SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-जलविधिः मजनकाले इमं मन्त्रं पठित्वा मजेत् । गतार्थो । 'शिरोमानं तु दृश्येत न करें नापि नासिका। मन्त्रः । नाभा. अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत् ॥ बृहस्पतिः पितामहः अप्सु प्रवेश्य पुरुष प्रेषयेत्सायकत्रयम् ॥ तोयस्यातः प्रवक्ष्यामि विधिं धर्म्य सनातनम् । आनीते मध्यमे बाणे मनाङ्गः शुचितामियात् ॥ शुभाशुभपरीक्षार्थ ब्रह्मणाभिहितं स्वयम्। . कात्यायनः . मण्डलं धूपदीपाभ्यां कारयेच्च विचक्षणः ।।। शैरांश्चानायसाग्रांस्तु प्रकुर्वीत विशुद्धये । शरान्संपूजयेद्भक्त्या वैणवं च धनुस्तथा । वेणुकाण्डमयांश्चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥ मङ्गलैधूपदीपैश्च ततः कर्म समाचरेत् ॥ 'क्षिप्तेषु मजनं कार्य गमनं समकालिकम् । ___ धूपदीपाभ्यां शरान् संपूजयेदित्यन्वयः । जलसमीपे गमने चागमे चान्यः पमानन्यो जले विशेत॥ संस्कृतायां भुवि मण्डलं कृत्वा तत्र शरादिकं संपूज्य निमज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिना नरः। प्रयोगारम्भः कार्य इत्यर्थः। प्रयोगारम्भः कार्य इत्यर्थः। व्यप्र.२०३ पुनस्तत्र निमज्जेत्स देशचिह्नविभावितः ।। (१) मिता.२।१०९ (3); अप.२।१०९, व्यक.९२; (२) व्यक.९१: स्मृता.१२६, व्यसौ.८३ अप्सु (आश);पमा.१८६ विशेषस्मरणम् । स्मृसा.१२७, व्यचि.८२, व्यप्र.२०६; व्यम.३३ अप्सु (आशु) प्रेषयेत् (प्रक्षिपेत् ); नृप्र.१५ शने य (शेचेद); दित.६०१ (%) का (के); राको.४२६ प्रेषयेत् (प्रक्षिपेत् ); बाल.२।१०९ राकौवत्. । सवि.२०३ नापि (न च) मपि (मभि); व्यसौ.८४ व्यप्र. (२) अप.२।१०९; व्यक. ९२; स्मृला.१२७; व्यचि. | २०८; व्यउ.६५ (3); ब्यम.३३; विता.२५२ तु (न) ८२ (-) आनी (स्वानी); नृप्र.१५ बाणे (चापे); व्यसौ.८४ नापि (न च); राकौ.४२८ समु.६२-६३ पितामहः. बाणे (वाऽसौ). (२) अप. २।१०९ धूपदी (पुष्पधू) येच्च (येत); व्यक.९० . (३) मिता.२।१७९ (=) सुदृ (सदृ) स्मरणम् ; अप.२। धूप (पुष्प) कारयेच्च (पूजयेच्च); पमा.१८२ येच्च (यीत) प्रजा१०९ चा ...स्तु (तु नाऽऽयसैरग्रैः) तु (च); व्यक.९० पतिः; दीक.४१ क्षणः (क्षणैः) शेषं अपवत् , उत्त.; स्मृसा. पमा.१८३ (-) शरां...स्तु (शरानप्यायसैरग्रैः) तु (च); १२६ धूपदी (पुष्पधू ) येच्च (येत्तत्); स्मृचि.५५ धूपदी स्मुसा.१२६. पितामहः; स्मृचि.५५ (-); नृप्र.१५, दित. (पुष्पधू); नृप्र.१५ धूप ( पुष्प ) च्च (तु); दित.५९९ तः ५९९ श्चा (स्त्व) काण्ड (काष्ठ); सवि.२०० सापांस्तु (थ) येच्च (येत्सु); सवि.२०० तः (थ) सना (पुरा) द्विती( सैरग्रैः) मयां (मयै) तु (च) ढं (ढः); व्यसौ.८३ साग्रांस्तु यार्धे (ऋतानृत [शुभाशुभ] परीक्षार्थं ब्रह्मणा विहितं स्वयम् ) (सैरगैः) तु (इति); व्यप्र.२०४; व्यउ.६४ प्रकु (यः कु) सु प्रजापतिः; व्यसौ.८३ तः (पि) येच्च (येत्तु); व्यप्र.२०३; (स) क्रमेण नारदः; व्यम.३३ यसा (य सा) स्तु (श्च); विता. व्यम.३२ येच्च (येत); विता.२४५ येच्च (येत्सु); राको. २४५ व्यमवत् ; राकौ.४२४; समु.६१ नारदः. । ४२४ येच्च ( येत्त); समु.६१ तः (थ) येच्च (येत). द्वितीया (४) अप.२।१०९ प्लेषु (प्ते तु) चागमे चान्यः (त्वागमे सवि. समु. एतद्ग्रन्थद्वयं परित्यज्यान्यत्र न विद्यते. कार्यः); व्यक.९१; नृप्र.१५, व्यसौ.८३ चागमे चान्यः (३) मिता.२।१०९ भक्त्या (पुर्व) दीपै (पुष्पै); अप.। (वागमः कार्यः); व्यप्र. २०७ पू.; व्यम.३३ पू. बाल. १०९ मङ्ग...श्व (मण्डयेत्पुष्पधूपैश्च); व्यक.९०; पमा.१८२ २११०९ पू. समु.६२ प्तेषु (ते तु) पू. धूपदी (पुष्प)) प्रजापतिः; दीक.४१ पू., स्मृसा.१२६ (५) अप.२।१०९; व्यक.९२; पमा.१८६ ना (भिः) मङ्ग...श्च (मण्डयेत्पुष्पधूपैस्तु); स्मृचि.५५ रान् सं (रांश्च) ज्जेत्स देशचिह्न (ज्जंस्तु स सचिह्न) तः (ते); स्मृसा.१२७ शेषं अपवत् नृप्र.१५ तथा (सदा) शेषं अपवत् , नारदः दित. निमज्योत् (निमग्नः) ज्जेत् स (ज्जेत्त) देशचिह्न (स सचिह्न); ५९९ पू. सवि.२०० सं (वै) वैण (वैष्ण) चरे (रभे)शेष व्यचि.८२ निमज्जेत्स देश (नियोज्योऽसावक्षः) नृप्र.१५ अपवत् , प्रजापतिः व्यसौ.८३ अपवत् ; व्यप्र.२०३ पमाज्जेल्स (ज्जेत); दित.६०१ ( 3 ) दृष्टः (दष्टः) (पुनस्तत्र निम- वत; व्यउ.६३-६४; व्यम.३२ पमावत्; विता२४५ मङ्ग ज्जेत दंशचिह्नविचारितः); व्यसौ.८४; समु.६३ ज्योत् ...श्च (मण्डलैः पुष्पधूपैश्च); राकौ.४२४; समु.६१ धूप(ज्जन्) ना (भिः) ज्जेत्स (जंस्तु) देश (दंश).. दीपैः (पुष्पमाल्यैः).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy