________________
४९०
व्यवहारकाण्डम्
भूभागान् षोडशाङ्गुलप्रमाणान् विहाय मण्डलभूभागेषु आदित्याभिमुखो भूत्वा इमं मन्त्रमुदीरयेत् ॥ द्विषोडशाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि त्वमग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् । - कार्याणि । यथा तेनैवोक्तम्- 'मण्डलस्य प्रमाणं तु हव्यं वहसि देवानां हुतः शान्ति प्रयच्छसि ॥ कुर्यात्तत्पदसंमितम्' इति । मिता.२।१०६ प्रच्छन्नानि मनुष्याणां पापानि सकृता (३) नवममण्डलस्याऽपरिमितागुलित्वादगणना । त्वमेव देव जानीषे न विदुर्यानि मानवाः॥ .
व्यप्र.१९४ व्यवहाराभिशस्तोऽहं वह्ने तिष्ठामि संशये । मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम् ।। तस्मान्मां संशयारूढं धर्मतस्रातुमर्हसि ।। लक्षयेत्तस्य चिह्नानि हस्तयोरुभयोरपि। एवमुक्तवतस्तस्य प्राङ्मुखस्य सुधीमतः । प्राकृतानि च गूढानि सत्रणान्यव्रणानि च ।। पत्रैरञ्जलिमापूर्य आश्वत्थैः सप्तभिः समैः ॥ . . अग्निधारणात् प्राक्तनान्येतानीति ज्ञानार्थ तस्य मन्त्रैः ‘आकृष्णेन' इत्यादिभिनवभिग्रहप्रकाशकैः । शोध्यस्य करद्वयस्थितव्रणादिस्थानेषु अलक्तकादिरसेन देवेषु वस्वादित्यरुद्रेषु लोकपालेषु च तत्तन्नाम्ना हुतघृताहंसपदानि कुर्यादित्यर्थः।
स्मृच.११३ हुतिभिः तर्पितेषु सस्त्वित्यर्थः। तदेतत्सर्वे वैकल्पिकमिति हस्तक्षतेषु सर्वेषु कुर्याद्धंसपदानि च। मन्तव्यम् । यत्तु पत्रविशेषणमुक्तं समैरिति तन्नित्यमेव । तेन तान्येव पुनरालक्षेद्धस्तौ बिन्दुविचित्रितौ ॥ पक्षद्वयेऽपि समपरिमाणैः पत्रैः भवितव्यम् । स्मृच.११३
पुनः पिण्डधारणानन्तरम्। व्यप्र.१९७ वेष्टयीत सितैहस्तौ सप्तभिः सूत्रतन्तुभिः ॥ कृत्वैवमभिशस्तस्य प्रथमं हस्तलक्षणम् । सप्ताश्वत्थस्य पत्राणि त्वभियुक्तस्य हस्तयोः । शान्त्यर्थं जुहुयान्मन्त्रैघृतेनाग्नौ यथाविधि ॥ कृत्वा वेष्टयानि यत्नेन सप्तभिः सूत्रतन्तुभिः । तेर्पितेष्वथ देवेषु लोकपालेषु चैव हि।
(१) स्मृच.११३; पमा.१७८ प्रका.७१ . उत्त. * सवि. मितागतम् । x पमा. स्मृचवत् ।
समु.५९. (२) स्मृच.११३; पमा.१७८ देव (सर्व) नवाः (१) नास्मृ.४।२९९; अभा.७८ कुर्यात् (का); मिता. (नुषाः); प्रका.७१ समु.५९ त्वमेव (त्वमग्ने), (३) व्यक. २०१०६, अप.२।१०६ व्यक.८७ तत्प...म् (पदसमन्वि- ८८-८९ हं...शये (यं मानुषः सिद्भिमिच्छति) तस्मा...रूढं तम् ); व्यसौ.८०व्यप्र.१९५, व्यउ.६१ =); विता. (तदनं संशयादस्मात् ); स्मृच.११३ तस्मा (यस्मा); पमा. २३४, राकौ.४१९; समु.५९.:
१७८ ह... शये (यं मानुषः शुद्धिमिच्छति) उत्तरार्ध व्यकवत् । - (२) अप.२११०३, स्मृच.११३, पमा.१७९, व्यप्र. सवि.१९१ शस्तो (युक्तो) शेषं पमावत् : १९७ () १९७ तानि च (तानीव); प्रका.७१; समु.५९.
पमावत् ; व्यसौ.७८ पमावत् ; वीभि.२।१०७ हं...शये . (३) नास्मृ.४।३०१ हंस (काक) रालझे (रवेक्षे); अभा.७८
(यं मानवः शुद्धिमिच्छति) उत्तरार्ध व्यंकवत् , स्मृतिः प्रका.७१% हंस (काक) लक्षे (वेक्ष्ये); मिता.२।१०३ च (तु) पू.; अप.
समु.६०. २।१०३ हंस (बिन्दु); व्यक.८८; स्मृच.११३ च (तु) पू.
(४) मिता.२।१०३ उत्त., स्मरणम् ; स्मृच.११३; पमा.१७९ च (तु) पू.; दीक.४१ च (तु); दित.५८८: पमा.१७९ उत्त., स्मरणम् ; व्यप्र.१९८ आश्व (ह्याश्व) उत्त., ५९५ च (तु); सवि.१९५ पू.; व्यसौ.८०; वीभि.२॥
स्मरणम् ; प्रका.७१ वत (स्तत); समु.६० सुधी (च धी). १०७ लक्षे (लक्ष्ये); व्यप्र.१९७ च (तु) लक्षे (लक्ष्ये); ब्यम. (५) मिता.२।१०३, स्मृच.११३ यीत (येत); पमा. ३० च (तु); राकौ.४२० मितावत् ; प्रका.७१ च (तु) पू.; । १७९; दित.५९५; सवि.१९५; वीमि.२११०७; व्यप्र. समु.५९ व्यप्रवत्.
१९८; प्रका.७१ स्मृचवत् ; समु.६० स्मृचवत् . (४) अप.२।१०३ शस्त (युक्त ) न्मन्त्रैर्घतेनाग्नौ (त्तत्र (६) नास्मृ.४।२८७ त्वभि ( अभि) वेष्टयानि (न्यसेत्तु ) घृतमग्नौ ); स्मृच.११३; प्रका.७१ समु.५९. (५) स्मृच. यत्नेन (पत्राणि); अभा.७७ त्वभि (अभि) वेष्टयानि (न्यस्याति); ११३; पमा.१७८ खो भूत्वा (खस्तिष्ठन् ) उत्त.; प्रका.७१; अप.२।१०३ सूत्र (तत्र); व्यसौ.८० त्वभि (अभि); वीमि.
।२।१०७ (ततश्च सप्त पत्राणि सप्तसूत्रेण वेष्टयेत्).