SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ४८८ व्यवहारकाण्डम् (१) इतरोऽपि प्रागुक्तनियमवानुदङ्मुखोऽयःपिण्ड-1 से तमादाय सप्तैव मण्डलानि शनैर्ब्रजेत् । मीक्षमाणः कृताञ्जलिब्रूयात्-त्वमेवेति । विश्व.२।१०८ षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ - (२) अग्ने, त्वं सर्वभूतानां जरायुजाण्डजस्वेदजो- | (१) स पुरुषस्तप्तं लोह पिण्डमञ्जलिना गृहीत्वा द्भिज्जानामन्तः शरीराभ्यन्तरे चरसि उपयुक्तानपाना- सप्तमण्डलानि शनैव्रजेत् । एवकारेण मण्डलेष्वेव पददीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो । कवे 'न्यासं मण्डलानतिक्रमणं च दर्शयति । यथाह पिताक्रान्तदार्शिन् । साक्षिवत्पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्य- महः-'न मण्डलमतिक्रामन्नाप्यवाक् स्थापयेत्पदम् इति। पापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्यवेक्ष्य सत्यं सप्तैव मण्डलानि शनैव्रजेत् इत्युक्तं , तत्रैकैकं मण्डलं ब्रूहि दर्शयेत्यर्थः । अयःपिण्डे विभिस्तापैः संतप्ते संदंशेन किंप्रमाणं मण्डलयोरन्तरं च कियत्प्रमाणकमित्यत आहपुरत आनीते कर्ता पश्चिममण्डले प्राङ्मुखस्तिष्ठन् अनेन षोडशाङगुलकमिति । .. . ... मन्त्रेणाग्नि अभिमन्त्रयेत् । - - + मिता. षोडश अगुलानि यस्य तत् षोडशाङ्गुलकम् षोडशा तो लौहं पञ्चाशत्पलिकं समम् । गुलप्रमाणं मण्डल बोद्धव्यम् । मण्डलयोरन्तरं मध्यं च अग्निवर्ण न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥ - तावदेव षोडशागुलकमेव । सप्तमण्डलानि व्रजेदिति (१) लोकारोऽपि । विश्व.२।१०९ वदता प्रथममवस्थानमण्डलमेकमुक्तम् । अंतश्चाष्टमण्ड.. (२) अपि च । तस्य कर्तुरित्युक्तवतः 'त्वमग्ने लानि षोडशागुलकानि मण्डलानामन्तराणि मध्यासर्वभूतानाम्' इत्यादि अभिमन्त्रगं कृतवतो, लौहं नीत्यर्थः। मण्डलान्तराणि तु सप्त तावत्प्रमाणानि। मिता. लोहविकारं पिण्डम् । पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं (२) शनैरत्वरमाणः सप्तसु मण्डलेषु सप्त क्रमासममसरहितम् । सर्वतश्च समं वृत्तं श्लक्ष्णं तथाष्टाङ्गु- कृत्वा व्रजेत् । अपे. लायामम् । 'असहीनं समं कृत्वा अष्टाङ्गुलमयो- (३) अत्र सप्तमण्डलानामतिकाम्यत्वात् अवस्थित्यः मयम् । पिण्डं तु तापयेदग्नौ पञ्चाशत्पलिकं समम्॥ र्थमष्टमं मण्डलं सिद्धं भवति । एवं च षोडशाङ्गुला. इति पितामहस्मरणात् । अग्निवर्णमग्निसदृशमुभयोहस्त- न्यष्टौ मण्डलानि षोडशाङ्गुलान्तरालानि च भवन्ति । योरश्वत्थपत्रदघिदूर्वाद्यन्तरितयोर्यसेत् निक्षिपेत् प्राड् - व्यउ.६१ विवाकः । *मिता. मुक्त्वााग्न मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । (३) न्यसेत् राजा प्राड्विवाको वा । दित.५९७ अन्तरा पतिते पिण्डे संदेहे वा पुनहरेत् ।। (४) अपिशब्दात् उपरिस्थिताश्वत्थपत्रेषु । xवीमि. (१) यास्मृ.२।१०६; अपु.२५५।४१; विश्व.२।११० .. + दित., सवि., वीमि., व्यप्र. मितागतम् । गुल (गुलि); मिता.; अप.विश्ववत्, व्यक.८७ ङ्गुल "* अप., व्यप्र. मितागतम् । x शेष मितागतम् । (गुलि) लं तावद(लान्मण्डला) उत्त.; स्मृच.११.१ उत्त.: ११४ स्मृच.११४; व्यचि.८१ कवे (करे); स्मृचि.५३ कवे (करे); दित.५९७ कवे (करे); सवि.१९८ पेभ्यो (पानां); वीमि. पू. पमा.१७६ पू.; व्यचि.८१ स्मृचि.५४ विश्ववत् दित. ध्यप्र.२०० कवे (करे); व्यम.३१, राकौ.४२१; प्रका. ५९५ उत्त.: ५९७ पू. सवि.१९४ उत्त., हारीतः : १९८ ७२; समु.६०.. . पू.; मच.८।११६ व्यसी.८० उत्त: वीमि व्यप्र.१९४ (१) यास्मृ.२।१०५; अपु.२५५।४० विश्व.२।१०९ उत्त.: १९५,२०० पू.; व्यउ.६१ स तमा (तप्तमा); व्यम. लौहं (लोह) पिण्ड (क्षिप्रं); मिता.; अप.; व्यक.८९ लौहं- ३० उत्त.; विता.२३५ पू.; राको.४१९ के शेयं (वैदूर्य), (लोह); स्मृच.११४ लौहं (लोह) पलि (पल); व्यचि.८१ प्रका.७० उत्त.. ७२ पू. समु.५९विश्ववत्,उत्त..६०विश्ववत. व्यकवतः स्मृचि.५४ व्यकवत्: दित.५९७ व्यकवत्: सवि. (२) यास्मृ.२।१०७, अपु.२५५।४२; विश्व.२२१११) १९७ व्यकवत; मच.८।११६ लौहं (लोह) पलि (पणि); क्त्वाऽग्निं (क्त्ताग्निः); मिता.; अप.; व्यक.८९ उत्त. स्टॅच. वीमि.; व्यप्र.२०० व्यकवत् व्यउ.६१ उत्त.; ब्यम.३१ ११५; व्यचि.८१, स्मृचि.५४; दित.५९७ उत्त.: ५९८ प्रका.७२ स्मृचवत्; समु.६० लोहं (लोह) पलिकं समम् पू. सवि.१९९दग्धः (दण्डयः) उत्तरार्धस्तु पजापतेरिति; मच. (पलसंमितम् ). 1 ८1११६ मुक्त्वा (त्यक्त्वा); व्यसौ.८२ (-) उत्स., वीमिः
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy