________________
दिव्यम् - कोशविधिः
नियमश्च पितामहादिभिरुक्तः-भक्त इति । मिता. २३१११ दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तोयं ब्राह्मणं तन्न पाययेत् ॥ दुर्गायाः खापयेच्छ्रमादित्यस्य तु मण्डलम् । अन्येषामपि देवानां स्नापयेदायुधानि तु ॥ विस्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च । एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥ कोशः शिरोरहित इति शेषः ।
स्मृच. ९७
हे सोपवासस्य स्नातस्यार्द्रपटस्य च । सशुकस्याव्यसनिनः कोशपानं विधीयते ।। प्रमुख कारिणं कृत्वा पाययेत्प्रसृतित्रयम् । पूर्वोक्तेन विधानेन स्नातमार्द्राम्बरं शुचिम् ॥ कारिणं दिव्यकारिणं शोध्यमिति यावत् । पूर्वोक्तेन सकलदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः । व्यप्र. २१३
(१) मिता. २।११२; अप. २।११२ न (तु); व्यक. ९४ उत्तरायें ( भासुरस्य ततोऽन्यांस्तुमाह्मणांश्च न पाययेत्)
च. १९६३ मा १९२ तु (च) स्मृचि. ५६ दिव. ६०५ ( = ); सवि. २१०१ व्यसौ. ८७; व्यप्र. २१३३ व्यउ. ६७; व्यम. ३५; विता. २५८१ राकौ. ४३३; प्रका. ७३-७४; समु. ४५.
(२) मिता २११२३.२११२ (च) अन्येषामपि (इतरेषां तु वेदा (बिल्ला) व्यक९५३ स्मृच. ११६३ पमा १९२ अन्येषामपि (इतरेषां तु) स्मृ५ि६ नापयेदायुधानि तु (आयुधानि स्नाप्य एव च ); दित. ६०५ नि तु (निच); सवि. २१० पमावत् ; व्यसौ.८७ या: स्ना (या: स्था) शेषं पमावत्; वीभि. २।११३; व्यप्र. २१४ स्नाप (पाय); व्यउ. ६७३ विता. २५८ व्यप्रवत्; राकौ . ४३३ तु (च); प्रका. ७४; समु. ६४.
(३) मिता. २।११२; अप. २/९५ (=) षु (ष); उयक. ८१ अपवत् ; स्मृच.९७; पमा. १५४ नित्यं चित्तवि (विद्वद्विवित्त) व्यचि८८ शहा (संग्रा) स्मृचि. ५२ प्र. १२१ व्यसौ. ७५; व्य. १७३ व्यउ ६७ अपवत् ; राकौ. ४३३; प्रका. ६२; समु. ५१..
(४) मिता. २ ११२ स्मृचि. ५६१ व्यउ.६८.
(५) व्यक. ९५; पमा. १९१ शुचिम् (च तम् ); सवि. २०८-२०१६ सौ.८७६ व्यप्र. २१३ माझीम्बरं (मात्रं स्थिरं); व्यम. ३६ उत्त.; विता. २५९ द्रम्बरं (दांशुकं) उत्त.; समु. ६४ कारिणम् ( कार्यिणम् ).
५१७
'त्रिरात्रात्सप्तरात्राद्वा दशाहाद्वा द्विसप्तकात्। वैकृतं यस्य दृश्येत पापकृत्स तु मानवः ॥ (१) महाभियोगोक्तद्रव्यादवीचीनं द्रव्यं त्रिधा विभज्य त्रिरात्रापि पक्षत्रयं व्यवस्थापनीयम् । * मिता. २।११३
(२) अयं चावधिः स्वव्यकार्यनिर्णायकसत्यादिशपथविषयः । अल्पकालीनायाः शुद्धिभावनायाः तत्रैवोचितत्वात् । सत्यादिशपथान् प्रस्तुत्य अभिहितत्वाच्च त्रिरात्राद्यवस्तु कोशविषयाः कोशमधिकृत्यामिधानात् । तत्रापि त्रिरात्रावधिः तण्डुल विषयद्रव्यादचीनद्रव्यविषयः । सप्तरात्रावधिस्तु महाभियोगन्द्रव्पादनचीनद्रव्यविषयः । द्विसप्ताहावधिस्तु महाभियोगविषयः । त्रिसप्ताहावधिस्तु 'विंशद्दशविनाशे तु कोशपानं विधीयते' इति प्रतिपादितकोशविषय इत्यवगन्तव्यम् औचि त्यात् सर्वत्रावधावूर्ध्वमवधेर्वैकृतदर्शनेऽपि न पापकृच्छोध्यः । अविधिसामर्थ्यादूर्ध्वं कालीनस्य रोगादेनिंमितान्तरकारितत्वात् ।
स्मृच. ११७ (३) एतेषां च त्रिसंत्रादीनां पक्षाणां अभियोगाल्पत्व महत्वाभ्यां व्यवस्था ज्ञातव्या । + व्यप्र. २१५ तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् ।
* दित, सवि, बिता. मितागतम् + व्यंउ. व्यप्रवत् । (१) मिता. २।११३ दशाहाद्वा ( द्वादशाहाद्) तु मानव: ( उदाहृतः ); अप. २।११३ दशा... कात् ( द्विसप्ताहादथापि वा ); स्मृच. ११७ अपवत् पमा. १९२ पूर्वार्ध अपवत्, यस्य ( यत्र ); दोक. ४२ अपवत्; व्यचि. ९३ अपयत् दित्त. ६०५ मितावत् सवि.२०९ (=) तु मानव: (उदाहृतः); चन्द्र. १६५ अपवत् व्यसौ. ८७ अपवत् वीमि २।११३ मितावत्; व्यप्र. २१४ अपवत्; ब्यउ. ६९ स तु मानवः ( समुदाहृतः ); विता. २६१ दशा ... काद (द्विसप्ताहारामापि मा) २७१ सविषद, मनुः राकौ . x .४३४ व्यउवत्; प्रका. ७४ अपवंत्; समु. ६४ (विराजादा सप्तरात्रादशाद्वितकार).
(२) अप. २।११३६ स्मृच. ११७; पमा.१९२ न ( तु ); चि. ९३: सवि. २१० ( न तस्यैकस्य वेिवं सर्वस्य यदि तद्भवेद) बना (यनम्) चन्द्र. १६५ सैव.... ना (दयाद दमं च सः); व्यसौ.८७; व्यप्र. २१४ सैव (नैव ); व्य. ६९; प्रका. ७४; समु. ६४.