SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ध्यवहारकाण्डम (२) शाङ्गै शृङ्गोद्भवम् । हैमवतं हिमालयोद्भवम्। हेमन्तास्त्रयोऽप्येते ऋतवो गृहीता इति । अभा.८० व्यप्र.२०८ (२) अल्पेति षड्यवेत्यर्थः । हेमन्तग्रहणेन शिशि'विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः। रस्यापि ग्रहणम् । हेमन्तशिशिरयोः समासेनेति श्रुतेः । तमष्टभागहीन तु शोध्ये दद्यात् घृतप्लुतम्।। वसन्तस्य सर्वदिव्यसाधारण्यात्तत्रापि सप्त यवाः। . (१) अनया भागपरिकल्पनया भागमात्रो भवति । - मिता.२।१११ स विषविषये दृष्टयवः न स्थूलयवः । तं च विषं (३) अल्पा त्रियवा । Xव्यम.३५. घृतप्लुतं दद्यान्न रूक्षमिति। अभा.७९ पूर्वाह्ने शीतले देशे विषं देयं तु देहिनाम् । (२) पलं चात्र चतुःसुवर्णिकम् । तस्य षष्ठो भागो घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ॥ दश माषाः दश यवाश्च भवन्ति । 'त्रियवं त्वेककृष्णलम् ।। देद्याद्विषं सोपवासो देवब्राह्मणसंनिधौ । पञ्चकृष्णलको माष' इत्येको माषः पञ्चदश यवा धूपोपहारमन्त्रैश्च पूजयित्वा महेश्वरम् ॥ भवन्ति । एवं दशानां माषाणां यवाः सार्ध शतं भवन्ति । द्विजानां संनिधानेन दक्षिणाभिमुखे स्थिते । पूर्व च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ठो उदङ्मुखः प्राङ्मुखो वा दद्याद्विप्रः समाहितः ।। भागस्तस्मादिशतितमो भागोऽष्टौ यवास्तस्याष्टभागहीनः । त्वं विष ब्रह्मणः पुत्रः सत्यधर्मव्यवस्थितः। .. एकयवहीनो विंशतितमं भागं सप्तयवं घृतप्लुतं दद्यात् । | शोधयैनं नरं पापात्सत्येनास्यामतीभव ॥ . धूतं च विषाद त्रिंशद्गुणं ग्राह्यम् । मिता.२।१११ विषदेवता सत्वाधिश्रावणा। अभा.८० वर्षे चतुर्यवा मात्रा ग्रीष्मे पश्च यवाः स्मृताः। *दित., सवि., व्यप्र. मितागतम् । हेमन्ते सप्त वाऽष्टौ वा शरद्यल्पास्ततोऽपि हि ।। x शेष मितागतम्। (१) अत्र यवमात्रप्रमाणबलापेक्षया वर्षाग्रीष्म- | (१) व्यसौ.८६ शम्भुनारदौ; व्यप्र.२१०; व्यउ.६६ - * पमा., व्यप्र., व्यउ. मिताक्षरैवोद्धता । राको.४३० नाम् (नः) णान्वितम् (णेन तु)... • (१) नास्मृ.४।३२३; अभा.७९ भागात् (भागो) स्तु (२) मिता.२।१११, अप.२।१११ द्विषं सोपवासो (द्धि यः (स्तथा) शोध्ये (शोध्य); मिता.२।१११; अप.२।१११ सोपवासाय); व्यक.९३ मनुनारदौ; पमा.१८९ दया ... दद्यात् घृत (देयं घृता) कात्यायनः; पमा.१८८७ व्यप्र.२०९ वासो (प्रदद्यात्सोपवासाय); स्मृचि.५६ अपवत्, शम्भुः नृप्र. व्यउ.६६, समु.६३. १५; दित.६०३; सवि.२०५ अपवत्, प.: २०६ दद्या... (२) नास्मृ.४।३२४ वर्षे चतुः (वर्षासु षड्) ल्पास्ततोऽपि देव (सोपवासाय देयं स्याद्विषं) धूपो(सूपो) पितामहः, व्यसौ. हि (स्यापि नेष्यते); अभा.८० नास्मृवत् ; मिता.२।१११ ८६ द्विषं सोपवासो (त्तु सोपवासाय); व्यप्र.२१०; व्यउ. वाः स्मृताः (वा स्मृता ) सप्त वाऽष्टौ वा ( सा सप्तयवा ) ल्पाः ६६; व्यम.३४; राकौ.४३०; समु.६३.(रूपा) स्मरणम् ; अप. २०१११ वर्षे चतुः (बर्षासु षड्) सप्त (३) मिता.२११११ नेन (वेव) दद्याद्विप्रः (विषं दद्यात् ); वाऽष्टौ वा (च यवाः सप्त); व्यक.९३ वर्षे चतुः (बर्षासु षड्) अप.२११११ नेन (ने च); व्यक.९३ नेन (वेव) मनुनारदौ; सप्त वाऽष्टौ वा (सा सप्तयवा); पमा.१८८ मितावत् ; स्मृचि. पमा.१८९; स्मृचि.५६ नेन (वेव) मुखे स्थिते (मुखस्थितः) ५६ सप्त वाऽष्टौ वा (वै सप्तयवा) स्पास्ततोऽपि हि (ल्पा शम्भुः; नृप्र.१५ नेन (वेव); दित.६०३ व्यकवत् ; सवि. प्रकीर्तिता); नृप्र.१५, दित.६०३ सप्त वाऽष्टौ वा ( स्युः सप्त २०६ द्विजा ...नेन (देवानां संनिधौ चैव) पितामहः, व्यसौ. यवाः) ल्पाः (ल्प); सवि.२०५ र्यवा (यव) ग्री (3) (हेमन्तके ८६ व्यकवत्; व्यप्र.२१० व्यकवत् व्यम.३४ व्यकवत् । सप्त यवाः शरद्यल्पा ततोऽपि च); व्यसौ.८६ पञ्च (सप्त) शेषं राको.४३० व्यकवत् ; समु.६३ व्यकवत् . अपवत् ; वीमि.२।१११ मितावत् ; व्यप्र.२०८ मितावत् ; (४) नास्मृ.४।३२५ विष (विषं); अभा.८० नरं (परं); व्यउ.६६ मितावत् ; व्यम.३५ मितावत् ; राको.४२९ फैं | व्यक.९४ त्वं विष (विष त्वं); व्यसौ.८६ धर्म(धर्म) शेषं चतुर्य (सु षड्य); बाल.२।१११ वर्षे चतुः (वर्षासु षड्) | व्यकवत् ; ब्यप्र.२१० मृती (मृत) शेषं व्यसौवत् ; राको. सप्त...ल्पाः (सा सप्तयवा शरद्दद्यात); समु.६३ मितावत् . | ४३० त्वं विष (विष त्वं) में (में).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy