________________
व्यवहारकाण्डम्
शान्त्यर्थं जुहुयादग्नौ घृतमष्टोत्तरं शतम् ॥ सप्तपिप्पलपत्राणि अक्षतान्सुमनो दधि।
होमश्च 'अग्नये पावकाय स्वाहा' इत्यनेन मन्त्रेण हस्तयोनिक्षिपेत्तत्र सूत्रेणावेष्टनं तथा । कार्य इत्युक्तं व्याख्यातृभिः। स्मृच.११२ सुमनसः कुसुमानि । सूत्रेणेति जातावेकवचनम् । 'अस्रहीनं समं कृत्वा अष्टाङगलमयोमयम् ।
व्यप्र.१९८ पिण्डं तु तापयेदग्नौ पञ्चाशत्पलिकं समम्॥ 'पिप्पलाज्जायते वह्निः पिप्पलो वृक्षराट् स्मृतः ।
सममस्रिहीनं समन्ततः कोणरहितं समवृत्तमिति अतस्तस्य तु पत्राणि हस्तयोविन्यसेद्बुधः ॥ यावत् । अष्टाङ्गुलं अष्टाङ्गुलविस्तारं, पञ्चाशत्पलिकं (१) यस्मात्प्रशस्तोऽश्वत्थस्तस्मात्तत्पत्राण्येव सति पञ्चाशत्पलपरिमितं समं तापयेदित्यन्वयः। सर्वतस्तापये- संभवे ग्राह्याणीत्यर्थः। शमीपत्रादीनि पुनः पूर्वोक्तपत्रैः दित्यर्थः। व्यप्र.१९६ सह समुच्चीयन्ते ।
स्मृच.११३ तंत्र पूजां हुताशस्य कारयेन्मनुजाधिपः ।
(२) अपरे तु शमीपत्रादीनां अर्कपत्रपक्षेऽनुप्रवेशो रक्तचन्दनधूपाभ्यां रक्तपुष्पैस्तथैव च ॥ नास्तीत्येवम्परमित्याहुः ।
सवि.१९६ हुताशनस्य लोहपिण्डाग्नौ आवाहितस्य धर्मत्येति तापिते तु ततः पश्चात् अग्निमावाहयेच्छुचिः । यावत् । रक्तचन्दनं च धूपश्च रक्तचन्दनधूपौ ताभ्याम्। आवाहनं तु देवानां कृत्वा पूर्व विधानवत् ।। इन्द्राद्याराधनसाधनेषु नायं नियमः । हुताशस्येति त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे । विशेषितत्वात्।
स्मृच.११२ त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ।। पश्चिमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिः। (१) मिता.२।१०३, अप.२।१०३ (सप्त पिप्पलपत्राणि लक्षयेयुः क्षतादीनि हस्तयोस्तस्य कारिणः ॥ शमीपत्राण्यथाक्षतान् । हस्तयोंनिक्षिपेत्तत्र तन्तून् सूत्रस्य सप्त करौ प्रमदितव्रीही तस्यादावेव लक्षयेत् ॥ च ॥); व्यक.८८ कोण नारदः; स्मृव.११३ पू.; पमा.
१८० तान् (ता:); स्मृचि.५४; दित.५९५ तान् (तं) णा (१) स्मृच.११२; पमा.१७७ स्मरणम् ; दित.५९६
(ण); सवि.१९५ ष्टनं (टित); व्यपौ. ८० अपवत् ; व्यप्र. (D); व्यप्र.१९५ स्मरणम् ; व्यम.३० स्मरणम्; प्रका.
१९८ अक्ष (चाक्ष); व्यम.३१ णा (ण); प्रका.७१ पू.; समु. ७०; समु.५९.
६० तान् (तं) णा (ण) नं त (येत्त). (२) मिता.२।१०५अप.२।१०५ अस्र (अश्रि); व्यक.
(२) मिता.२।१०३; व्यक.८८ कमेण नारदः; स्मृच. ८८ पलि (पणि); स्मृच.११२ अस्र (अश्रि) पलि (पल);
११३ विन्यसेत् (निक्षिपेत् ); पमा.१८० स्मृचवत् ; सवि. पमा.१७६ (असंयतं चास्रहीनं पञ्चाशत्पलिकं समम् । पिण्डं
१९६ स्मृचवत् ; व्यसौ.८० (= ) (अतस्तस्य पलाशानि तु तापयेदनावष्टाङ्गुलमयोमयम् ॥); दित.५९६ समं (तथा);
नियोज्यानि मनीषिभिः । ); व्यप्र.१५८ (3) स्मृचवत् । सवि.१९६ अस्र (अश्रि) कृत्वा (कुर्यात्) समम् (स्मृतम्)
प्रका.७१ स्मृचवत् समु.६० पत्राणि (पर्णानि) शेष स्मृचवत् . प्रजापतिः; ब्यसौ.८० अस्र (अनि); व्यप्र.१९६ व्यसौवत् ;
(३) अप.२।१०५ तापिते तु (तापयित्वा) पू.; व्यक. व्यउ.६१ व्यसौवत् ; व्यम.३० व्यसौवत् ; राकौ.४२०;
८८ अपवत् ; स्मृच.११३; व्यसौ.८१ पू.; व्यप्र.१९८ बाल.२।१०५; प्रका.७०; समु.५९.
व (व) वत् (वित् ); प्रका.७१-७२; समु.६० वत् (वित्). (३) स्मृच.११२, व्यप.१९६-१९७ धूपाभ्या (माल्यश्च); (४) मिता.२।१०४अप.२।१०५, व्यक.८८ (त्वं मुखं ग्यम.३०; विता.२३६; प्रका.७१; समु.५९. सर्वयशानां त्वं च यशेषु हूयसे) नारदः; स्मृच.११४ वेदाः
(४) अप.२।१०३:२।१०६ पू.; व्यक.८८ येयुः (येद्यः); (देवाः); पमा.१७७ त्वं च (पञ्च) नारदः; स्मृसा.१२७ त्वं स्मृच.११२ पू., दित.५९५ (-); सवि.१९५ (=) कारि मुखं ब्रह्मवादिनाम् (उदरस्थोऽसि पावक); व्यनि.१२ (हारि) उत्त.; व्यसौ.८० ; व्यप्र.१९५ तिछेत् (स्थित्वा) पू.: [मयारामः] ब्रह्म (वेद); नूप्र.१४ पू.; दित.५९६,५९८ १९७ पश्चि (प्रथ); व्यम.३० पश्चि (प्रथ); प्रका.७१ पू. (%), ६०८ (3); व्यसौ.८१ व्यप्र.१९८, व्यउ.६२ समु.५९ स्तस्य (रधि).
| वेदाः (देवाः) शेषु (शेन); व्यम.३२ (3); विता.२३७ (५) अप.२।१०३ प्र (वि); व्यक.८८; व्यसौ.८०. (= ); प्रका.७२ स्मृचवत् ; समु.६०.