________________
५०२
व्यवहारकाण्डम्
आगतस्तु शरणाही न पश्यति यदा जले। मध्यमस्तु शरो यः स्यात् पुरुषेण बलीयसा ॥ अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् ॥ प्रेत्यानीते तु तेनाथ तस्य शुद्धिर्भविष्यति ॥ . अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात। पानीये मजयेद्, यस्त्वाशङ्कितः पुरुषः ततः पूर्व शरस्थानाद्वाऽन्यत्र गमनाद्यस्मिन्पूर्व निवेशितः ॥ त्रये प्रेरिते मध्यमो यः नातिदूरे नातिनिकटे पुरुषेण बली
(१) अत्र षड्भिः श्लोकैर्जलदिव्यविधिरभिहितः । यसा तत्रस्थेन गत्वानीते तस्मिन् तेन तस्य शुद्धिः, स्पष्ट एव न किञ्चिद्याख्यानसापेक्ष्य......। अभा.७९ तावद् यदि नोन्मजेत् । अथोन्मजत्यशुद्धः। नाभा. (२) एकाङ्गस्यापि दर्शनादिति. कर्णाद्यभिप्रायेण । 'स्त्रियस्तु न बलात्कार्या न पुमांसोऽतिदुर्बलाः ।
___दित.६७१ भीरुत्वाद् योषितो मृत्युनिरुत्साहतया कृशः ॥ सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ । स्त्रियोऽनिच्छन्त्यो न बलात्कार्याः, पुरुषश्चाति'अद्भ्यश्चाग्निरभूद्यस आत्तस्मात्तोये विशेषतः॥ | दुर्बलः। यदि स्वेच्छया कुर्वन्ति तदा न दोषः। भीरु*क्रियते धर्मतत्वज्ञैर्दूषितानां विशोधनम् । त्वात् स्त्री नियते दुर्बलत्वाच्च पुरुषः।।
तस्मात्सत्येन भगवन् जलेश त्रातुमर्हसि ॥ वारिमध्ये मनुष्यस्य अङ्गं यदि न दृश्यते । '- अनेन श्लोकद्वयेन जलदेवताधिवासनमुक्तम् । इति अतोऽन्यथा न शुद्धः स्यादेकाङ्गमपि दर्शयन् ॥. ऋणादाने उदकदिव्यविधिभेदः । अभा.७९ उदकमध्ये निमग्नस्य यद्येकमप्यङ्गं न दृश्यते ततः नारदीयमनुसंहिता
शुद्ध इति सामर्थ्यात् । अतोऽन्यथा यत्किञ्चिदप्यङ्गं अतःपरं प्रवक्ष्यामि पानीयविधिमुत्तमम् । दर्शयन्नशुद्धः स्यात् ।
नाभा. नातिक्रूरेण धनुषा प्रेरयित्वा शरत्रयम् ॥ स्थानादन्यत्र वा गच्छन् यस्मिन्पूर्व निवेशितः । , अतःपरमदकविधिरुच्यते । नातिखरेण नातिमृदुना तोयमध्ये मनुष्यस्य गृहीत्वोरु सुसंयतः ।। मध्यमेन च धनुषा शरत्रयं क्षिप्त्वा । नाभा. लग्नस्तु निश्चलस्तिष्ठेद्यावत् प्राप्तस्तु सायकः । पानीये मजयेद्यस्तु शङ्कायां प्रतिवर्तते । (प्राप्तं तु सायकं दृष्ट्वा जलादुत्थाय प्राङ्मुखम्।।)
यस्मिन् स्थान उदकमध्ये पूर्व निमजितः तस्माद(१) नास्मृ.४।३११ तस्तु (तश्च) लगतं (लं यदा); अभा. ७९ नास्मृवत्; अप.२।१०९ द्धिं (द्धं); व्यक.९२ नारद
न्यत् स्थानं गच्छन् न शुध्यतीति पूर्वशेषः । तस्य मनुपितामही; स्मृचि.५५ अपवत्, नारदपितामहौ; दित.६०१७
ष्यस्य गृहीत्वोरुदेशं तथा निश्चलस्तिष्ठेद यावच्छर व्यसौ.८४ अपवत् व्यम.३३ यदा (तथा) द्धिं (द्धं) नारद
आनीत इति ।
नाभा. पितामहौ; राफौ.४२८ अपवत् समु.६२.
आनीतं तु शरं दृष्ट्वा जलादुत्थाय प्राङ्मुखः । (२) नास्मृ.४।३१२; अभा.७९; अप.२।१०९ द्धः प्रणिपत्य नृपं गच्छेत् सर्वाश्चैव सभासदः ॥ (द्धिः) नात् (ने); व्यक.९२ पितामहनारदौ; स्मृसा.१२७ प्रणिपत्य नमस्कृत्य नृपं सभासदश्च शुद्धो गच्छेद् नात् (ने) क्रमेण बृहस्पतिः, नृप्र.१५, दित.६०१ शितः यथेष्टम ।
नाभा. (शयेत् ); व्यसौ.८४ द्धः (द्धिः) पू.; व्यप्र.२०८७ व्यम.
त्वमम्भः! सर्वभूतानामन्तश्चरसि नित्यशः । ३३.नारदपितामही; राको.४२८.
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ॥ (३) नास्मृ.४।३१६; अभा.७९ गस्य (व्येऽर्थे); व्यक. ९२, व्यसौ.८४-८५ (-); व्यप्र.२०६; विता.२४९ नी
त्वमेव देव ! जानीषे न विदुर्यानि मानवाः । (ग्निः) त्तमौ (न्मतः) अद्भ्य ... स्मात् ( अदभ्रोऽग्निरनुष्णः
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ स्यात् ); राको.४२६.
तैदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ (४) नास्मृ.४।३१७;अभा.७९ जले (कुले); व्यक.९२ (१) नासं.२०१२४. (२) नातं.२०।२५. (३) नासं. व्यसौ.८५ (-);व्यप्र.२०६;विता.२४९, राको.४२६. २०।२६. (४) नासं.२०।२७. (५) नासं.२०।२८." (५) नासं.२०।२२. (६) नासं.२०।२३.
(६) नालं.२०।२९. (७)नासं.२०।३०. (८) २०॥३१.