________________
व्यवहारकाण्डम् यत्वमसकृन्मतिपूर्वत्वेन च महत्वमिति दण्डप्राय- (२) मुण्डकौ पादस्तम्भौ। ध्यप्र.१८७ श्चित्ताल्पत्वमहत्वमवधार्यते। मिता.२।१०२ अधोगतिर्न शुध्येत्तु शुध्यदूर्ध्वगतिस्तथा। :- (२) अल्पत्वं व्यभिचारे समालिङ्गनादिना, चौर्ये समोऽपि न हि शुद्धः स्यादेषा शुद्धिरुदाहृता ।। तद्देशगमनादिना। तत्र एकेषामिति पूजार्थ न तु 'शिक्यादिच्छेदभङ्गे च पुनरारोपयेन्नरम् । स्वमते समस्य शुचित्वद्योतनार्थम् । अल्पपापिनोऽप्य- एवं निःसंशयज्ञानात्ततो भवति निर्णयः॥ शुचित्वात् । तेन हीयमानसमयोर्न कश्चिद्विशेषः । दण्डे कक्ष्यच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा । प्रायश्चित्ते. परं विशेषस्तयोर्दोषानुसारित्वात् । यत्तु रज्जुच्छेदेऽक्षभङ्गे च दद्याच्छुद्धिं पुनर्नृपः ।। कैश्चित् एकेषां तु समोऽशुचिः' इति वचनं, 'अल्प- (१) कक्ष्यं शिक्यतलम् । कर्कटौ तुलोपान्तस्थौ. पापः समो ज्ञेय' इति च वचनं साम्ये संशयपरमेवेत्युक्तम्। शिक्याधारावीषद्वक्री ककटशृङ्गसंनिभौ लोहकीलको। तत क्लिष्टकल्पनया वाक्यानार्जवात्तैरुपेक्षणीयम् । .. अक्षः पादस्तम्भयोरुपरिनिहितस्तुलाधारपट इति मिता.
व्यप्र.१९२ क्षरा । दायप्रयोजकः कीलक इति हलायुधः। सद्भिः परिवृतो राजा शुद्धिमतां प्रपूजयेत् । ..
- व्यप्र.१९३ ऋत्विक्पुरोहिताचायोन् दक्षिणाभिश्च तोषयेत् ॥ (२) इदं तु दृष्टकारणभङ्गपरम् । व्यम.२६ शुद्धं व्यञ्जनहेत्वर्थ पत्रं दद्यात्स्वचिह्नितम् ।
स्मृत्यन्तरम् . अशुद्धं दण्डयित्वा तु स्वराष्ट्राद्विप्रवासयेत् ॥ पुनरारोपयेत्तस्मिन् स्थित्वाऽवस्थितपत्रकम् ॥ एवं कारयिता. राजा भुक्त्वा भोगान्मनोरमान् । अनिर्दिष्टकर्तृकवचनम् महतीं कीर्तिमाप्नोति ब्रह्मभूयाय कल्पते ॥ यद्यधो यात्यशुद्धः स्यात्तुलाभङ्गे च सर्वदा।। ..व्यासः ।
न विशीर्यति शिक्यं चेदूर्ध्व याति विशुध्यति ॥ हस्तद्वयं निखेयं तु प्रोक्तं मुण्डकयोर्द्वयोः। ..
कालिकापुराणम् ...... पदस्तं तु तयोः प्रोक्तं प्रमाणं परिमाणतः ॥ उपोषितं तथा स्नातं मृत्समं प्रथमं तुलाम् ।।
(१) मुण्डकयोः स्तम्भयोः षडहस्तं निखातहस्त- संतोल्य कारयेद्रेखामवतार्यानुमन्त्रयेत् ॥.... द्वयेन समं अर्थान्मृत्तिकोपरि हस्तचतुष्टयमित्यर्थः ।
(१) व्यक.७६ त्तु (त) हि (च); पमा.१७४ तिर्न (तो न) . दित.५८२
गति (गत) हि (वि); दीक.४१; व्यचि.८० शुध्येत्तु (विशुद्धः) (१) मिता २।१०२ उत्त.; स्मृच.१०८ उत्त.: १११ तथा (सदा) हि (वि); स्मृचि.५४ त्तु (त) ध्येदू (ध्यत्यू ); शुद्धि मेतां प्र (शुद्धमाहूय); पमा.१६८ उत्त. १७४ शुद्धि- नृप्र.१४; व्यसौ.७८; विता.२३० स्मृचिवत् ; समु.५८ मेतां (शुद्धरूढं); नृप्र.१४ उत्त.; दित.५९१ () उत्त.;
शुध्येत्तु (वै शुध्येत् ) शेषं पमावत् . सवि.१९२ च (सु) उत्त.; व्यप्र.१८५ च (तु); व्यउ.
(२) मिता.२।१०२ च (षु) पू., स्मरणम्; पमा.१७४ ६० (= ) उत्त.; व्यम.२४ च (तु); प्रका.६८ उत्त.: ७० स्मृचवत् । समु.५७ उत्त.: ५९ स्मृचवत् , पू.
पूर्वार्धे (शिक्यच्छेदेऽक्षभङ्गे च भूयश्चारोपयेन्नरम् ); सवि. (२) समु.५९: (३) मिता.२।१०२ (=); स्मृच. १९२ स्मृत्यन्तरम्; समु.५८ च (तु) बृहस्पतिः. १११, पमा.१७४; नृप्र.१४; दित.५९१ राजा भुक्त्वा । (३) व्यक.८६ क्ष्य (क्षा) च (वा); व्यचि.८० क्ष्य (क्षा), (भुक्त्वा राजा) ल्प (हप्य); सवि.१९२, व्यप्र.१८५, व्यउ. नृपः (पुनः); नृप्र.१४ पू. सवि.१९२ (शिक्यच्छेदेऽक्षभङ्गे ६० याशवल्क्यः व्यम.२४ प्रका.७०; समु.५९.. . वा दद्याच्छिक्यं पुनर्नुपः) पू., बृहस्पतिः; व्यसौ.७९ क्ष्य (क्ष)
(४) स्मृच.१०५, पमा.१६९ द्वयोः (तयोः); दित. पू.; व्यप्र.१९३ च (बा); ब्यम,२६ क्ष्य (क्ष) च (वा); विता. ५८२, सवि.१८५ (= ) द्वयं (द्वय) मुण्डक (कटक) परि २३२ क्ष्य (क्ष); बाल.२।१०२; समु.५८ च (वा). (तु 4); व्यसौ.७६ पमावत् ; व्यप्र.१८७; व्यउ.५७ (४) मिता.२।१०२. (५) मच.८।११६. व्यम.२५ प्रोक्तं मुण्डकयोस्तयोः (पादयोरुभयोरपि ); प्रका. (६) दित.५८९; व्यसौ.७८ मृत्समं (मृन्मय) (ततोऽन्यं ६६; समु.५५.
कारयेदेव अवतीर्यानुमन्त्रयेत् ).