________________
व्यवहारकाण्डम्
विषवेगग्लानिरहितो यदि सुखेन जीवति तं विशुद्ध- बाह्यमेवं समाख्यातं लक्षणं धर्मसाधकैः ॥ मिति बुद्ध्वा पूजयित्वा राजा विसर्जयेत् । 'त्वं विष ! 'पूर्वाह्ने शीतले देशे विषं देयं तु देहिनाम् । ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः । शोधयैनं नरं पापात् घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ।। सत्येनास्यामृतं भव' । इत्यनेन मन्त्रेण दातव्यम् । नाभा.
पितामहः बृहस्पतिः
'विषस्यापि प्रवक्ष्यामि विधि लक्षणचोदितम् । 'विधिदत्तं विषं येन जीर्ण मन्त्रौषधं विना। अभियुक्ताय दातव्यं तावन्मानं प्रदीयते ॥ स शुद्धः स्यादन्यथा तु दडयो दाप्यश्च तद्धनम्॥ यवाः सप्त प्रदातव्याः शुद्धिहेतोरसंशयम् । कात्यायन:
शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ।। अजाशङ्गनिभं श्यामं सुपीतं ङ्गसंभवम् । चारितानि च जीर्णानि कृत्रिमाणि तथैव च । भङ्गे च शृङ्गवेराभं ख्यातं तच्छृङ्गिणां विषम् ॥ भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥
(१) रक्तमसुक् तद्येन संसृष्टं कृष्णं कठिनं च 'दीयमानं करे कृत्वा विषं तु परिशापयेत् ।। तत्क्षणाद्भवति तच्छृङ्गिविषं शेयमित्यर्थः। अप.२।१११ त्वं विष ब्रह्मणा सृष्टं परीक्षार्थ दुरात्मनाम् ।
(२) शङ्गवेरमाकं तदाभं तत्तुल्यम् । रक्तस्थमिति ) मिता.२१११ न यो (नियो); अप.२।१११ देयं यद्विषं रक्त स्थापितं सत् तद्रक्तस्थं श्यामं कठिनं करो
(दद्यात्) णान्वितम् (णेन तु); व्यक.९३; पमा.१८८ पूर्वाळे तीत्यर्थः।
दित.६०३ (पूर्वोक्त) पिष्टं (विष) णान्वितम् (णेन तु); नृप्र.१५उत्त.; (३) भने आर्द्रकतुल्यं सुपीतमित्यन्वयः। व्यप्र.२०९ दित.६०३ णान्वितम् (णेन च); सवि.२०६ तु (हि) पिष्टं रक्तं तदसितं कुर्यात्कठिनं चैव तत्क्षणात् । (घृतं); व्यप्र.२१०; व्यम.३५ श्लक्ष्णं (सम्यक्); समु.६३ अनेन विधिना ज्ञेयं विषं दिव्यविशारदैः ॥ पिष्टं (विषात् ). वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चितम् । (२) पमा.१८७ मुद्रितग्रन्थे प्रजापतिः हस्तलिखिते च पिताशाक्तिठाळाकतिर्भडगे विटाात्तद्रत्सनाभकम। महः सवि.२०४ पि (घ) तावन् (यव) प्रजापतिः; सम.६३ मेधुक्षीरसमायुक्तं स्वच्छ कुर्वीत तत्क्षणात् ।
पि (थ) लक्ष (भक्ष) तावन् (यव) प्रजापतिः. .
(३) मिता.२।१११ उत्त.; अप.२।१११; व्यक.९३; (१) अप.२।१११; व्यक.९४; स्मृचि.५६ तं (ते) धं।
पमा.१८७ शुद्धि... यम् (अथवा षट्कसंख्यया) प्रजापतिः; (धैः); नृप्र.१६ धं (धीः); दित.६०४ ण्डयो (ण्डो); व्यसौ.
सवि.२०४ शुद्धि ... यम् (अथवा षट् च संख्यया) हिमजस्य ८६ नृप्रवत् व्यप्र.२११ धं (धैः); राकौ.४३० व्यप्रवत् .
(हैमस्य च) वा (च) प्रजापतिः, व्यसौ.८६ यम् (यः) नारदः; (२) अप.२११११ पीतं (पीनं); व्यक.९३, दीक.४२
व्यप्र.२०९ असंशयम् (न संशयः) वा (च); राको.४२९ पीतं (शीतं) शङ्गिणां (शाझिग); दित.६०३ पीतं (शीतं)
सप्त (सदा) द्धि (चि) शयम् (शयाः); बाल.२।१११ व्यसौवत् , ख्यातं...णां (तत्ख्यातं शृङ्गिग); व्यसौ.८५ जा (ज) णां
पू.; समु.६३ पूर्वार्धं सविवत् , प्रजापतिः. (क); वीमि.२।१११ (-) सु...वम् (हिमाचलसमुद्भवम् )
(४) मिता.२।१११;अप.२।१११ (वारिजान्यतिशीर्णानि भङ्गे (शद्ध) ख्यातं...षम् (सुपीतं तदनुत्तमम् ); व्यप्र.२०९
कृत्रिमाणि तथैव च); व्यक.९३ नि च (न्यति); पमा.१८७ शङ्गिणां (शाङ्गिणं); बाल.२।१११.
जानि च (जातानि) प्रजापतिः; नृप्र.१५ चारितानि च (वारि(३) अप.२।१११७ व्यक.९३ क्तं तद (क्तस्थम); दित.
जान्यति); सवि.२०४ पमावत् ,प्रजापतिः; व्यसौ.८५जी(की) ६०३ व्यकवत् , प.; व्यसौ.८६ रक्तं ...तं (रक्तस्थमधिक);
भूमिजानि च सर्वाणि (सर्वाणि शास्त्रतत्वज्ञः); व्यप्र.२०९; व्यप्र.२०९ व्य (व्यं) शेषं व्यकवत् ; बाल.२।१११ कठि
व्यड.६५ चारि (ज्ञापि); समु.६३ पमावत् , प्रजापतिः . (काठि) शेषं व्यकवत्. (४) अप. २११११ श्चितम् (श्चयः); व्यक.९३, व्यसौ.
(५) अप.२.१११, व्यक.९३, स्मृचि.५६, दित. ८५, व्यप्र.२०९ शङ्खा (शृङ्गा); बाल.२।१११ व्यप्रवत्.
६०३; व्यसौ.८६, व्यप्र.२११. (५) अप.२।१११७ व्यक.९३, व्यसा.८५, व्यप्र. । (६) मिता.२।१११ (= ) पेषु (पानां); अप.२।१११ २०९; बाल.२।१११ णं (ज्य).
। त्वं विष (विष त्वं); व्यक.९३-९४; पमा.२८९; व्यनि.