SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ १०४ व्यवहारकाण्डम् 'क्षेप्ता च क्षत्रियः कार्यस्तद्वृत्तिर्ब्राह्मणोऽपि वा।। ईषून प्रक्षिपेद्विद्वान् मारुते वाति वै भृशम् । अक्रूरहृदयः शान्तः सोपवासस्तथा शुचिः ॥ विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥ मध्यमेन च चापेन प्रक्षिपेच्च शरत्रयम् । तृणगुल्मलतावल्लीपङ्कपाषाणसंयुते ।। हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥ | स्थिरे तोये निमज्जेत्तु न पाहिणि न चाल्पके । तेषां च प्रेषितानां च शराणां शास्त्रचोदनात् । तृणशैवालरहिते जलूकामत्स्यवर्जिते ॥ मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥ खातेषु यत्तोयं तस्मिन्कुर्याद्विशोधनम् । शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् । • आहार्य वर्जयेन्नित्यं शीघ्रगासु नदीषु च ॥ सर्पन्सर्पन शरो यायात् दूरादूरतरं यतः॥ नंदीषु नातिवेगासु तडागेषु सरःसु च । पतनं ग्राह्यमिति शरपतनस्थानपर्यन्तं गच्छेदित्यर्थः।। हृदेषु स्थिरतोयेषु कुर्यात्पुंसां निमज्जनम् ।। तेन प्रसरणपक्षेऽपि पतनस्थानकशरग्रहणं ततश्च प्रथ- __ आविशेत्सलिले नित्यमूमिपकविवर्जिते ।। मतः पुरुषान्तरेण तत्स्थाने शर आनेतव्यः। दित.६०० (१) मिता.२।१०९ पून् (पुं) वाति वै भृशम् (चातिवायति) (१) मिता.२।१०९ कार्य (प्रोक्त) तथा शुचिः (ततः स्थाणु (स्थान); अप.२।१०९ घून (पूंश्च) वै (वा); व्यक.९० क्षिपेत्); अप.२।१०९ च (तु) तथा शुचिः (शरान् क्षिपेत्); . पमा.१८३ वै (वा) भू (वा); स्मृसा.१२६, स्मृचि.५५. व्यक.९०; पमा.१८३ तथा शुचिः (क्षिपेदिति); दीक.४१ स्थाणु (स्थान) समाकुले (समन्विते); नृप्र.१५ वाति वै भृशम् तवृत्तिः (सवृत्तो); स्मृसा.१२६ अपवत् : स्मृचि.५५ च (चातिधावति); दित.६०० विद्वान् (धीमान्) रुते (रुतो) वै (तु) तथा शुचिः (यथाविधि); नृप्र.१५, दित.६०० पि (वा); सवि.२०२-२०३; व्यसौ.८३ इंघून (इत्थं तु) वा (थ वा); सवि.२०० च (तु) कार्यस्तवृत्तिः (प्रोक्तस्तद्वद) (विषमे तु प्रदेशे च स्थाणुवृक्षसमाशनै:१); व्यप्र.२०७ था शुचिः (तः क्षिपेत्); व्यसौ.८३ च (तु); व्यप्र.२.४ प्रक्षि (निक्षि) बृहस्पतिः, व्यउ.६५ प्रक्षि (निक्षि) वै भृशम् पि वा (थवा); व्यउ.६४ (=) मितावत् व्यम.३३ व्यसौवत् (वारिणि) भूप्र (शून्य) स्थाणु (स्थान); विता.२५२, राको. राको.४२६ व्यसावत् समु.६१ च (तु) तथा शुचिः ४२६ पून् (पं) णु (न);समु.६२. (क्षिपेदिषून्). (२) मिता.२।१०९; पमा.१८३ तृण (तरु); व्यप्र. (२) अप.२।१०२; व्यक.९१ च चा (तु चा); स्मृचि. अपायका २०७; व्यउ.६५, समु.६२. . (३) मिता.२२१०८ स्थिरे (स्थिर); अप.२।१०९ लूका ५५ व्यकवत; दित.६०० च (तु); व्यसौ.८३ च (तु). (लौको); व्यक.९१, पमा.१८४ मितावत् ; स्मृसा.१२६ (३) मिता.२।१०९; अप.२।१०९ च श (तु श); व्यक. स्थिरे (स्थिर) ज्जेत्तु (ज्जेत); स्मृचि.५५ ज्जेत्तु(ज्जेत) नुप्र.१५ ९१७ स्मृसा.१२६ चोद (दर्श); नृप.१५ अपवत्; दित. । मितावत् ; सवि.२०२ पूर्वाधे (नाभिमात्रे जले मज्जेन्न चागाधे ६०० च श (तु श) चोद (देश); व्यसौ.८३ षि (रि) चोद न चाल्पके) प्रजापतिः; व्यसौ.८३ मितावत् ; व्यप्र.२०४॥ (देश) पू.; व्यप्र.२०८ स्मृतिः, व्यउ.६५ (=) शराणां व्यउ.६३ ज्जेत्तु (ज्येत); विता.२४६ स्मृचिवत्राको.४२५ शास्त्र (शरेणास्त्रप्र); समु.६१ बली (जवी) नारद:. रे तोये (रं तोयं) चाल्प (चात्म) ते जलू (तजलौ); समु.६२ (४) मिता.२।१०९, अप.२०१०९ रस्य (राणां) तु वि (स्थिरवारिणि मज्जेत्तु गन्धवर्णरसान्विते)(नाभिमात्रे निमज्जेत्तु (परि) शरो यायात् (सदा याति) यतः (तु सः); व्यक.९१ न चागाधे न चाल्पके) इति पाठद्वयम्, तु वि (परि) यतः (तु सः); पमा.१८३, स्मृसा.१२६ (४) मिता.२।१०८; अप.२।१०९ गासु (वर्ग); व्यक. रस्य (राणां) यायात् (याति) यतः (तु सः); स्मृचि.५६ ९१ अपवत् ; पमा.१८४ नित्यं (तोय); स्मृसा.१२६३ रस्य (राणां) तु वि (परि) यायात् (याति); नृप्र.१५ शरो स्मृचि.५५, नृप्र.१५ पू. सवि.२०२ पमावत्, उत्त., प्रजा. (सदा) यतः (न सः) शेषं स्मृचिवत् दित .६००. स्मृचिवतः पतिः; व्यसौ.८३ गासु (वेगे); व्यप्र.२०४; व्यउ.६३, व्यसौ.८३ यतः (तु सः) शेषं स्मृचिवत्; व्यप्र.२०८ व्यउ. विता.२४६ उत्त.; राकौ.४२५ यत्तो (यशो) गासु (वेग); ६५ तु वि (परि) यायात् (याति); व्यम.३२ तु वि (परि) समु.६२. (५) अप.२।१०९; व्यप्र.२०५. (६) मिता.२।१०८; पमा.१८४, सवि.२०२ त्सलिले. पू., विता.२५२ तु वि (परि) यायादूरात् (याति दूर); राको. (दमले) प्रजापतिः, व्यप्र.२०४ सविवत् व्यउ.६३, समु. ४२७ विव(परि); समु.६१-६२. ६५ सविवत्,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy