________________
दिव्यम्-विषविधिः
महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादि- | शरद्ग्रीष्मवसन्तेषु वर्षासु च विवर्जयेत् ॥ पूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि अत्र पूर्वगृहीतोऽपि शरत्कालः पुनरपवाददर्शनानिधाय विषमभिमन्त्रयेत् ।
मिता. | द्विवर्जितः। शरदग्रीष्मवर्षा भिधानवसन्तविवर्जनात् चैत्रा(३) त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । दिकं कार्तिकपर्यन्तं मासाष्टकमपि विषस्य वर्जितमिति । एतेष्वेकस्मिन्धातौ वर्तमानस्य विषस्य शीघ्रं धात्वन्तर
अभा७९ प्राप्तिः। तत्र त्वचि वर्तमानं विषं रोमाञ्च जनयति, भग्नं च चारितं चैव धूपितं मिश्रितं तथा । तदेव लोहितं प्राप्य स्वेदं वक्त्रशोषं च, मांसं प्राप्य कालकूटमलाबुं च विष यत्नेन वर्जयेत् ॥ वैवये, मेदः प्राप्य कम्पं, तदेवास्थिगतं नेत्रपारवश्य, (१) अत्र चारितभनधूपितमिश्रितानि कृतककारणामज्जागतं तु विषादं मोहं, तदेव शुक्रगतं मरणं द्वर्जितानि । कालकूटालाबुविषे च अतिरौद्रजातिवशा. जनयति । ४ अप. द्वर्जिते ।
अभा.७९ नारदः
(२) चारितं चरित्वावशिष्टम् । सवि.२०५ 'अतःपरं प्रवक्ष्यामि विषस्य विधिमुत्तमम् । शाङ्ग हैमवतं शस्तं गन्धवर्णरसान्वितम् । यस्मिन्काले यथा प्रोक्तं यादृशं परिकीर्तितम् ।। अकृत्रिममसंमूढममन्त्रोपहतं च यत् ॥
विषदिव्याधिकारमात्रार्थोऽयं श्लोकः। अभा.७९ अॅभिन्नं तत्प्रदातव्यं क्षत्रविशद्रयोनिषु ॥ . यवमात्रा समुद्दिष्टा धर्मतत्वार्थदर्शिभिः । (१) विषदिव्ये शाङ्गै विषं मतं नान्यत् । तच्च तोलयित्वा शरत्काले देयमेतद्धिमागमे ।। ब्राह्मणवर्जक्षत्रियादिवर्णत्रयस्य कथितमिति । अभा.७९
अभिशस्तपुरुषस्य सत्यासत्यपरीक्षार्थ यवप्रमाणं विषं देयम् । तच्च शरत्काले अश्वयुक्कार्तिकमासयोः । तथा
वित् (संध्यायां न मध्याह्ने कदाचन) पू.: २।१११ च ध हिमागमे मार्गशिरपौषयोः।
अभा.७९
(तु ध) पू. अप.२।१११; व्यक.९३; पमा.१८७ पू.; नापराहे न मध्याह्ने न संध्यायां च धर्मवित् ।
स्मृचि.५६ च वि (तु वि); सवि.१७१ मिता.२।९७
वत् , पू.: २०६ (=) च ध (तु ध) पू.; व्यसौ.८५, वीमि. . . * दित.; वीमि., व्यप्र., व्यउ. मितागतम्।
२११११ च (तु) पू.; व्यप्र.१८१ च धर्मवित् (कदाचन) पू.: . x शेषं मितागतम् ।
२०८ न सं...वित् (संध्यायां च विवर्जयेत्) पू.; व्यउ.५४ नास्म.४।३१८, अभा.७९ परिकीर्ति (च प्रकल्पि); मिता. १९७बत.प.. पितामहः विता.२०५ व्यउवत् ,पू. अप.२।१११ था प्रोक्तं (दा देयं) परि (च प्र); व्यक.९२ ।
राको.४१२ मितावत् , पू . : ४२९ न संध्यायां च धर्मवित् अपवत: स्मृचि.५६ अपवत् ; व्यसौ.८५ था प्रोक्तं (दा देयं);
(संध्यायां च विसर्जयेत्); समु.६३ च (तु) पू. व्यप्र.२०८ प्रोक्तं (देयं); राकौ.४२९ प्रोक्तं (देयं). - (२) नास्मृ.४।३१९ यव ...ष्टा (यावन्मात्रं समुद्दिष्टं) तोल
। (१) नास्मृ.४३२१; अभा.७९; मिता.२११११ भग्नं (तुल); अभा.७९ ष्टा धर्म (श्य मात्र) तोल (तुल) गमे (गते);
| (भृष्टं); अप.२११११ चारि (धारि); व्यक.९३; पमा.१८७ मिता.२।१११ त्वा शरत् (त्वेप्सितं) एतत् (नद्धि ) उत्त.;
भग्नं ( भृष्टं) लावू चं (थाशुद्धं); सवि.२०४-२०५ भग्नं अप.२११११ दर्शि (वेदि) तोलयित्वा शरत् (तुलयित्वेच्छतः);
(भ्रष्टं); व्यसौ.८५; व्यप्र.२०९ भग्नं (भृष्टं); व्यउ.६६ व्यक.९२-९३ यव (यावत् ) शरत् (कृते); पमा.१८७ (तोल
| भग्नं (सार्प) धूपितं (कृत्रिमं); राकौ.४२९ भग्नं च चा (भ्रष्टं यित्वप्सिते काले देयं तद्धि दिनागमे) उत्त. स्मचि.५६ यव च वा); समु.६३ धूपितं (भूयिष्ठं) शेषं पमावत् . (यावत् ) शेषं अपवत् ; व्यसौ.८५ यव (यावत् ) शेषं अप- । (२) नास्मृ.४।३२२ गन्धवर्ण (वर्णगन्ध) पू., अभा.७९ वत् ; वीमि.२।१११ मितावत् , उत्त.; व्यप्र.२०८ (याव- नास्मृवत् , पू. मिता.२।१११; ब्यक.९३, स्मृचि.५६ न्मात्रं समुद्दिष्टं धर्मतत्वानुवेदिभिः) त्वा शरत् (त्वेप्सिते); राकौ. नास्मृवत् । दित.६०३ मसंमूढ (समं गूढ); सवि.२०७ हतं ४२९ व्यप्रवत् ; समु.६३ मितावत् , उत्त.
। च यत् (हितं भवेत्) पितामहः, व्यसौ.८६ नास्मृवत् व्यप्र. (३) नास्मृ.४।३२० मध्याह्ने (संध्यायां) संध्यायां (मध्याह्ने) २०८; व्यउ.६५ हतं च यत् (हृते तथा); राकौ.४२९ च ध (तु ध); अभा.७९ नास्मृवत् मिता.२।९७ मध्या... | नास्मृवत् समु.६३. (३), नास्स.४।३२२ अभा.७९.