SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ दिव्यम्-अग्निविधिः ....... ... .अग्निविधि :.. अग्निविधिः .. . . .. ... .... वेदाः हाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तं वत्सश्च वै मेधातिथिश्च काण्वावास्तां तं व- आनयन्ति राजपुरुषाः। किं कृतवानयमिति पृष्टाश्च सं मेधातिथिराक्रोशदब्राह्मणोऽसि शूद्रापुत्र आहुः-अपहार्षीद्धनमस्यायम् । ते च आहुःइति सोऽब्रवीहतेनाग्निं व्ययाव यतरो नौ । किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि ब्रह्मीयानिति वात्सेन वत्सो व्यैन्मैधातिथेन धने बन्धनप्रसङ्गात् इत्युक्ताः पुनराहुः-स्तेयमकामेधातिथिस्तस्य न (?) लोम च नौषत्तद्वाव र्षीत् चौर्येण धनमपहार्षीदिति । तेष्वेवं वदत्सु इतरः स तीकामयत कामसनि साम वात्सं अपहते- नाहं तत्कर्तेति । ते च आहुः-संदिह्यमानं काममेवैतेनावरुन्धे। स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्च अपहृवाने . वत्सश्च मेधातिथिश्च इमावृषी काण्वौ कण्वगोत्रौ आहुः-परशुमस्मै तपतेति शोधयत्वात्मानमिति । स आस्तां पुरा किलाभवताम् । तं वत्स ऋषिं मेधातिथि- यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापद्भुते, स एवं. राक्रोशत् अश्लीलया वाचा पर्यवदत्-हे वत्स, त्वं | भूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते । अब्राह्मणो ब्राह्मण्यरहितोऽसि । शूद्रापुत्रः शूद्रायाः स तथा अनृताभिसंधोऽनृतेनात्मानमन्तर्धाय व्यवहितं पुत्रोऽशद्रपुत्रोऽपि शद्रापुत्र इत्याक्रोश्यते षष्ठया आक्रोश' कृत्वा परशुं तप्तं मोहात्प्रतिगृह्णाति, स दह्यते, अथ इति विहितस्य लुकः 'पुत्रेऽन्यतरस्यामिति विकल्पनाद- हन्यते राजपुरुषैः स्वकृतेनानृताभिसंधिदोषेण । अथ. भाव एवमाक्रुश्यमाणः स वत्सोऽब्रवीत्-ऋतेन सत्य यदि तस्य कर्मणः अकर्ता भवति, तत एव सत्यमा. भूतेन मन्त्रेणाग्निं व्ययाव आवां विशेषेण गच्छावः त्मानं कुरुते । स सत्येन तया स्तैन्याकर्तुतया आत्मानप्रविशाव इत्यर्थः । नावावयोर्मध्ये यतरो यो ब्रह्मीयान् मन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स सत्याभिसंधः सन् ब्रह्मिष्ठ इति निर्णेतुम् । एवमुक्त्वा वत्सो वात्सेनानेन न दह्यते सत्यव्यवधानात् , अथ मुच्यते च मृषाभिसाम्ना व्यैत व्यगच्छदग्निं प्राविशत् मैधातिथेन साम्ना | योक्तृभ्यः । तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेय• मेधातिथिः । तस्य वत्सस्य लोम च नौषत् अग्निर्ना- | कत्रकोंरनृताभिसंधो दह्यते न तु सत्याभिसंधः। ... दहत् । उष दाह इति धातुः । तर्हि तस्मिन् समये तत् - छाशांभा. अदहनं स खलु ऋषिः अकामयत । तस्माद्वात्सं साम ... विष्णुः .. .. , . .' कामप्रदम् । गतमन्यत् । तासा. अथाग्निः। पुरुष सोम्योत हस्तगृहीतमानयन्त्यपहा- षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् । .." त्स्तेियमकार्षीत्परशुमस्मै तपतेति स । इति तत् गन्तव्यमण्डल विषयम् । व्यप्र.१९५ यदि तस्य कर्ता भवति तत एवानृतमात्मानं ततः प्रामुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थकुरुते सोऽनृताभिसंधोऽनृतेनाल्मानमन्तर्धाय ___पत्राणि करयोर्दद्यात् । परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते । उभयत्रापि ('करौ विमृदितेति याज्ञवल्क्यवचने प्रस्तुअथ यदि तस्याकर्ता भवति तत एव सत्यमा तविष्णुवचने च) ततःशब्देनेदं ज्ञायते। हस्ताङ्कनपत्रत्मानं कुरुते स सत्याभिसंधः सत्येनात्मान न्यसनयोर्मध्ये यत्स्मृत्यन्तरोक्तं होमादि तदस्मिन् मते न मन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न कर्तव्यमिति। . स्मृच.११३ दह्यतेऽथ मुच्यते । (१) विस्मृ.११।१. (२) विस्मृ.११।२; व्यसौ.८० यथा सोम्य, पुरुषं चौर्यकर्मणि संदिह्यमानं निग्र- सप्त (सप्तम); व्यप्र.१९५न्तरं (न्तर); विता.२३४ व्यप्रवत् . (३) विस्मृ.११॥३, स्मृच.११३ स्थ (त्थस्य); प्रका.७१ (१) तामा.१४।६।६. (२) छाउ.६।१६. | स्मृचवत् ; समु.६० स्थपत्राणि (त्थस्य पर्णानि). . . ..
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy