SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ४९५ दिव्यम्-अग्निविधिः आग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् । । षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना । तृतीयं वायुदेवत्यं चतुर्थ यमदैवतम् ॥ कर्तुः पदसमं कार्य मण्डलं तु प्रमाणतः ॥ पञ्चमं विन्द्रदैवत्यं षष्ठं कौबेरमुच्यते। (१) तन्नवमं सर्वदैवत्यमपरिमितागुलप्रमाणं मण्डलं • सप्तमं सोमदैवत्यं सावित्रं त्वष्टमं तथा ।। विहायाष्टाभिर्मण्डलैश्चान्तरालैः प्रत्येकं षोडशाङ्गुल. नवमं सर्वदैवत्यमिति दिव्यविदो विदुः ।। प्रमाणैरगुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । गोमयेन कृतानि स्युरद्भिः पर्युक्षितानि च ॥ तत्रापि गन्तव्यानि सप्तैव मण्डलानि। यतः प्रथमे द्वात्रिंशदङ्गुलं प्राहुर्मण्डलान्मण्डलान्तरम् । तिष्ठति नवमे क्षिपतीति न विरुध्यते अङ्गुलप्रमाणं च अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् ॥ 'तिर्यग्यवोदराण्यष्टावा वा व्रीयस्त्रयः । प्रमाण: (१) मिता.२।१०६ त्वा (चा); अप.।१०६ स्मृतम् मङ्गुलस्योक्तं वितस्तिर्द्वादशाङ्गुलः ॥ हस्ते वितस्ति(तथा); व्यक.८६ अपवत् ; स्मृच.११२ दै (दे); पमा.. द्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं क्रोशो योजनं १७५ त्वा (चा स्मृतम् (तथा) प्रजापतिः; स्मृचि.५४ दित. तच्चतुष्टयम्' ॥ इति बोद्धव्यम्। मिता.२।१०६ ५९४, सवि.१९३ (); व्यसौ.७९; व्यप्र.१९३ अपवत्; (२) अग्निरत्र पूज्यत इत्याग्नेयं हविष्ट्वेन सूक्तत्वेन व्यउ.६१; व्यम.२९ पमावत् राकौ.४१८ पमावत् ; प्रका. वा मण्डलस्याग्नेयत्वासंभवात् । एवं वारुणत्वादिकमपि ७० दै (दे); समु.५९दै (दे.) मण्डलस्य पूजाधिकरणतया द्रष्टव्यम् । तेन 'प्रैतु होतु(२) मिता.२।१०६; अप.२।१०६ दै (दे) सा... तथा श्चमस' इत्यादि प्रैषमन्त्रस्थया होतुश्चमस इत्यादि(अष्टमं शवदेवतम् ); व्यक. ८६ सा ... तथा (अष्टमं सर्वदैवतम्); समाख्यया होत्रादीनां तत्र तत्र चमसे भक्षणप्राप्तिवदास्मृच.११२ दै (दे); पमा.१७५ व्यकवत् , प्रजापतिः । स्मृचि.५४; दित.५९४ त्व (अ); सवि.१९३ (पञ्चमं त्वैन्द्र ग्नेयादिसमाख्ययैवाग्न्यादीनां तत्र तत्र मण्डले पूजनं देवत्यं मण्डलं तच्यते बुधैः । कौबेरमुच्यते षष्ठं सप्तमं सोमदैव- कार्यमित्यस्मादेव वचनासिद्धम् । अतो मण्डलानां प्रोक्षतम् ॥ ); व्यसौ.७९ व्यकवत् ; व्यप्र.१९३.१९४ अपवत् णानन्तरं मण्डलाधिदेवतापूजनं कुर्यात् । स्मृच.११२ व्यउ.६२; व्यम.२९, राकौ.४१८ मं त्वि (ममि) सावि.... मंण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः। तथा (अष्टमं सर्वदैवतम्); प्रका.७० दै (दे); समु.५९ दै विन्यसेच्च पदं कर्ता तेषु नित्यमिति स्थितिः ॥ (दे) तथा (स्मृतम् ). - (३) मिता.२।१०६; अप.२।१०६ (पुरस्तान्नवमं यत्तु * व्यप्र. स्मृचगतम् । तन्महत् पार्थिवं विदुः); व्यक.८६ अपवत्; स्मृच.११२ दे प्रजापतिः; नृप्र.१४ पमावत् ; दित.५९४ पमावत् ; सवि. प्रजापतिः नृप्र.१४ पमावत् । दित.५ (दे) दिव्य (वेद); पमा.१७५ (पुरस्तान्नवमं यत्त १९४ लानां (लीनां) उत्त., हारीतः :१९४ लान् (लं); व्यसौ. तन्महदैवतं विदुः) प्रजापतिः स्मृचि.५४, दित.५९४ पुर- ७९ त्रिंशद (विंशत्य) लं प्रा (लान्या) पू. व्यप्र.१९४; व्यउ. स्तान्नवममित्याद्यधिकं पठितम् ; सवि.१९३ () (आदित्य- ६२; व्यम.३०; विता.२३४ पू. समु.५९. मष्टमं चैव भवमं सर्वदैवतम् । एतानि मण्डलान्यष्टाविति शास्त्र- (१) मिता.२।१०६ धिकं (धिक); अप.२।१०६ उत्त.; विदो विदुः ॥); व्यसौ.७९ अपवत् ; व्यप्र.१९४ अपवत् ; व्यक.८७ उत्त.; पमा.१७५ पू., प्रजापतिः; नृप्र.१४ पू. व्यउ.६१; व्यम.२९ दिव्य (वेद); विता.२३५ अपवत् ; दित.५९४-५९५ पद (पाद); सवि.१९४ पू., हारीतः : राको.४१८ (पुरस्तान्नवमं यत्तु तन्महत्परमं विदुः); प्रका.७० १९४; व्यसौ.७९ उत्त.; व्यप्र.१९४-१९५; व्यउ.६२) स्मृचवत् ; समु.५९ स्मृचवत् . व्यम.३० पू.; विता.२३४ उत्त. समु.५९. (४) अप.२।१०६ क्षिता (पिता); व्यक.५६, स्मृच. १११, पमा.१७५ प्रजापतिः; दित.५९४, व्यसौ.७९% (२) मिता.२।१०६ पू.; अप.२।१०६ च (तु); व्यक. व्यप्र.१९४, व्यम.२९, विता.२३५, राको.४१८८७ स्मृच.११२ पू. पमा.१७५ पू., दित.५९५ (-) समु.५९. च (तु); व्यसौ.८० शास्त्रप्रचोदिताः (शास्त्रोपदेशिताः); न्यप्र. ६ (५) मिता.२।१०६; अप.२।१०६ लं प्रा (लान्या) पू., १९५; व्यउ.६२ पू.; व्यम.३० (-) कर्ता तेषु (तेषु कर्ता); ग्यक.८६ पू. पमा.१७५ लं प्रा (लान्या) लानां (लीनां) बाल.२।१०६ व्यमवत् , उत्त.; समु.५९ व्यमवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy