________________
दिव्यम्-अग्निविधिः
एकस्मिन्नाचे मण्डल इत्यर्थः । ततोऽन्यानि द्वितीया दीनि। अग्निविसर्जनं च नवमे मण्डले कर्तव्यम् । 'अष्टमं मण्डलं गत्या नवमे निक्षिपेद्बुधः' इति पितामहस्मरणात् । स्मृच. ११५ येस्त्वन्तरा पातयति दुग्धश्च न विभाव्यते । पुनस्तं हारयेद्मिं स्थितिरेषा दृढीकृता ।
अभा. ७८
त्रासात्पातितदिव्ये दग्धादग्धसंशये च न जो नापराधः न पराजय इत्यर्थः । अतस्तं नरं पुनर्दिव्यं धारयेन्निःसंशयार्थमिति । तस्यैवं मुक्तपिण्डस्य कुर्यात्करनिरीक्षणम् । पूर्वदृष्टेषु चिषु ततोऽन्यत्रापि लक्षयेत् ।। मैण्डलं रक्तसंकाशं यत्रान्वद्वाऽग्निसंभवम् । सोऽविशुद्धस्तु विज्ञेयोऽसत्यधर्मव्यवस्थितः ।।
यस्य करतलद्वयमध्ये यत्रकुत्रचित् आहारितं स्फोटकाद्युपलक्ष्यते तमशुद्धं विजानीयादित्यर्थः । यस्य पुननोपलभ्यते स विशुद्धो विशेषः । स्मृच. ११५ यत्पुनर्न विभाव्येते दग्धावेतौ करौ तदा । त्रीन्प्रगृह्य यत्नेन सप्तवारांस्तु मर्दयेत् ॥
2
उत्त; व्यसौ.८२ स्मृचवत् पू.; व्यप्र. २०१ स्मृचवत् ; प्रका. ७२ स्मृचवत्; समु. ६१ स्मृचवत.
(२१) ना.४२९८ (दस्तु पातयते प्रासादग्यो वा न विभाव्यते) हार (धार) रेषा (रेव); अभा.७८ नास्मृवत्; अप. २१०७३ स्मृच. ११५; सवि. १९८ (=) दग्धश्च न (दण्डयश्च स); ब्यप्र. २०३३ विता. २४४; प्रका. ७३: समु. ६१ पुनस्तं (पुनः सं).
(२) अप. २१०७] व्यक. ९०६ . ११५ स्यैवं (स्यैव मा. १८१ उ. स्मृचि ५४ स्मृचवत्, कमेण पितामहः ड्यसौ.८२; व्यप्र.२०१; विता. २४३; प्रका. ७३ स्यैवं (स्यैव) लक्षयेत् (लक्षणम् ); समु. ६१.
(३) अप. २।१०७; व्यक. ९०; स्मृच. ११५ न्यद्वा
( न्यच्चा); पमा. १८१ न्यद्वाs (न्यद) सो... शेयोs (यो निरुद्धस्तु विशेयो) रूपसौ.८२ऽवि (ऽप्य) व्यम. २०१३ विता. २४३ विशेयो ऽ (विज्ञेयः); प्रका. ७३ स्मृचवत्; समु. ६१ स्मृचवत्.
(४) नास्मृ. ४ । ३०२; अभा. ७८; अप. २।१०७ (यदा तुम विभाव्येत दग्धाविति करो तदा वोहीनतिप्रयत्नेन सप्तवारं तु मर्दयेत् ॥ ); व्यक. ९० पूर्वा अपवद प्रगृद्य (नतिप्र )
४९३.
मेर्वितैर्यदि नो दग्धः सभ्यैरेवं विनिश्चितः । मोच्यः स शुद्धः सत्कृत्य दग्धो दण्डयो ययाक्रमम् ॥ अनेन विधिना कार्यों हुताशसमवः सदा । ऋते प्रीष्मादसाबुक्तः कालेऽन्यस्मिंस्तु शीतले ।। नारदीयमनुसंहिता
अतः परं प्रवक्ष्यामि लोहस्य विधिमुत्तमम् । द्वात्रिंशदङ्गुलाख्यं तु मण्डलान्मयान्तरम् ||
,
अग्निरिति द्वितीयं दिव्यमुक्तं, तत् प्रस्तूयतेऽनन्तरम्। लोहाधारत्वालोह इत्यग्निरुच्यते तस्य विधि वक्ष्यामि । मण्डलान्मण्डलमध्यं द्वात्रिंशदङ्गुलम् । नाभा. मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम् । अष्टाभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् ॥ चतुर्विंशत्समाख्यातं भूमेस्तु परिकल्पनम् । मण्डलैस्तु ततः कमैः सोपवासः शुचिर्नरः ॥
च. ११५ पूर्वा (खानेन न विभासक्षेत् दग्धाविति करी तदा) प्रगृह्य ( नतिप्र ) मई (दाप) ; पमा. १८१ ( यदा तु न विभाग्येते दुग्धाविति करो दा) उत्तरार्थं अपना दि. ५९८
(हिमपि तु (ध) उत्त. सौ.८२ व्यत् व्यप्र. २०१ पूर्वार्धं पमावत्, न्प्रगृह्य ( नतिप्र ); विता. २४३ पूर्वार्ध पमावत्, प्रगृह्य (नतिप्र); प्रका. ७३ स्मृचवत्; समु. ६१ पूर्वादोनतिप्रयत्नेन सप्तवारं तु दापयेत्). (१) नास्मृ. ४।३०३; अभा. ७८ दो दण्डयो इण्डो दो अप. २०१०७ मंदि] (रेव ) रेवं (रेव स शुद्धः सकृल्प (शुद्धः स संस्कृत्य व्यक. ९० दिने (दिते) मोच्य
,
:
. त्य ( वाच्यः शुद्धः समाहृत्य); स्मृच. ११५ दितैः (दितो) रेवं (स्त्वैवं ) श्चितः (श्चितम् ) स शुद्ध : ( शुद्धस्तु ); पमा. १८१ दिने (दिली) रेवं (देव) मोच्य... व शोभयः शुद्धः स
(
वो) स्मृ५ि४) शुद्धः शुद्धः स ) व्यसौ.८२ दितैः (दिते) उत्तरार्धं पमावत्; व्यप्र. २०१ स्मृचिदविता. २४३ मोच्य... व (अदग्धसः (अदग्धश्चेत्स स्वात् उत्त प्रका. ७२ (मर्दितोस्ततोऽदग्धः सभ्यैवे विनिश्चितम् ); समु. ६१ दितैः (दिते) रेवं (स्त्वेवं ) स शुद्धः
( शुबस्तु ).
(२) नास्मृ. ४।३०० ताश (ताशः ) दसावुक्तः (त्सदा युक्त:) न्यस्मिंस्तु (न्यत्र सु); अभा. ७८ नास्मृवत्; स्मृच. ११५ सवि. १९१९ कार्यों (भार्थी) समय: ( नसम) (ऋते ग्रीष्मादह र्व्यक्तकालेऽन्यस्मिन् सुशीतले); प्रका. ७३; समु.६१.
(३) नासं. २०१२ (४) नार्स २०१२. (५) नासं. २०१३.