SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-कोशविधिः पापेषु दर्शयात्मानं शुद्धानाममृतं भव ॥ औषधीर्मन्त्रयोगांश्च मणीनथ विषापहान् । प्राविवाकः कृतोपवासो महादेवं पूजयित्वा तस्य कर्तुः शरीरसंस्थांस्तु गूढोत्पन्नान् परीक्षयेत् ॥ पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय भेक्षिते तु यदा स्वस्थो मू छर्दिविवर्जितः । प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषमभिमन्त्रयते । निर्विकारो दिनस्यान्ते शुद्धं तमिति निर्दिशेत् ॥ मिता.२।१११ पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्राविषयः। 'मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् । मिता.२।१११ त्रायस्वैनं नरं पापात् सत्येनास्याऽमतं भव ॥ हारीतः 'त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । पूर्वाहे शीतले देशे विषं देयं घृतप्लुतम् ।। कुहकादिभयाद् राजा धारयेद्दिव्यकारिणम् ।। (१) मिता.२।१११; अप.२।१११ सु गूढोत्पन्नान् * वीमि. मितागतम्। (श्च गूढानन्यान्); व्यक.९३ अपवत; पमा.१९०, दित . १३ [ मयारामः ] मितावत् ; स्मृचि.५६ त्वं विष (विष त्वं)ष्टं | ६०४ (=) स्तु (श्च); सवि.२०५ (3) (आषधान्यपि (ट:) पू. नृप्र.१५; दित.६०३-६०४ त्वं विष (विष त्वं) पेषु रत्नानि मन्त्रयोगान् विषापहान् । कर्तुः शरीरसंस्थाश्च परीक्षेत (पिनां); सवि.२०६ (3) मितावत् ; व्यसौ.८६ स्मृचिवत्; महीपतिः॥); व्यसौ.८५ अपवत् ; व्यप्र.२११ दितवत् ; वीमि.२।१११ (3) पेषु (पिनां); व्यप्र.२११ अपवत् ; | | व्यउ.६७ दितवत् ; समु.६३ दितवत्. व्यउ.६६ मितावत् ; विता.२५४ (=) मितावत ; समु.६३. (१) मिता.२०१११ (D); पमा.१८९; व्यनि.१३ (२) मिता.२।१११ मिति (मपि); अप.२।१११ तु यदा [मयारामः] तें (तिः); दित.६०३-६०४ (=); सवि. (यदि स); व्यक.९४ तु यदा स्वस्थो (यदि स सुस्थो); पमा. २०६ तें (तिः) निर्मितम् (कीर्तिता); वीमि.२।१११ (3); १९० मितावत् स्मृचि.५६ तु यदा स्वस्थो (यदि सत्वस्थो); व्यउ.६६ (3); विता.२५४ (= ) तम् (तः); समु.६३. नृप्र.१५ मितावत्; दित.६०४ (-) तु (च) स्वस्थो (सुस्थे); (२) मिता.२११११ धार (रक्ष) अप.२११११ दिभयात् सवि.२०० (3) मिति (ममि); व्यसौ.८६ तु यदा स्वस्थो (शङ्कया) कारि (धार); ब्यक.९४; पमा.१९० वा (स्यात्); (यदि सुस्थोऽसौ) शुद्धं ...त् (शुद्धोऽसौ मनुरब्रवीत्) नारदः स्मृचि.५६ स्वै (ते) दिभयात् (शङ्कया); दित.६०४ धार व्यप्र.२११ मिति (मपि) स्वस्थो (सुस्थो);व्यउ.६७ दिनस्यान्ते (बार); सवि.२०७; व्यसौ.८६ दिभयात् (शङ्कया); (न नश्यत) मिति (मपि); विता.२५६ स्मृचिवत् । समु.६३ व्यप्र.२११; व्यउ.६७; समु.६३. | मितावत् . (३) सवि.२०५. कोशविधिः विष्णुः यस्य पश्येद्विसप्ताहात्तिसप्ताहादथापि वा। अथ कोशः। रोगोऽग्निर्जातिमरणं राजदण्डमथापि वा। उग्रान् देवान् समभ्यर्च्य तत्स्नानोदकात् ६०६ (भि०); सवि.२११ रन् (रेत्) खः (खम् ); व्यसा. प्रसूतित्रयं पिबेत् । ८७; व्यप्र.२१२; विता.२५८ (व्याइ ...खः०); प्रका.७३ इदं मया न कृतमिति व्याहरन देवताभिमुखः। स्मृचवत् ; समु.६४ स्मृचवत् . (१) विस्म.१४।४ राजदण्ड (राजातङ्क); अप.२१११३॥ (१) विस्मृ.१४।१. (२) १४।२; व्यक.९५, स्मृच. व्यक.९५ राज...वा (सैव तस्य विभावना), स्मृच.११६ ११६ समभ्य (अभ्य); स्मृचि.५६, दित.६०६ दकात् (दक); पमा.१९३; व्यचि.९३ विस्मृवत् ; व्यत.२२९ विस्मृवत् , संवि.२११ ग्रान् (य); व्यसौ.८७ व्यप्र.२१२; विता. उत्त. सवि.२१० दथापि (त्तथाऽपि); व्यप्र.२१४; विता. २५८ दकात् (दक); प्रका.७३ स्मृचवत् ; समु.६४ स्मृचवत् . | २६२ गोऽमिः (गाग्नी) शेषं विस्मृवत् ; राकौ.४३३ उत्त., .: (३) विस्मृ.१४।३; व्यक.९५, स्मृच.११६ मया । याज्ञवल्क्यः ; प्रका.७४; समु.६४ राज...वा (अर्थभ्रंशो (मत्या); स्मृचि.५६.व्याह...खः (व्यवहारं देवसंमुखः); दित. धनक्षयः)...
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy