________________
दिव्यम्-धदविकि त्वं धट ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम् ॥ । दशगुर्वक्षरोच्चारणकालः प्राणः । षट्प्राणा विनाडी। धंकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् । उक्तं च-- 'दशगुरुवर्णः प्राणः षट्प्राणाः स्याद्विना. धृतो भावयसे यस्माद्धटस्तेनाभिधीयसे । डिका तासाम् । षष्टया घटी घटीनां षष्टयाहोरात्र त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च। उक्तश्च'। 'खाग्निभिर्दिवसास' इति । मिता.२।१०२. त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥ । साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।। 'व्यवहाराभिशस्तोऽयं मानुषस्तोल्यते त्वया। ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥ तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि ॥
शंसन्ति साक्षिणः श्रेष्ठाः शुद्धयशुद्धी नृपे तदा ॥. ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात्कालपरीक्षणम् । तस्मिंश्च काले शुद्धयशुद्धिपरीक्षणार्थ शुचयः पुरुषा विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदः॥ राज्ञा नियोक्तव्याः । ते च शुद्धयशुद्धी कथयन्ति । १४ शास्त्र (मन्त्र); दित.५८७ चैव (चैवं) शास्त्र (मन्त्र) पू.;
यथोक्तं पितामहेन-- साक्षिणामिति । मिता.२।१०२. ५९३ (=) उत्त. सवि.१९० सृष्टः (दिष्टः) उत्त.; व्यसौ. तेषां वचनतो गम्यः शध्यशुद्धिविनिर्णयः॥ ७८ स्वं घट (धट त्वं) तृतीयपादः; वीमि.२।१०२ उत्त.; तुलितो यदि वर्धेत शुद्धो भवति धर्मतः। : व्यप्र.१९०; व्यउ.५८ चैव (पश्चात् ); व्यम.२९ उत्त. हीयमानो न शुद्धः स्यादेकेषां तु समोऽशुचिः॥ विता.२२२ ( 3 ) उक्त.; प्रका.६९ नारदः; समु ५८. अल्पदोषः समो ज्ञेयो बहुदोषस्तु हीयते। (१) मिता.२।१०२; अप २।१०२ लं नरम् (लो नृणाम् )
धर्मगौरवमाहात्म्यादतिरिक्तो विशुध्यति ।। धृतो भाव (धटो धार) व्यासः; व्यक.८५ भाव (धार) धीयसे
(१) तत्र यद्यभियुक्तस्यार्थस्याल्पत्वं बहुत्वं चन (धीयते); स्मृच.११०; पमा.१७१ वयसे (वयते), व्यनि. ११ [ मयारामः ]; नृप्र.१४; दित.५८७,५९३.५९४
दिव्येनावधारयितुं शक्यते तथापि सकृदमतिपूर्वत्वेनाव्यकवत् ; सवि.१९० नारदः, व्यसौ.७८, वीमि.२।१०२
* दित., सवि., व्यप्र. मितागतम् । (=); व्यप्र.१९० भाव (धार); व्यउ.५९, व्यम.२९
(१) मिता.२।१०२ णो (णां): स्मृच.११० णाः श्रे मूर्ति (भूत); विता.२२२ ( 3 )न्यमवत् ; प्रका.६९नारदः;
| (णश्रे); पमा.१७३, दित.५९०, सवि.१९२ बृहस्पतिः समु.५८.
| व्यप्र.१९१ व्यउ.६० स्मृचवत्; व्यम.२६ स्मृचवत् विता. - (२) मिता.२११०२, पमा.१७१ देव (धट) उत्त.: व्यचि. २२३ पू.; प्रका.६९ स्मृचवत; समु.५८ स्मृचमत्. .. ८० (= ) देव (घट) उत्त.; व्यनि.११ () मयारामः (२) मिता.२११०२, स्मृच.१११ श्रेष्ठाः ( सर्वे ); दित. जन्तु (भता); स्मृचि.५६ उत्त.; दित.५८७,५९४ व्यनि- | ५९० तदा (तथा); व्यप्र.१९२; ब्यम.२६ स्मृचवत् विता.. वत्। वीमि.१०२ व्यनिवत् ; व्यप्र.१९० व्यनिवत् २२३ शंसन्ति ...ष्ठाः (शुध्यन्ति साक्षिणः सर्वे); प्रका.७० व्यउ.५९ व्यनिवत् ; व्यम.२९ जन्तू (भूता) देव (सर्व); | स्मृचवत्; समु.५९ स्मृचवत्.. विता.२२२ (=) व्यनिवत् ; समु.५८ उत्त.
(३) स्मृच.११०, पमा.१७३, सवि.१९२ बृहस्पतिः - (३) मिता.२।१०२ तोल्यते त्वया (शुद्धिमिच्छति); पमा.
हा प्रका.७०, समु.५८.. १७१ त्वया (त्वयि); व्यचि.८० (=) पमावत् ; दित.
(४) व्यक.८६, स्मृच.१११ उत्त.; दीक.४१नृप्र.,
१४ सवि.१९२ एके (एते) उत्त.; व्यसौ.७९) व्यप्र.१९२० ५५७,५९४ मितावत् ; वीमि.२।१०२ (= ) मितावत् ;
प्रका.७० उत्त.; समु.५८ उत्त. व्यप्र.१९० मितावत् , पू.; व्यउ.५९ मितावत् ; व्यम.२९
(५) मिता.२।१०२ पू.; अप.२।१०२ दोषः (पापः); (%D) मितावत् ; विता.२२२-२२३ मितावत् ; समु.
ब्यक.८६ अपवत् ; स्मृच.१११ अपवत् , पू., दीक.४१ ५८ पमावत् . . (४) मिता.२।१०२. स्मृत्यन्तरम् स्मृच.११० णः (ण)
अपवत् ; नृप्र.१४ दोषः (पापे) दोषस्तु (पापस्य) विशु क्षा (क्ष्याः) पमा.१.७३, नृप्र.१४ उत्त..दित.५९० स्मृत्य
(न शु); दित.५९० पृ.; व्यसौ.७९ दोष: समो (पापस्तु न्तरम्; सवि.१९१ (= ) क्षा (क्ष्याः) उत्त.; व्यप्र.१९१ णः | वि) दोषस्तु (पापस्तु); व्यप्र.१५२ अपवत, पू. व्यउ.६०पू.; (ण); व्यउ.६० (3); व्यम.२६, विता.२२३ उत्त.; प्रका. | व्यम.२६ अपवत् , पू.; विता.२३० अपवत, पू.; प्रका.७० : ६९ स्मृचवतः समु.५८ स्मृचवत्.
पू. समु.५८ पू.