________________
४९२
• व्यवहारकाण्डम् . अनेनायमिदं प्रोक्तो मिथ्या चेदमथाब्रवीत् । । त्पश्चादयःपिण्डं करयोरिति ।
अभा.७८ सर्वथा च यथा मिथ्या तथाग्निं धारयाम्यहम् ॥ (२) यदा नारदोक्ताग्न्यभिमत्रणं क्रियते तदा तस्मिसे एष त्वां धारयति सत्येनानेन मानवः। कृते कर्तव्यमाह स एव-अमुमिति। पूर्वोक्ताभिसत्यवाक्यस्य चास्य त्वं शीतो भव हुताशन । मन्त्रणमन्त्रार्थ शिरसि निहितपत्रस्थमन्त्रार्थ च संश्राव्य मृषावाक्यस्य पापस्य दह हस्तौ च पापिनः ॥ । तत्पत्रं यथास्थानं निधाय लोहपिण्डो देय इत्यर्थः। (१) इति साधश्लोकचतुष्टयेन धर्मसत्यश्रावणा
*स्मृच.११४ इत्युक्ते हस्तयोस्तस्य देयोऽयःपिण्डपावकः। अभा.७८ इत्युक्त्वा हस्तयोस्तस्य प्रदद्यापिण्डपावकम् ।
(२) इति नारदोक्ताग्न्यभिमन्त्रणं तद्विष्णुपितामहो- सुप्रतप्तं समं वृत्तं विस्फुलिङ्गार्चिरुद्धतम् । . तेन अग्न्यभिमन्त्रेण विकल्प्यते । एकार्थत्वात् । दृढं गृहीत्वा संदंशैविद्युन्मालासमप्रभम् ।।
स्मृच.११४ हस्ताभ्यां तं समादाय प्राविवाकसमीरितः। अमुमर्थं च पत्रस्थमभिलिख्य यथार्थतः । स्थित्वैकस्मिस्ततोऽन्यानि ब्रजेत्सप्त त्वजिह्मगः ।। श्रावितस्यैव तन्मूर्ध्नि न्यस्य देयं यथाक्रमम् ॥ असंभ्रान्तः शनैर्गच्छेदक्रुद्धः सोऽनलं प्रति ।
(१) यथाक्रमशब्देन प्रथमं पत्रपट्टकं मूर्तिं दद्या- न पातयेत्तामप्राप्य या भूमिः परिकल्पिता॥. स्मृचि.५५ ह्वायाः (ज्ञासा) शेषं अपवत् ; नृप्र.१४ जिह्वा
अत्र भमिक्रमणाग्निक्षेपविधिः स्पष्ट एवाभिहितः । यास्त्वत्तः (जिज्ञासन् यतः); व्यसौ.८१, व्यप्र.१९९ अप
अभा.७८ बत् ; प्रका.७२ स्मृचवत् ; समु.६० स्मृचवत् .
न मण्डलमतिक्रामेन्न चार्वागर्पयेत्पदम् । (१) नास्मृ.४।२९३;अभा.७८, अप.२।१०५ (अनेना- मण्डलं चाष्टमं गत्वा ततोऽग्नि विसृजेन्नरः ॥ दाविदं प्रोक्तं मिथ्या चेदमसौ वदेत् ); व्यक.८७ हारीतः;
___ * व्यप्र. स्मृचगतम् । . स्मृच.११४ (अनेनासाविरं प्रोक्तो मिथ्यावादमसौ वदेत्);
(१) व्यक.८९ रुद्धतम् (भिवृतम् ) दृढं (पिण्ड) न्माला नृप्र.१४ च (न); व्यसौ.८१ (अनेनासाविदं प्रोक्तं मिथ्या
। (ज्ज्वाला); सत्रि.१९७ समं वृत्तं (असंभुग्नं) चिरुद्ध (ग्न्यनुध्वृ) चैतदसौ वदेत्); ग्यप्र.१९९ अपवत् ; प्रका.७२ स्मृचवत् ;
| न्माला (ज्जाल) मनुः, व्यसा.८१ हस्तयो (चाभिश) पिण्ड समु.६० स्मृचवत्.
(अपि) समं वृत्तं वि (असंभुक्तम) विद्यु ... म् (बिन्दुज्वाला(२) नास्मृ.४।२९४ स...यति (एष धारयते च त्वां)
समन्वितम् ); समु.६०. सत्य ...त्वं (तदस्य सत्यवाक्यस्य) च पापिनः (तु शापितः); (२) नास्मृ.४/२९६ पूर्वाधे (स्नातश्च मण्डलस्थश्च ततः अभा.७८ नास्मृवत् ; अप.२।१०५ चास्य त्वं (वाक्यत्वं); संगृह्य पावकम् ) त्वजिह्मगः (शनैः शनैः); अभा.७८ नास्मृव्यक.८७ हारीतः स्मृच.११४; स्मृचि.५५, नृप्र.१४; वत् ; अप.२।१०६ उत्त.; व्यक.८९; स्मृच.११४ विवाक सवि.१९७ पापिनः (मायिनः); व्यसौ.८१ अपवत् ; व्यप्र.
। (विवाकः) सप्त (सत्य); पमा.१७६, सवि.१९८ तं (तु) रितः १९९ पापस्य (चास्य त्वं); प्रका.७२; समु.६०. (पतः) यमः व्यसौ.८१ तं(तत्) रितः (पतः); व्यप्र.२००;
(३) नास्मृ.४।२९५ न्यस्य (तस्य ); अभा.७८ तन्मू व्यम.३१; राकौ.४२२ तं (तत्); प्रका.७२, समु.६१. (सन्मू) न्यस्य (तस्य); अप.२।१०५ लिख्य (युक्त) उत्तरार्थे (३) नास्मृ.४।२९७ न पातयेत्ताम (पातयेन्न तम) उत्त.; (संश्राव्यमूर्जितस्यैव न्यस्य देयो यथाक्रियम् ); व्यक.८७ अभा.७८ न पातयेत्तामप्राप्य (पातयेन्न तमप्राप्तो) उत्त; अप. अपवत् , हारीतः; स्मृच.११४ लिख्य (युक्त) उत्तरार्थे । २।१०६ शनै (स तै) पातयेत्ता (प्रापयेत्त); ब्यक ८९; स्मृच. (संश्राव्य मूनि तस्यैव न्यस्य देयो यथाक्रियम्); स्मृचि.५५ ११५, पमा.१७६; सवि.१९८ (=) पू.; व्यसौ.८२; (पत्रस्थमर्थसंबन्धमभियुक्तं यथार्थतः। सह श्राव्यो मूर्ध्नि तस्यैव व्यप्र.२००; प्रका.७२; समु.६१. न्यसेदेवं यथाक्रियम् ॥); दित.५९० लिख्य (युक्तं) थतः (४) नास्मृ.४।२९९ न्न चार्वागर्प (नाप्यर्वाक् स्थाप) पू.: (हंतः) (संश्राव्य मूर्धिन तस्यैव न्यस्य देयो यथाक्रमम् ); व्यसौ. ४।२९७ मण्डलं चाष्टमं (अष्टमं मण्डल) उत्त.; अभा.७८ ८१ स्मृचवत् ; व्यप्र.१९९ लिख्य (युक्तं) उत्तरार्ध दितवत् | नास्मृवत् ; व्यक.८९ उत्तरार्धस्तु कालिकापुराणे; स्मंच, प्रका.७२ स्मृचवत् ; समु.६० स्मृचवत् .
| ११५ गर्पयेत् (क्स्थापयेत् ); पमा.१७६; सवि.१९८ (2)