________________
दिव्यम्-अग्निविधिः जात्यैव लोहकारो यः कुशलश्चाग्निकर्मणि। । (२) अस्यार्थः- लोहशुद्धयर्थे सुतप्तं लोह पिण्ड. दृष्टप्रयोगश्चान्यत्र तेनायोऽग्नौ प्रतापयेत् ॥ मुदके निक्षिप्य पुनः संताप्योदके निक्षिप्य तृतीये तापे
(१) यः लोहकारः पुरुषः पारम्पर्यकुशलो जातः संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं कोहकर्मणि संततकृताभ्यासः अन्यत्राऽपि दिव्यदान- | सत्यशब्दयुक्तं 'त्वमग्ने सर्वभूतानाम्' इत्यादिमन्त्रं कर्ता दृष्टकर्मा तेनाऽग्नौ प्रतापयेत् । न पुनरवान्तरशिक्षितः ब्रूयादिति । .
मिता.२।१०४ कर्मणैष इति ।
अभा७७ (३) सुरक्षितं चण्डालादिस्पर्शो यथा न संपद्यते (२) दृष्टप्रयोगश्चान्यत्रेत्यनेन यथा लोके लोह- तथा रक्षितम् ।
+व्यप्र.१९६ शुद्धयर्थ सुतप्तं लोहमुदकेन निक्षिप्य पुनः संताप्योदके तेतीयतापे तप्तं तं यात्सत्यपुरस्कृतः । निक्षिप्य पुनः संतापनं लोहकार्यसिद्धयर्थ क्रियते तथा- शुण्विमं मानवं धर्म लोकपालैरधिष्ठितम् ।। ऽत्रापि कर्तव्यमिति दर्शितम्। तत्र तृतीयतापे वर्तमाने त्वमग्ने सर्वदेवानां पवित्रं परमं मुखम् । धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं सर्वदिव्यसाधारणं त्वमेव सर्वभूतानां हृदिस्थो वेत्सि चेष्टितम् ।। विधिं कुर्यात् । .
.. स्मृच.११२ सत्यानृते च जिह्वायास्त्वत्तः समुपजायते । (३) चन्द्रिकाकारस्य मते 'तृतीयतापे तप्यन्तम्' वेदादिभिरिदं प्रोक्तं नान्यथा से ॥ इत्यादिवचनानि न्याससिद्धार्थानुवादीनीति मन्तव्यम् ।
* पमा., दित., ब्यउ. मितागतम् । + शेषं मितागतम् । सवि.१९६
(१) नास्मृ.४।२९० तापे (ताप) ( श्रयतां मानवो धमों अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरञ्जितम् ।। लोकपालरधिष्ठितः ); अभा.७७ तापे ( ताप ) (शणोतु पश्चाशत्पलिकं भूयः कारयित्वा शुचिर्द्विजः॥ मानवो धर्मों लोकपालैरधिष्ठितः); मिता.२।१०४ (तापे तृतीये
(१) अत्र श्लोकद्वये विधिरयम् । अमुं पिण्डं पञ्चा- संताप्य बयात्सत्यपुरस्कृतम् ) पू. अप.२।१०५, व्यक.८७ शत्पलिकं अग्निवर्ण वारत्रयतापितं सस्फुलिङ्ग भयो तप्तं तं (संताप्य) त: (तम्) हारीतः; स्मृच.११४ तप्तं तं भूयः सुरक्तिकं कृत्वा शुचिर्द्विजः एवं ब्रयात । श्रयतां (संतप्त) सत्य (सभ्य); पमा.१७७ तप्तं तं (ताप्यन्त) तः मानयो धर्मो लोकपालैरधिष्ठितः' । इत्याद्यम् । अभा.७७
| (तम्) पू. व्यचि.८१ तप्तं तं (तप्यन्तं ); स्मृचि.५४-५५
( तापे तृतीये संतप्तं ब्रूयात्सत्यपुरःसरम् ) विमं (विद) रधि (१) नास्मू. ४।२८८ प्रयोगश्चान्यत्र (योगश्चान्यत्रापि); (कनि): दित.५९६ तप्तं तं (तप्यन्तं) तः (तम् ) प. सवि. अभा.७७; अप.२।१०५ प्रताप (तु ताप); व्यक.८८ ग्नि | १९६ दितवत्, पूर्वार्धे व्यास:, उत्तरार्धे पितामहः, व्यसौ. (पि); स्मृच.११२. अपवत्; पमा.१७७ ग्नि (पि) प्रताप ८१ दितवत् ; वीमि.२।१०७ व्यचिवत्, स्मृतिः, व्यप्र. (तु ताप); स्मृचि.५४ अपवत् ; दित.५९५, सवि.१९६. १९६ तः (तम्) पू.: १९९ तापे (ताप) तः (तम् ); व्यउ. प्रताप (तु दाप) व्यासः व्यसौ.८०-८१ ग्नि (पि); व्यप्र. ६१ मितावत् , प.; व्यम.३० व्यचिवत्, प्रथमपाद: राको. १९६; व्यम.३०; राको.४२०; बाल.२।१०४; प्रका. ४२१ मितावत् , पू; प्रका.७२ तः (तम्) शेषं स्मृचवत् समु. ७० अपवत्; समु.५९ अपवत्. .. ... ६० तप्तं तं (संतप्तं).
(२) नास्मृ.४।२८९ रञ्जित (रक्तिक) कारयित्वा (कृत्वैवं (२) नास्मृ.४।२९१ मेव (मेतत्); अभा.७७ नास्मृवत् ; तं); अभा.७७ नास्मृवत् ; मिता.२।१०४ पू.; अप.२॥ अप.२।१०५ मेव (मने ) उत्त.; व्यक.८७ स्थो ( स्थं) १०५ रञ्जि (यन्त्रि); व्यक.८७ उत्त., हारीतः : ८८ पू.; हारीतः स्मृच.११४, स्मृचि.५५ स्मृचवत् ; नृप्र.१४ पमा.१७७ बिजः (व्रतः); व्यचि.८१ पलि (पणि) याज्ञ- मुखम् (परम्) मेव (मने); सवि.१९६-१९७ अपवत् , पितावल्क्यः स्मृचि.५४ मयः (मय); दित.५९५ स्मृचिवत् सवि. महः; व्यसौ.८१ अपवत् ; व्यप्र.१९९ मेव (मने ) स्थो १९६ कार (स्नाप) व्यासः; व्यसौ.८१ ण्डं स (ण्डम) / (स्थं); प्रका.७२ समु.६०. रजि (रक्षि); वीमि.२।१०७ सस्फु (अस्फु) रजि ( लक्षि) (३) नास्मृ.४।२९२; अभा.७७-७८ नृते च जिह्वायाः स्मृतिः; व्यप्र.१९६ रजि (रक्षि); व्यउ.६१ पू.; व्यम.३० (हृते च यज्ञासा); अप.२।१०५ जायते (लभ्यते); व्यक.८७ रजि (रक्षि) पू.; राकौ.४२० पू.; समु.६० कार (ताप)... अपवत् , हारीतः स्मृच.११४ हायाः (हा सा) शेषं अपवत् ;