SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-विषविधिः पश्चतालशतं कालं निर्विकारो यदा भवेत् । विषवेगलमातीतः शुद्धोऽसौ मनुरब्रवीत् ॥ तदा भवति संशुद्धस्ततः कुर्याच्चिकित्सितम् ॥ तं विशुद्धमिति ज्ञात्वा राजा सत्कृत्य मोचयेत् ।। (१) तथा विष पीते यावत्करतालिकाशतपञ्चकं बुधैः प्रकाशयेच्चैनमेष धर्मो व्यवस्थितः ॥ : तावत्प्रतीक्षणीयोऽनन्तरं चिकित्सनीयः । यथाह नारद:-... नारदीयमनुसंहिता...... पञ्चेति । पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्रा- अतः परं प्रवक्ष्यामि विषस्य विधिमुत्तमम् । विषयः। . ___xमिता.२।१११ अपराहे न मध्याह्न न संध्यायां तु धर्मवित् । (२) अत्र विज्ञानयोगिनोक्तम् - विष पीते याव- शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत् ।। करतालशतपञ्चकं तावत्परीक्षणीयः । अनन्तरं चिकि- एतेषु कालेषु न दातव्यं विषम् । शेषो गतार्थः। नाभा. सनीय इति मुख्यं प्रतीक्षणकालमुक्त्वा निर्विकारो भग्नं च वारितं चैव धूपितं मिश्रितं तथा।। दिनस्यान्ते' इत्यादि शुद्धिवचनं स्वल्पमात्रविषयं कालकूटं मलं चैव विषं यत्नेन वर्जयेत् ॥' : इति । तन्मन्दम् । 'एवमुक्त्वा विषं शाङ्ग भक्षयेद्धिम- भगं स्वरूपादपेतं, वारितमन्येन, धूपितं द्रव्याशैलजम् । यस्य वेगैर्विना जीर्येच्छद्धिं तस्य विनि- न्तरात्, मिश्रमन्येन विषादिना, कालकूटं च न दिशेत् ॥ इति याज्ञवल्क्यवचने विषजीरणप्रतिपादनम् : दापयेत् । ... नाभा. 'तदा भवति संशुद्धस्तदा कुर्याचिकित्सितम्'। इति शाङ्ग हैमवतं शस्तं रूपवर्णरसान्वितम् । । पितामहवचने चिकित्साप्रतिपादनमपि विरुन्ध्यात् । महादोषवते दद्याद् राजा तत्वबुभुत्सया ॥ अतः चिकित्साप्रतिपादकवचनं करतालिकाशतपञ्च- शृङ्गिविषं, हिमवति जातं, प्रशस्तं, स्वरूपेण स्ववर्णेन कावच्छिन्नकालप्रतीक्षणद्वारेणातिमात्रप्रयुक्तविषयमित्य- स्वरसेन च युक्तं, महादोषवते वधाईदोषाय च दद्यात् स्मदुक्तैव विषयव्यवस्था सम्यक । यच्च विषवेगो नाम तत्वज्ञानार्थ राजा। नाभा. धातोः धात्वन्तरप्राप्तिरित्युक्तं विज्ञानयोगिना, तत् ने वृद्धातुरबालेषु न च स्वल्पापराधिषु ॥ प्रायिकाभिधायिकमित्यवगन्तव्यम् । आद्यविषवेगस्यैवं- विषस्य पलषड्भागो भागो विंशतिमस्तु यः। रूपत्वासंभवात् । ततश्च विषस्य धातुसंक्रामो वेग तदष्टभागशुद्धं तु शोध्ये दद्याद् घृताप्लुतम् ॥ इत्येतावद्विवक्षितं विज्ञानयोगिनेत्यवगन्तव्यम् । वृद्धातुरबालाल्पापराधिषु न दद्यात् । पलषड्भागं सवि.२०७-२०८ पलविंशतिभागं च तदष्टभागमपास्याभिशस्तस्य दद्यात - (३) गौडमदनरत्नादयस्तु– 'भक्षिते यदि सत्वस्थो घृतेनाप्लुत्य । नाभा. माछर्दिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं यथोक्तेन विधानेन विद्वान स्पष्टवाऽनमोदितः । तमिति निर्दिशेत्' ॥ इति पितामहोक्तेः । 'शुद्धं वेगै- सोपवासस्तु खादेत देवब्राह्मणसंनिधौ॥ विना ज्ञात्वा दिवसान्ते विवर्जयेत्' । इति विष्णुसूक्तेश्च यथोक्तेनानेन विधानेन स्नात्वा स्पृष्टवा तेनानुदिनान्तावधिमाहुः। विता.२५६ मोदितो दद्यात् । देहीत्यनुमोदितः । स पूर्वेयरुपोषितो छायानिवेशितो रक्ष्यो दिनशेषमभोजनः। देवब्राह्मणसंनिधौ खादेत । नाभा. xपमा., व्यप्र. मितागतम् । 'विषवेगक्रमापेतं सुखेन यदि जीवति ।। (१) मिता.२।१११ ताल (तालि); पमा.१९०, सवि. विशुद्धमिति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् ॥ २०७ ततः (तदा) तम् (कम्) पितामहः; व्यप्र.२१२, ३५ क्लमा (क्रमा); राको.४३१; समु.६३ नुमा (क्रमा) नःव्यउ.६७ व्यम.३५ यदा भवेत् (भवेयदा); विता.२५६: (नम् ). (१) व्यसौ.८६. राको.४३१ ततः (तदा); समु.६३ सितम् (त्सनम् ). (२) नासं.२०।३२. (३) नासं.२०३३. (४) नासं. (२) नास्मृ.४।३२६; अभा.८० गक्नुमा (गः क्रमा); २०१३४. (५) नासं.२०।३५. (६) नासं.२०३६. अप.२।१११ तीतः (पेतः); व्यक.९४; व्यप्र.२१२; व्यम. (७) नासं.२०।३७. (८) नासं.२०॥३८.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy