________________
दिव्यम् - कोशविधिः
त्रिधा विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनीयम् । । तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्यातानि । स्मृत्यन्तरे त्वल्पाभियोगविषयाण्यन्यान्यपि दिव्यानि कथितानि । * मिता.
५१३
अभा.८
यद्भक्तः सोऽभियुक्तः स्यात्तद्दैवत्यं तु पाययेत् । अभ्यर्च्य देवतां स्नाप्य जलस्य प्रसृतित्रयम् ॥ एष पानविधिः । अर्चयित्वा तु तं देवं प्रक्षाल्य सलिलेन तु । नश्च श्रावयित्वा तु पाययेत्प्रसृतित्रयम् ॥ स्वेच्छया यः पिबेत्कोशं कश्चिच्चे दूषितो नरः । विसंवदेन्नरो लोभात् शूली भवति दुर्मतिः ।। आत्मनः कामकारेण कोशं पीत्वा विसंवदेत् । दरिद्रो व्याधितो मूर्खः सप्तजन्मनि जायते ॥ बलात्कोशं हि यो दत्वा हितमिच्छेत चात्मनः । सविनाशी भवेत्तस्य तच्च कार्य न सिध्यति ।। अत्रान्त्यलोकमभियोक्ता श्रावयितव्यः सामर्थ्यात् शोध्यस्तु श्रावितं श्रुत्वेदं मत्या न कृतमिति वदन् पिबेत् । स्मृच.१.१६ सप्ताहाभ्यन्तरे यस्य द्विसप्ताहेन वाऽशुभम् । रोगोऽग्निर्ज्ञातिमरणमर्थभ्रंशो धनक्षयः ।
अभा.८०
नारदः अतः परं प्रवक्ष्यामि कोशस्य विधिमुत्तमम् । शास्त्रविद्भिर्यथा प्रोक्तं सर्वकालाविरोधिनम् ॥ कोशविधिदिव्याधिकारश्लोकोऽयम् । पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च । सशुकस्याऽव्यसनिनः कोशपानं विधीयते । इच्छतः श्रद्दधानस्य देवब्राह्मणसंनिधौ ॥ (१) यावेतौ पुरुषौ वर्जितौ तौ द्वावपि सर्वावस्थ त्वाद्देवताभिः पूर्वपरिहृतौ । तेन निर्दैवत्यौ तौ कोशदिव्ये वर्जिताविति । शेषं सुबोधम् । (२) सशूकः आस्तिकः ।
अभा.८०
मिता. २११२ (३) सशूकस्य असत्येन दिव्यकरणेऽनिष्टशङ्कायुक्तस्य । कोशपानं उग्रदेवतास्नानोदकपानम् । व्यप्र. २१२ तैमाहूयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् । आदित्याऽभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥ तथा गोमयस्य मण्डलं कृत्वा तत्र शोध्यमादित्याभिमुखं स्थापयित्वा पाययेदिति नारदवचनादवगन्तव्यम् । यथाह — तमिति । मिता. २।११२
|
(२) उयक. ९५ लेन तु (लेन च ); स्मृच. ११६ उत्त. स्मृचि. ५६; सवि. २११ वयित्वा तु ( वयेत्पातुः) उत्त. व्यसौ.८७ लेन तु (लेन च) एनश्च श्रात्र (एनं च शाप); व्यप्र. २१३; व्यम. ३६, विता. २५९; प्रका. ७३ उत्त; समु.६४.
* अप, वीमि मितागतम् ।
(१) नास्मृ. ४।३२७ नम् (यत्); अभा. ८० नास्मृवत् व्यक. ९४ अतः (ततः); पमा. १९१३ व्यसौ.८६३ व्यप्र. २१२३ राकौ. ४३२; समु. ६३.
(२) नास्मृ. ४१३२८ तृतीयार्थं नास्तिः; अभा. ८० नास्मृवत्; मिता. २।११२ नास्मृवत्; अप. २।११२ व्यक. ९४ पमा. १९१ पानं ( कार्य ); नृप्र. १६६ दित. ६०४ सशु (संसूच); व्यसौ. ८६-८७; प्र. २१२१ राकौ . ४३२१ समु. ६३.
(३) मिता. २।११२; अप. २।११२३ पमा १९२ आदि ...त्वा ( एन: संश्रावयित्वा तु ); दित. ६०५; सवि . २०९ न्तरे (न्तर) : २११ पाय... म् (तोयं संश्राव्य पाययेत् ) उत्त.... - व्यप्र. २१३; व्यउ. ६८; व्यम. ३५; विता. २५९ तमा (समां); राको. ४३३ याज्ञवल्क्यः; समु. ६४.
4. का. ६५
(१) नास्मृ. ४ ३ २९३ अभा.८०; अप. २1११२ तु पाय (प्रदाप) पू.; समु.६४ द्दैवत्यं (द्देवस्य ) पू...
(३) स्मृच. ११६; सवि. २११ उत्त, विष्णु व्यप्र. २१३ कश्चिश्चद् न कचिद्) विसं (न सं ) शूली (श्विनी);
उ. ६८ बिसं ( न सं ) शूली ( श्वित्री ); विता-) २५९ ( मिथ्यैव यः पिबेत्कोशं श्वित्री भवति दुर्मतिः ) ) एतावदेव; प्रका. ७३; समु. ६४ शूली (वित्री ).
(४) स्मृच. ११६, सवि. २११ खेः (ढ) स्मृत्यन्तरम् व्य २१३ आत्म (जाना); व्यउ ६८ व्यप्रवत्; बिता. १५९ न्मनि (न्मसु ) उत्त.; प्रका. ७३; समु. ६४.
(५) स्मृच. ११६; व्यप्र. २१३ ०.६८ चा (वात्म);प्रका. ७३; समु. ६४. (६) नास्मृ.४३३० त्मि (म) द्वितीयार्थं विना; अभा ८० नास्मृवत्; स्मृच. ११६-११७ शुभम् (पुनः) (प्रत्यात्मिकं भवेद्यस्य विद्यात्तस्य पराजयम् ); पमा. १९३ शुभम् (पुनः) अंशो धन (नाशो यशः) (प्रत्यात्मिकं भवेत्तस्य विद्यात्तस्य पराजयम् ); सवि. २१० द्वितीयार्थः ; प्रका.७४ स्मृचवत्; समु. ६४ स्मृचक्त्, तृतीयाः, विष्णुः