________________
४८६
व्यवहारकाण्डम् तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् । । त्वमेवाने विजानीषे न विदुर्यानि मानवाः ॥ ततस्तत्राग्निवर्ण लोहपिण्डं पञ्चाशत्पलिकं समं | व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
न्यसेत् । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥ तैमादाय नातिद्रुतं नातिविलम्बितं मण्डलेषु |
| विष्णुस्तु लोहपिण्डस्थाग्न्यभिमन्त्रणे मन्त्रान्तरपदन्यासं कुर्वन् व्रजेत् ।
माह-त्वमग्ने इति । समुच्चयेनास्य मन्त्रस्याभिमन्त्रेण मण्डलेषु द्वितीयादिष्वष्टमान्तेष्वित्यर्थः । स्मृच.११४ साधनत्वं न पुनः विकल्पेन प्रार्थनीयार्थस्य शोध्यव्यक्तिततः सप्तमं मण्डलमतीय भूमौ लौहपिण्डं विशेषनिष्ठतया प्रकाशकत्वेन भिन्नकार्यत्वात् । जह्यात् ।
स्मृच.११४ यो हस्तयोः क्वचिद्दग्धस्तमशुद्धं विनिर्दिशेत् ।
शङ्खः शङ्खलिखितौ च । न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः ॥ अथवा सप्ताश्वत्थपर्णान्तरितं षोडशपलमग्निवणे भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते।। लोहपिण्डमञ्जलिनाऽऽदाय सप्तमर्यादां गच्छेत्। पुनस्तं हारयेल्लोहं समयस्याऽविशोधनात् ॥ इति पिण्डस्य षोडशपलत्वमुक्तम् । तदपि वैकल्पिकरौ विमृदितव्रीही तस्यादावेव लक्षयेत् । कम् । सप्तमपदमर्यादं सप्तममण्डलं. यावत् । अभिअभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् ॥ विधिपरोऽत्र मर्यादाशब्दः । केचित्त षोडशपलसंख्या शोध्यस्य प्राड्विवाकस्य च कर्तव्यमाह विष्णुः- असामर्थ्य इति प्राहुः ।
व्यप्र.१९६ कराविति । विमृदिता व्रीहयो याभ्यां तौ विमृदितव्रीही।
वाल्मीकिरामायणम् । अनेन कराभ्यां व्रीहिमर्दनं कृत्वा शोध्यः प्रसारितकरा- न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि । गुलिः स्यादित्यर्थादुक्तम् ।
स्मृच.११३ प्रत्यहं गच्छ मे येन चारित्रेणैव ते शपे । त्वमग्ने सर्वभूतानामन्तश्वरसि साक्षिवत् । पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।
परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥ (१) विस्मृ.१११४; स्मृच.११३ ण (णा); प्रका.७१ ण
ऎवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी । (णा). (२) विस्मृ.११५; व्यक.८९ पलि (पणि); व्यसौ.
अब्रवीलक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ ८१ न्यसे (दद्या); व्यप्र.२०० व्यसौवत् . (३) विस्मृ.११६ तमा (यमा) (पदन्यासं०); व्यक.८९ नातिवि (न वि); स्मृच.
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् । ११४ नातिवि (न च वि); व्यसौ.८१ पद (पाद) शेष मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥ स्मृचवत् ; व्यप्र.२०० तमा (तं समा) नातिवि (न च वि); अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि । समु.६० स्मृचवत्. (४) विस्मृ.१११७ व्यक.८९ या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥ जया (पातये); व्यसौ.८१ व्यकवत् ; व्यप्र.२०० मं (म)
देह्या लक्ष्मणः परवीरहा। जह्या (पातये).(५) विस्मृ.११३८; व्यक.९० नारदः ।
अमषेवशमापन्नो राघवाननमैक्षत ॥ स्मृच.११५; व्यचि.८१ उत्त., याज्ञवल्क्यः; व्यसौ.८२ निर्दिशेत (दर्बधाः); व्यप्र.२०१७ विता.२४३ स वि (सर्व) (१) विस्मृ.११।१२; स्मृच.११४; दित.५८८; प्रका. शेष व्यसौवत्; राको.४२२ व्यसौवत्; प्रका.७३, समु. ७२; समु.६०. ६१. (६) विस्मृ.१११९. (७) विस्मृ.११।१० वीही
(२) व्यक.८९ पर्णा (पिण्डा) पल (पण) सप्त (पद); स्मृच. (बीहे:); स्मृच.११३ पू.; पमा.१७९ मृदि (मर्दि) पू. ११२ अथवा (अथ); व्यसौ.८१ पर्णा (पत्रा) सप्त+(पद); व्यप्र.१९७ पू.; राकौ.४१९ ही त (हेस्त) पू.; प्रका.७१ व्यप्र.१९६ पर्णा (पत्रा) पलं + (अपि) सप्तमर्यादां (सप्तमपदपमावत, पृ.; समु.५९ पू.
मर्यादं); व्यम.३० पर्णा (पत्रा) (लोह); विता.२३६ (८) विस्मृ.१११११७ स्मृच.११४ नवाः (नुषाः); प्रका. (अथ ...रित०) सप्त++(मपद); समु.५९ शशः. (३) वारा.६। ७२ स्मृचवत् ; समु.६०.
| ११९।६-७. (४) वारा.६।११९।१७-२१,