________________
दिव्यम्-जलविधिः
५०१
गेम्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः। नाभिमात्रे जले स्थाप्यः पुरुषः स्तम्भवदली। वरुणाय प्रकुर्वीत पूजामादौ समाहितः ॥ तस्योरू प्रतिसंगृह्य निमजेदभिशापवान् ॥ . फूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।। पंञ्चाशतो धावकानां यौ स्यातामधिको जवे । मन्दं पञ्चशतं ज्ञेयमेष ज्ञेयो धनुर्विधिः ॥ ... तौ च तत्र नियोक्तव्यो शरानयनकारणात् ।।
अगुलानां सप्ताधिकं शतं सप्तशतं, क्रूरं धनुः, शैरप्रक्षेपणस्थानायुवा जवसमन्वितः । एवं षट्शतं पञ्चशतं च एवं चैकादशाङ्गुलाधिकं हस्त- गच्छेत्परमया शक्त्या यत्र स्यान्मध्यमः शरः ॥ चतुष्टयं क्रूरस्य धनुषः प्रमाणम् । मध्यमस्य दशागुला- मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः । धिकम् । मन्दस्य नवामुलाधिकमित्युक्तं भवति । प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ॥ शराश्चानायसाग्रा वैणवाः कार्याः। मिता.२।१०९ मध्यमेन तु चापेन प्रक्षिपेच्च शरत्रयम् ।
व्यम.३३; विता.२४६; राको.४ २५ स्तम्ब (स्थाणु); बाल.
२।१०८; समु.६२. हस्तानां तु शते सार्द्ध लक्ष्यं कृत्वा विचक्षणः ॥ न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस्तथा।
(१) नास्मृ.४।३०८ प्रतिसंगृह्य (संप्रगृह्याथ); अभा.७८ नातिक्रूरेण धनुषा प्रेषयित्वा शरत्रयम् ।
(तस्यौरसं प्रगृह्याथ निमज्येदभिशस्तवान् ); अप.२०१०९ पानीयमज्जनं कार्य शङ्का यत्र न जायते ॥
व्यक.९१; स्मृसा.१२७ प्यः (प्य) रू (5); स्मृचि.५५ ब्राह्मणः क्षत्रियो वैश्यो रागद्वेषविवर्जितः॥
स्तम्भ (स्थाणु) रू (रु); नृप्र.१५ त्रे (त्र) प्यः (प्य) स्तम्भ
(स्थाणु) रू (रु) संगृह्य (गृह्याथ); सवि.२०१ मात्रे (मात्र) प्यः - (१) मिता.।१०८; पमा.१८४; दित.५९९; सवि.
पुरुषः (प्य पुरुषं) बली (स्थले); व्यसौ.८४ स्तम्भ (स्थाणु); २०१७ वीमि.२।१०९, व्यप्र.२०५; व्यउ.६४ समाहितः व्यप्र.२०५ स्तम्भ (स्थाणु) रू (रु); ब्यम.३३ पू.; विता. (विधीयते); व्यम.३३, विता.२४६ वरुणाय ( वरुणस्य); २४६ व्यसौवत्, पू.; बाल.२।१०८ व्यसौवत्, पू; राको.४२५; समु.६२ वितावत्.
समु.६२. (२) नास्मृ.४।३०७, मिता.२।१०९, अप.२।१०९
(२) मिता.२।१०९; पमा.१८६ दित.६०१ वकानां व्यक.९०; पमा.१८२, स्मृसा.१२६ क्रमेण पितामहः;
(रकाणां) कारणात् (कर्मणि); सवि.२०३ धाव (याव) अवे स्मृचि.५५, नृप्र.१५, दित.६०० स्मृतम् (मतम्) शेय
(जले) च तत्र (तत्र वि) कारणात् (कर्मणि); व्यउ.६४ धिको (प्रोक्त); सवि.२०० शेय (प्रोक्त); व्यसौ.८३ व्यप्र.२०४;
(धिक); व्यम.३४; राकौ.४२७ कौ(के); समु.६२ धाव(याव). व्यउ.६४, व्यम.३२; विता.२४५, राको.४२४; समु. ६१ धिः (दा).
(३) नास्मृ.४।३०९, अभा. ७८ पण (पणात्) अप. __(३) मिता.२।१०९; पमा.१८२ पेच्च (पेत्तु); स्मृसा. २।१०९ त्र स्यात् (त्रासौ); व्यक.९२ अपवत्, पितामह - १२६ पमावत्, क्रमेण पितामहः; स्मृचि.५५ उत्त.; नृप्र.१५ नारदौ; स्मृसा.१२७ पू. स्मृचि.५५ शक्त्या (भक्त्या) चक्षणः (धानतः); सवि.२००; व्यप्र.२०४; व्यउ.६४ नां
व स्यात् (त्रासौ) नारद पितामहौ; नृप्र.१५ त्र स्यात् (त्रासौ); तु (भ्यां च) विचक्षणः (विचित्रिण:); व्यम.३३, विता. २४५; राको.४२४; समु.६१.
दित.६०१ अपवत् व्यसौ.८५ पण (पणात्) त्र स्यात् (बाड(४) मिता.२।१०९; पमा.१८२; स्मृचि.५५ तु (च)
सौ) शरः (स्मृतः) व्यप्र.२०७ अपवत् ; व्यम.३३ अपवत, क्षिप...था (इति धर्मों व्यवस्थितः); सवि.२००; व्यप्र.२०४;
नारदपितामही; राको.४२८ अपवत्; बाल.२।१०९ अपवतः व्यउ.६४ तु (पु); राको.४ २४; समु.६१.
समु.६२ अपवत्. (५) नास्मृ.४।३०६ शङ्का ...ते (कियत्तच्च विपश्चित:); (४) नास्मृ.४।३१० शरमादाय (तु शरं गृह्य) त्तु (त); अभा.७८ शङ्का ...ते (कियन्तश्च विपश्चितैः); अप.श१०९ अभा.७९ नास्मृवत्; अप.२।१०९; व्यक.९२ पितामहप्रेष (क्षेप); सवि.२०१ (=) प्रेष (क्षेप) न जायते (विज्ञायते); नारदी; व्यचि.८२ (-) यतः स (नयतः) गतः (ध्दतः); समु.६१ प्रेष (क्षेप) नीय (नीये) शङ्का यत्र (यत्र शङ्का)पितामहः. स्मृचि.५५ नारद पितामह); नृप्र.१५, दित.६०१ व्यसौ. ' (६) अप.२।१०९; व्यक.९१स्मृसा.१२७; स्मृचि. ८५, व्यप्र.२०७; व्यम.३३ नारदपितामही;राको.४२८; ५५; नृप्र.१५, सवि.२०१; व्यसौ.८४, व्यप्र.२०५, बाल.२।१०९ऽन्य (य); समु.६२.