्रत्युच्चार्य ततोर्खास्यं पाययेत्प्रसृतित्रयम् । चन्द्र.१६४ क्रमात् (क्रमः); व्यसौ.८७ मितावत् ; व्यप्र. २१५ स वि (तु वि) शेषं मितावत् ; व्यउ.६९ पमावत् : द्विसप्ताहान्तरात् तस्य त्रिसप्ताहेन वा शुभः॥ विता.२६२; राको.४३४ मितावत् ; प्रका.७४; समु ६५. प्रत्युक्त्वा तत्कृतं तेनानुमतमूर्खास्यं प्रसूतित्रयं पाय(२) नास्मृ.४।३३३ युक्ता (शस्ता); अभा.८० नास्मृ येत् । चतुर्दशाहादेकविंशत्यहाद् वा । नाभा.. बत् ; व्यक.९६ दत्वा (ददत्); स्मृच.९६ (यथा विधानेन सदा पञ्च दिव्यानि धर्मतः) दत्वा (ददत्); सवि.१६६ (यथा (१) अप.१९७; बाल.२९९ (यथोक्तविधिना नेयं दिव्य विधानेन सदा पञ्च दिव्यानि सर्वतः । ददद्राजाऽभियुक्ताय प्रेत्य दिव्यविशारदैः । अयथोक्तं प्रदत्तं च न दत्तं साध्यसाधने ॥) स्वर्गेऽभिनन्दति ॥); व्यसौ.८८ व्यकवत् ; प्रका.६२ स्मृच | नारदबृहस्पतिकात्यायनाः. बत् ; समु.५० पूर्वार्ध स्मृचवत् , दत्वा (दद्यात्). । (२) नासं.२०।३९. (३) नासं.२०।४०. (४) २०४१.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy