________________
५०६
व्यवहारकाण्डम्
कालिकापुराणम् वरुण त्वं हि अस्मादेवाभिशापतः । शुद्धश्वेदतिकारुण्यादभिमन्त्रय जले क्षिपेत् ॥
(१) व्यक. ९२; व्यसौ.८५; व्यप्र.२०६ त्वं हि (त्वं च) कालिकापुराणे व्यासः विता: २४९ त्रा (पा) त्वं हि
( त्वं च ).
:
विष्णुः 'अथ विषम् । विषाणि अदेयानि सर्वाणि । ऋते हिमाचलोद्भवाच्छाङ्गत् । तस्य च यवसप्तकं घृतप्लुतमभिशस्ताय दद्यात् । 'विषं वेगक्रमापेतं सुखेन यदि जीर्यते । विशुद्धं तमिति ज्ञात्वा दिवसान्ते विसर्जयेत् ॥ विषत्वाद् विषमत्वाच्च क्रूरस्त्वं सर्वदेहिनाम् । त्वमेव विष जानीषे न विदुर्यानि मानुषाः ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥
विषविधिः
याज्ञवल्क्यः " त्वं विष ! ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् ॥
(१) विस्मृ. १३।१-४ (२) विस्मृ. १३।५; व्यक. ९४; इयप्र. २११ क्रमापे (क्लमाती) तमिति (इति तं ).
(३) विस्मृ. १३।६ रस्त्वं (रं त्वं); अप. २।१११ नुषाः (नवाः); व्यक. ९४ स्त्वं (त्वात् ); व्यसौ.८६ विदुर्यानि मानुषाः (च जानन्ति मानवाः); व्यप्र. २१० स्त्वं (त्वात् ) नुषाः (नवा:); विता. २५४ व्यप्रवत्.
व्यप्र. २०६
त्राह्येनं इत्यादिनाऽतिकारुण्यादित्यन्तेन मन्त्रेणाभिमन्त्र्य जले पुरुषं प्रवेशयेदित्यर्थः । नाभिमात्रोदकस्थस्य पुरुषस्योपगृह्य वै । प्रणम्य देवतामिष्टां तस्मिन्मग्नो जले भवेत् ॥
(१) व्यक. ९२.
(४) विस्मृ. १३।७; अप. २।१११ शुद्धि (सिद्धि); व्यक. ९४६ व्यसा.८ ६; व्यप्र. २१०; विता. २५४.
(५) यास्मृ. २।११०; अपु. २५५।४५-४६ : (त्र तः (त); विश्व. २ । ११४ त्रः (त्र) में (मं) तः (१) दर्भ (न्माभि); मिता; अप. सत्य (सत्ये ); व्यक. ९४ त्वं विष (विष त्वं); पमा. १८९) व्यचि .८२ ( ) में (मे; व्यनि. १३ (=) [ मयाराम : ]; नृप्र. १५६ दित. ६०३ व्यकवत्; सवि. २०६ (=) सत्य (सत्ये ) दभी ( नभी); मच. ८।११६३ व्यसौ.८६ में. (र्म) शेषं व्यकवत् वीमि व्यप्र. २१० व्यकवत्; व्यउ ३६ व्यम. ३५ व्यकवत् विता. ३५४ (-); समु. ६३.
ऐवमुक्त्वा विषं शार्ङ्ग भक्षयेद्धिम शैलजम् । यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ (१) प्रागुक्तनियमवानेव शूद्रादिर्नृपब्राह्मणसमीपस्थः कालव्यवस्थया स्मृत्यन्तरोक्तपरिमाणं विषमादायाभिमन्त्रयेत्-त्वं विषेति ।
एवमिति प्रकारार्थे, मन्त्रानधिकृतस्यानभिज्ञस्य वाऽयमेवार्थः पर्यायवचनैर्वाच्यो यथा स्यात् । शार्ङ्ग`वचनं मन्दवीर्यविषनिवृत्यर्थम् । हैमवचनं कालकूटादिव्युदासार्थम् । स्पष्टमन्यत् । विश्व. २।११४- ११५
(२) 'त्वं विष' इत्यादिमन्त्रेण विषमभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गप्रभवं भक्षयेत् । तच्च भक्षितं यस्य विषं वेगैर्विना जीर्यति स शुद्धो भवति । विषवेगो नाम धातोर्धात्वन्तरप्राप्तिः । 'धातोर्धात्वन्तरप्राप्तिविषवेग इति स्मृतः' इति वचनात् । धातवश्च त्वग सृङ्मांसमेदोऽस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथगेव विषतन्त्रे कथितानि । ' वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवक्त्रोपशोषौ तस्योर्ध्वस्तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ || यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्काम् । षडो निश्वासमोहौ वितरति च मृर्ति सप्तमो भक्षकस्य' इति ॥ प्राड्विवाकः कृतोपवासो
(१) यास्मृ. २।१११; अपु २५५/४६-४७ येंव (f); विश्व. २।११५ र्येत् (र्ण); मिता; अप. येच्छुद्धिं तस्य (तस् शुद्धि); व्यक. ९४ पू. पमा. १८९ शुद्धिं तस्य (तस्य शुद्धि); व्यचि.८३ (=) उत्तरार्धे ( यस्य रोगैर्विना जीर्ण विशुद्धिं तस्य निर्दिशेत् ); दिल. ६०३ पू. सवि. २०७-२०८; मच. ८। ११६ शुद्धिं (शुभ); वीनेि. यैत (र्ण); व्यप्र. २११; व्यउ. ६६; विता.२५६ उत्त.; राकौ . ४३० पू., पितामहः; समु ६३ विना जीयें (विजानीये).