SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ६१२ व्यवहारकाण्डम् तमशुद्धं विजानीयात् तथा शुद्धं विपर्यये। । (४) तुशब्देन जलान्तरमिश्रणव्यवच्छेदः। वीमि. दिव्ये च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ॥ (५) संश्राव्य इदं मया न कृतमिति प्रतिज्ञाय । ___ याज्ञवल्क्यः __ व्यउ.६७ 'देवानुमान समभ्यर्च्य तत्स्नानोदकमाहरेत् । अर्वाक् चतुर्दशादह्रो यस्य नो राजदैविकम् । संश्राव्य पाययेत्तस्माजलं तु प्रसृतित्रयम् ॥ व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥ ' (१) प्रयोजनाल्पत्वे रुच्या वा पूर्वोक्तनियमवानेव (१) कथमत्र व्यक्तिरित्यत आह- आ चतुर्दशनृपब्राह्मणसंनिधौ गत्वा 'देवानुग्रान्' इति । देवानु- मादिति । तात्कालिकं ललाटस्वेदादि द्विसप्तरात्रेण वा ग्रानादित्यप्रभृतीन् सम्यग्विधानेनाभिमुख्यकरणायार्च- दैवराजकं यद्यग्रं व्यसनं नोत्पद्यते ततो निःसंशयं यित्वा तदीयं स्नानोदकमादायाभियुक्तं संश्राव्य 'मैवं | शुद्धिरवसेया । एतच्च सर्वदिव्यशेषतया श्लोकार्थमव. मंस्थाः यथान्योदकपानमभिप्रेतवैतृष्ण्यादिनिमित्तमिति ।। सेयम् । तात्कालिकं यदि दाहादि ललाटस्वेदादि वा एतद्धि मिथ्यावादिन जन्मान्तरशतैरपि दारिद्यकुष्ठाद्युप- न स्यात् , यदि चतुर्दशरात्रादर्वाग् दैवराजकव्यसना. द्रवैः प्रतिकुवाणं दुनिवारं भविष्यति इत्येवमालोच्य नुत्पादः, ततो निःसंशयं शुद्धिः, अन्यथा तु विपर्यय सत्यावष्टम्भमन्तरेण मा कुरु' इत्युक्त्वा प्रसृतित्रयं इत्यभिप्रायः। - विश्व.२।११७ पाययेत् । विश्व.२।११६ (२) ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्धय(२) उग्रान् देवान् दुर्गादित्यादीन् समभ्यर्च्य शुद्धिभावना, कोशे तु कथमित्यत आह-अर्वागिति । गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य तत्स्नानोदक- चतुर्दशादह्नः पूर्व यस्य राजिकं राजनिमित्तं, दैविक माहरेत् । आहृत्य च 'तोय त्वं प्राणिनां प्राण' देवप्रभवं, व्यसनं दुःखं, घोरं महत् , नो नैव जायते इत्यादिना तत्तोयं प्राड्विवाकः संश्राव्य शोध्येन च | अल्पस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः । ऊर्ध्व तत्तोयं पात्रान्तरे कृत्वा 'सत्येन माभिरक्ष त्वं वरुणे'. पुनरवधेर्न दोषः।यथाह नारदः-'ऊर्ध्वं यस्य द्विसप्ताहात्यनेनाभिमन्त्रितं पाययेत्प्रसृतित्रयम् । एतच्च साधारण- द्वैकृतं तु महद्भवेत् । नाभियोज्यः स विदुषा कृत. धर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञा- कालव्यतिक्रमात्' ॥ इत्यर्थसिद्धमेवोक्तम् । 'अर्वाक् पत्रशिरोनिवेशनान्तेषु सत्सु च । xमिता. चतुर्दशाद' इत्येतन्महाभियोगविषयम् । महाभियोगे(३) अथ जलविषयोरुत्सन्नानुष्ठानत्वात् तद्विधिम- प्वेतानि प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहे. नाख्याय कोशविधिरुच्यते । *स्मृच.११६ नोक्तानि अल्पविषयाणि । 'कोशमल्पेऽपि दापx अप., व्यप्र. मितागतम् । ॐ सवि. स्मृचगतम् । येत्' इति स्मरणात् । तानि ,च, 'त्रिरात्रात्सप्तरात्राद्वा (१) विस्मृ.१४।५, अप.२।११३ पू.; व्यक.९६ व्ये द्वादशाहाद्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स च (व्येन) उत्त.; स्मृच.११६ पू. पमा.१९३ तथा शुद्धं उदाहृतः' इति ॥ महाभियोगोक्तद्रव्यादर्याचीनं द्रव्यं (विशुद्धि तु) पू.; व्यचि.९३ पू.; व्यत.२२९ र्यये (र्ययात्) पू. सवि.२१० व्यतवत्, पू. व्यप्र.२१४, विता.२६२ (१) यास्मृ.२।११३; अपु.२५५।४८-४९ अर्वाक् चतुव्यतवत्, पू.; राकौ.४३३ पू., याज्ञवल्क्यः ; प्रका.७४ पू. र्दशा (आ चतुर्दशमा) न संशयः (असंशयम् ); विश्व.२।११७ - (२) यास्मृ.२।११२; अपु.२५५।४७-४८ लं तु लात्तु); अर्वाक् चतुर्दशा (आ चतुर्दशमा); मिता.; अप.; व्यक.९५; विश्व.२।११६ लं तु (लात्तु); मिता. अप. विश्ववत्, स्मृच. व्यचि.८३ अर्वाक् चतुर्दशा (आ चतुर्दशका); स्मृचि.५६, ११६ त्तस्माजलं तु (त्पश्चाजलात्तु); पमा.१९१ विश्ववत् ; ५८सवि.२०९; मच.८।११६; चन्द्र.१६४ अर्वाक् चतुव्यचि.८३ (= ) विश्ववत् ; स्मृचि.५६; सवि.२०९ लं तु र्दशा (आ चतुर्दशका) दैवि (दैव) शुद्ध ... यः (ज्ञेयः शपथे (लाच्च): २११ पू. मच.८।११६ विश्ववत् । वीमि. विश्व- शुचिः); व्यसौ.८७-८८ विश्ववत् ; वीमि. अर्वाक् चतुर्दशा वत्। व्यप्र.२१२ विश्ववत् ; न्यउ.६७ विश्ववत् ; राको. (आ चतुर्दशिका); व्यप्र.२१४; ब्यउ.६८ व्यम:३८ ४३२ विश्ववत् ; प्रका.७३ स्मृचवत् । समु.६४ स्मृचवत्. । राको.४३३; समु.६४ अर्वाक् (कुर्यात्).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy