SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-अग्निविधिः स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् । (१) ततायःपिण्डधारणशास्त्रम्-कराविति । कृतचितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ व्रीहि विमर्दनस्य तप्तलोहहारिणो दाहस्पष्टीकरणाथै हस्तौ अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।। कृतवगप्रदेशौ लेखाकरणेन च लक्षयित्वा सप्ताश्वत्थस्य उपासर्पत वैदेही दीप्यमानं हुताशनम् ।। पत्राण्यन्तर्धानाय हस्तयोराधाय सप्तकृत्वः सूत्रेण वेष्टप्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । यित्वा वक्ष्यमाणलोह पिण्डार्पणनिपुणं लोहकारं गृहीतबद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ तप्तलोहपिण्डं मण्डलकस्थितस्य समीपे प्राङ्मुखं कुर्यात् । यथा मे हृदयं नित्यं नापसर्पति राघवात् । विश्व.२।१०७ तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।। (२) दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधायथा मां शुद्धचारित्रां. दुष्टां जानाति राघवः। नोक्तधर्मावाहनादिशिरःपत्रारोपणान्ते च विध्यन्ते सत्यतथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ यमग्निविधौ विशेषः । विमृदितव्रीहिर्विमृदिता विघर्षिता कर्मणा मनसा वाचा यथा नातिचराम्यहम् । व्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस्तस्य करौ लक्षराघवं सर्वधर्मज्ञं तथा मां पातु पावकः॥ यित्वा तिलकालकवणकिणादिस्थानेष्वलक्तकरसादिना. आदित्यो भगवान्वायुर्दिशश्चन्द्रस्तथैव च । ऽङ्कयित्वा । यथाह नारदः-'हस्तक्षतेषु सर्वेषु कुर्याद्धंसअहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा ॥ पदानि तु' इति । अनन्तरं सप्ताश्वत्थस्य पनि यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम् ॥ हस्तयोः अञ्जलीकृतयोयसेत् । 'पत्रैरञ्जलिमापूर्य आश्वत्थैः एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् । सप्तभिः समैः' इति स्मरणात् । तानि च हस्तसहितानि विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना । सूत्रेण तावद्वेष्टयेत् । यावन्त्यश्वत्थपर्णानि सप्तकृत्वो वेष्टस विधूय चितां तां तु वैदेही हव्यवाहनः ।। येदित्यर्थः । सूत्राणि च सप्त शुक्लानि भवन्ति । मिता. उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥ (३) तावत् तावत्कृत्वः सप्तकृत्वः सूत्रेण वेष्टयेदिति तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम् । तावदित्यस्य क्रियाविशेषणत्वमङ्गीकृत्योक्तोऽर्थो मितारक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ क्षरायाम् । तावतां सूत्राणां समाहारस्तावत्सूत्रं तेन । अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् । सप्तभिः सूत्रैर्वेष्टयेदित्यर्थः । 'सप्तभिः सूत्रतन्तुभिः' इति ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥ वक्ष्यमाणनारदादिवचनसंवादी प्रतिभाति । तावच्छब्दः अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः । संख्याशब्दस्तेन समाहारे द्विगुः स्त्रीलिङ्गत्वाभावाच्च न एषा ते राम वैदेही पापमस्यां न विद्यते ॥ ीप त्रिभुवनमितिवत् । सप्तकृत्वो वेष्टनं तु वचनानैव वाचा न मनसा नानुध्यानान्न चक्षुषा । लाभेऽपि शिष्टाचारतः कर्तव्यमिति मदनरत्ने । सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह॥ *व्यप्र.१९७-१९८ याज्ञवल्क्यः 'त्वमग्ने सर्वभूतानामन्तश्चरास पावक । कैरौ विमृदितत्रीहेर्लक्षयित्वा ततो न्यसेत् । - साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे ! मम ।। सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्ठयेत् + ॥ x अप., वीमि. मितागतम् । * भ्यम., बाल. व्यप्रगतम् । | हेः (ही) त्रेण (त्राणि); स्मृचि.५३, दित.५९५, सवि.१९५ _ + स्मृच.व्याख्यानं । ततः प्राङ्मुखस्य ' इत्यादिविष्णुवचने मृ (मु) सूत्रेण (शुभ्राणि) शेषं स्मृचवत् , मच.८।११६ विमू (पृ. ४८५) द्रष्टव्यम् । (सुम); वीमि.हे: (ही); व्यप्र.१९७; ब्यम.३१ र्लक्ष (रङ्क); . (१) वारा.६।११९।२३-२९. (२) वारा.६।१२१२२-७. राको.४१९; प्रका.७१ मृदि (मर्दि) शेषं स्मृचवत् समु.६० - (३) यास्मृ.२११०३, अपु.२५५।३८; विश्व.२।१०७ | त्राणि (नि). मिता.त्रेण (त्राणि); अप. हे :(ही) ताश्वत्थस्य(प्त चाश्वत्थ) स्मृच. (१) यास्मृ.२११०४, अपु.२५५।३९ मग्ने (मेव) वे (रे); ११३ हेः (ही) त्राणि (नि); पमा.१७९स्मृचवत व्यचि.८० विश्व.२।१०८ मग्ने (मेव); मिता.; अप.; व्यक.८९:
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy