________________
दिव्यम्-अग्निविधिः
(१) प्राड्विवाकस्तु मण्डलभूभागाद्दक्षिणप्रदेशे लौकिकमग्निमुपसमाधाय 'अग्नये पावकाय स्वाहा' इति आज्येनाष्टोत्तरशतवारं जुहुयादनौ । 'वृतमष्टोत्तरं शतम्' इति स्मरणात् । हुत्वा च तस्मिन्नन्नावयःपिण्डं प्रक्षिप्य तस्मिंस्ताप्यमाने धर्मावाहनादिहवनान्तं पूर्वोक्तविधिं विधाय तृतीये तापे वर्तमाने अयःपिण्डमग्निमेभिरभिमन्त्रयेत् त्वमग्ने इत्यादिभिः । + मिता. २११०४ (२) देवानां धर्मादीनां आवाहनग्रहणमावाहनादेः शोध्य करसंस्कारकुसुमविधानान्तस्य कर्मण उपलक्षणार्थम् । स्मृच. ११४ (३) विष्णुस्तु 'त्वमग्ने सर्वभूतानाम्' इत्यादि 'धर्मतस्त्रातुमर्हसि' इत्यन्तं पितामहवचनवदेवाभिमन्त्रणे मन्त्रमाह । तदस्य मन्त्रस्य समुच्चयेनाभिमन्त्रणसाधनत्वं न तु विकल्पेन । प्रार्थनीयार्थस्य शोध्यव्यक्तिविशेषनिष्ठतया प्रकाशनेन भिन्नकार्यत्वात् । पितामहेन एकव्यप्र. १९९
वाक्यतया पठनाच्च ।
जेठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् । पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे ॥ पापेषु दर्शयात्मानमर्चिष्मान् भव पावक । अथवा शुद्धभावेषु शीतो भव हुताशन ।। + दित. मितागतम् ।
(१) मिता. २ १०४ अप. २।१०५ जठ (उद) हि (ऽसि ); क. ८८ जठ (उद) भम् (भे) पं ( पात्) नारदः; स्मृच. ११४३ पमा. १७७ ततो (तथा) से (ते); स्मृसा. १२७ पूर्वा (भूतानां त्वं ततो वेत्सि गुह्यकर्म शुभाशुभम् ) से (ते); ब्यनि.१२ [मयारामः]; दित.५९६,५९९,६०९ से (ते); सवि.१९७ उत्त.; व्यसौ.८१ पापं (लोकं) से (ते) शेषं अपवत् ; व्यम. १९८ पं (पात); व्यउ.६२ ( = ) से (ते); व्यम. ३२ (= ) ; विता. २३७ ( = ) से (ते); प्रका. ७२; समु. ६०.
(२) मिता. २।१०४; अप. २।१०५ हुताशन ( महाबल); व्यक. ८८ नारदः; स्मृच. ११४ हुताशन (महानल ) ; पमा. १७८ नारदः; स्मृसा. १२७ वेषु (वेन); व्यनि. १२ [मयारामः]; दित. ५९६:५९ ९ (=) वेषु (वेन) : ६०९ वेषु (वेन); सवि.१९७ (=) वेषु (वेन); व्यसौ. ८१ पू.; व्यप्र. १९९ वेषु शीतो (वेन शान्तो); व्यउ. ६२-६३ भव पा (तेन पा ) ; व्यम. ३२ शीतो (शुद्धो); विता. २३७ ( = ); प्रका. ७२ स्मृचवत् समु. ६० स्मृचवत्.
म. का. ६३
४९७
त्वमग्ने सर्वभूतानामन्तश्चरसि साक्षिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥ त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ ततस्तं समुपादाय राजा धर्मपरायणः । संदेशेन नियुक्तो वा हस्तयोस्तस्य निक्षिपेत् ॥ संदंशेन तं लोह पिण्डं समादायेत्यन्वयः । नियुक्तः प्राड्विवाकः । स्मृच. ११४ त्वरमाणो न गच्छेत स्वस्थो गच्छेच्छनैः शनैः । न मण्डलमतिकामेनाप्यर्वाक् स्थापयेत्पदम् ॥ अष्टमं मण्डलं गत्वा नवमे निक्षिपेद् बुधः ॥
(१) मिता. २।१०४ भूता (देवा); व्यक. ८८ व देव जा (वाने विजा ); पमा. १७८ त्वमग्ने (त्वमेव) मव (मन्ने); व्यचि. ८१ व देव (वाग्ने वि); व्यत्रि.१२ [ मयारामः ] नवाः (नुषाः); दित. ५९६,५९९ सवि. १९७ नारदः वीमे. २२१०७ व्यचिवत्, स्मृतिः; व्यप्र. १९९; व्यउ. ६३ व्यनिवत्; उग्रम. ३२ विता. २३७ व्यनिवत्; प्रका. ७१ मेव (मग्ने).
(२) व्यनि. १२ [ मयारामः ]; दित. ५९६,५९९ ( = ) वे (रे); मच.८ । ११६ व्यउ.६३ ( ) ; व्यम. ३२३ विता. २३७-२३८ ( = ) साक्षिवत् (साक्षी त्वं ) .
(३) मिता. २।१०४; व्यचि.८१ नुषः (नवः) नं (d) सि (ति); व्यनि. ११ [ मयारामः ]; स्मृचि. ५६ मईसि (मिच्छति); व्यप्र. १९९.
क्तो वा (कोऽथ) तस्य (तत्र); नृप्र. १४६ दि.५९७ तस् (४) व्यक. ८१ तं (तत्); स्मृच. ११४; पमा. १८० (ह्यस्य); व्यसौ.८१ दं (दे); व्यप्र. २००; व्यम. ३१ दं (दे); प्रका. ७२ दं (दे ); समु. ६०:
(५) मिता. २ १०६ उत्त.; अप. २।१०६च्छेत (च्छेत्तु) नाप्य - र्वाक् (नान्तरा); व्यक. ८९ पना. १८० नाप्यर्वाक् (नान्तरा); व्यचि.८१ स्वस्थो (सुस्थो) शेषं अपवत् ; नृप्र. १४ अपवत्, पू.; दित. ५९७ उत्त; सवि. १९८ उत्त; वीमि २।१०७ उत्त. १ व्यप्र. २०१ व्यचिवत् ; व्यउ.६१ उत्त; व्यम. ३१ लमति (लान्यति) शेषं अपवत्; राकौ ४२२ अपवत् समु. ६१ अपवत्.
(६) अप. २।१०६ मे (मैं); व्यक. ८९३ स्मृच. ११५१ पमा १७६ : १८० मे निक्षिपेद् (मं स्थापयेद् ); व्यचि.८१ निक्षिपेद् (स्थापयेद् ); नृप्र. १४ व्यचिवत् पू. दित. ५९७