________________
दिव्यम्-जलविधिः
स्थापयेत्प्रथमं तोये स्तम्भवत्पुरुषं नृपः। गच्छेत्परमया शक्त्या यत्रासौ मध्यमः शरः । आश्रित्य यं निमजन्ति मानवाः शुद्धिकाक्षिणः॥ तस्मिन् गते द्वितीयोऽपि वेगादादाय सायकम् । स्तम्भवत्पुरुषं स्तम्भसमन्वितं पुरुषम् । व्यप्र.२०५ गच्छेत्तोरणमूलं तु यतः स पुरुषो गतः ।। आगतं प्राङ्मुखं कृत्वा तोयमध्ये तु कारिणम्। मेध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः । ततस्त्वावाहयेदेवान् सलिलं चानुमन्त्रयेत् ॥ प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ।। 'तोय त्वं प्राणिनां प्राणः सृष्टेराद्यं तु निर्मितम् । आगतस्तु शरमाही न पश्यति यदा जले। शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् ।। अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥ अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् ।
इति प्राइविवाकेनोदकाभिमन्त्रणे कृते शोध्यः स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्व निवेशितः ॥ 'सत्येन माभिरक्ष त्वं वरुणे'त्युदकं प्रार्थयेत् ।
एकाङ्गस्यापीति कर्णाद्यभिप्रायेण । मिता.२।१०९ मिता.२।१०८
उशना गन्तुश्चापि च कर्तुश्च समं गमनमजनम । शेराणां प्रेषितानां स्यात्समग्राङ्गनिमज्जनम्॥ गच्छेत्तोरणमूलात्तु लक्ष्यस्थानं जवी नरः ॥
स्मृत्यन्तरम् शेरप्रक्षेपणस्थानाधुवा जवसमन्वितः ।
उदके प्राङ्मुखस्तिष्ठेत् धर्मस्थूणां प्रगृह्य च ।। : (१) अप.२।१०९ (स्थापयेत्पुरुषं तोये स्तम्भवत्प्रथमं दृढम् ।
(१) मिता.२।१०९; पमा.१८६; दित. ६०१ सवि. आश्रित्य तं मज्जयेयुः पुरुषाः शुद्धिकाक्षिणः॥); पमा.१८४
२०३ तस्मिन् (अस्मिन् ) यतः (ततः); व्यप्र.२०७; व्यउ. पू. सवि.२०२ (-); व्यप्र.२०५ पू.; व्यम.३३ पू.;
६५) समु.६२. बाल.२।१०८ पू.; समु.६२. (२) पमा. १८४; व्यग्र.२०५; व्यम.३३ तु (ऽनु);
(२) व्यक.९२ पितामहनारदौ; दीक.४१ बृहस्पतिः, विता.२४६ चानुमन्त्रयेत् (मन्त्रयेत्ततः) उत्त., नारदः, बाल. स्मृसा.१२७; स्मृचि.५५ नारदपितामहौ; व्यसौ.८६; २११०८समु.६२.
व्यम.३३ नारदपितामहौ. - (३) मिता.२।१०९; व्यक.९२ श्च (स्त्वं); पमा.१८५ (३) मिता.२।१०९; व्यक.९२ पितामहनारदौ; पमा. व्यकवत, व्यनि.१२ [मयारामः]; नृप्र.१५, दित.६००, १८६, दीक.४१ स्तु (च) बृहस्पतिः स्मृसा.१२७ व्यचि. ६०२,६०६, सवि.२०२(-) निर्मितम् (कारणम् ); व्यसौ. ८२ (=); स्मृचि.५५ द्धिं (द) नारदपितामहौ; नृप्र.१५, ८४ (-) व्यकवत् व्यप्र.२०६ द्धेश्च (द्धस्त्वं); व्यउ.६४ । दित.६.१ तदा (ततः); सवि.२०३; व्यप्र.२०७ द्धिं (ख); (3) णः (णाः); व्यम.३४; विता.२४८ व्यकवतः राकौ. व्यउ.६५; व्यम.३३ यदा (तथा) द्धिं (लु) नारदपितामहौ; ४२६ श्च (स्त्वं); समु.६२ (दौ) श्च (स्त्वं).
समु.६२. (४) मिता.२।१०८; व्यक.९२; व्यनि.१२ [मयारामः];
(४) मिता.२१०९ द्धः (द्धिः); व्यक.९२ पितामहनृप्र.१५त्मानं (स्माकं) णे (णम् ); दित.६००,६०२,६०६ ,
नारदौ; पमा.१८६ द्धः (द्धिः) तः (ते); दीक.४१ पू., सवि.२०२णे (णम्); व्यसौ.८४ (= )णे (णम्); व्यप्र.
बृहस्पतिः; व्यचि.८२ (= ) दा (त्त्व) शितः (शयेत् ); २०६; व्यउ.६४ (-) (अतो निवर्तयात्मानं शुभाशुभपरी
सवि.२०३ नात् (ने) द्वा (च्चा) व (वें); व्यसौ.८४ द्धः क्षणम् ); व्यम.३४; विता.२४८; राकौ.४२६; समु.६२. (५) मिता.२।१०८ पमा.१८५ लक्ष्य (शर); दित.
(द्धिः) पू.वीमि.२११०९ न (ना) काङ्गस्या (कांशस्या) 4 () ६०१ पमावत् ; सवि.१०३ लात्तु (लं तु) स्थानं (स्थानात्);
शितः (शयेत् ); व्यप्र.२०८; व्यउ.६५ तः (ते ); व्यम. व्यप्र.२०७; व्यउ.६५, समु.६२.
३३; समु.६२. (५) अप.२।१०९. (६) व्यक.९२ पण (पणात् ) शक्त्या (भक्त्या) पितामह- (६) मिता.२।१०८; नृप्र.१५, दित.६००, सवि. नारदौः; स्मृसा.१२७ स्मृचि.५५ शक्त्या (भक्त्या) नारद- २०२; व्यप्र.२०५; व्यड.६४ च (वा); विता.२४६ पितामहौ; व्यसौ.८५; व्यम.३ ३ नारदपितामहौ. . नारदः समु.६२ पितामह..
म. का. ६४